ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            9 Rurumigajātakaṃ 3-
     [1839] Tassa 4- gāmavaraṃ dammi      nāriyo ca alaṅkatā
                  ko 5- me taṃ migamakkhāsi    migānaṃ migamuttamaṃ.
     [1840] Mayhaṃ gāmavaraṃ dehi            nāriyo ca alaṅkatā
                  ahaṃ te migamakkhissaṃ           migānaṃ migamuttamaṃ.
     [1841] Etasmiṃ vanasaṇḍasmiṃ        ambā sālā ca pupphitā
@Footnote: 1 Ma. paricitto .  2 abhāṇisotipi .  3 Ma. rurumigarājajātakaṃ .  4 Sī. Yu. kassa.
@5 Ma. yo. taṃ yuttataraṃ.
                  Indagopakasañchannā        ettheso tiṭṭhati migo.
     [1842] Dhanuṃ advejjhaṃ katvāna        usuṃ sannayhupāgami 1-
                  migo ca disvā rājānaṃ        dūrato ajjhabhāsatha
                  āgamehi mahārāja            mā maṃ vijjhi rathesabha
                  ko nu te idamakkhāsi          ettheso tiṭṭhati migo.
     [1843] Esa pāpacaro poso           samma tiṭṭhati ārakā
                  so hi 2- me idamakkhāsi     ettheso tiṭṭhati migo.
     [1844] Saccaṃ kirevamāhaṃsu               narā ekacciyā idha
                  kaṭṭhaṃ nipāvataṃ 3- seyyo    na tvevekacciyo naro.
     [1845] Kinnu ruru garahasi migānaṃ
                       kiṃ pakkhinaṃ kiṃ pana mānusānaṃ
                       bhayaṃ hi maṃ vindatinapparūpaṃ
                       sutvāna taṃ mānusi 4- bhāsamānaṃ.
     [1846] Yamuddhariṃ vāhane vuyhamānaṃ
                       mahodake salile sīghasote
                       tatonidānaṃ bhayamāgataṃ mama
                       dukkho have rāja asabbhi saṅgamo.
     [1847] Sohaṃ catuppattamimaṃ vihaṅgamaṃ
                       tanucchidaṃ hadaye osajjāmi
@Footnote: 1 Sī. Yu. sandhāyupāgami .  2 Ma. so yaṃ .  3 Sī. vipalāvitaṃ. Ma. niplavitaṃ.
@4 Ma. mānusī.
                       Hanāmi taṃ mittadubbhiṃ akiccakāriṃ
                       yo tādisaṃ kammakataṃ na jāne.
     [1848] Dhīrassa bālassa have janinda
                       santo vadhaṃ nappasaṃsanti jātu
                       kāmaṃ gharaṃ gacchatu pāpadhammo
                       yañcassa bhattaṃ tadetassa dehi
                       ahañca te kāmakaro bhavāmi.
     [1849] Addhā ruru aññataro sataṃ so
                       yo dubbhino 1- mānusassa na dubbhī
                       kāmaṃ gharaṃ gacchatu pāpadhammo
                       yañcassa bhattaṃ tadetassa dammi
                       ahañca te gāmavaraṃ dadāmi.
     [1850] Suvijānaṃ sigālānaṃ               sakuntānañca vassitaṃ
                  manussavassitaṃ rāja              dubbijānataraṃ tato
                  api ce maññatī poso         ñāti mitto sakhāti vā
                  yo pubbe sumano hutvā       pacchā sampajjate diso.
     [1851] Samāgatā jānapadā            negamā ca samāgatā
                  migā dhaññāni 2- khādanti  taṃ devo paṭisedhatu.
     [1852] Kāmaṃ janapado māsi             raṭṭhañcāpi vinassatu
                  na tvevāhaṃ ruruṃ dubbhe          datvā abhaya pakkhinaṃ.
@Footnote: 1 Ma. dubbhato. Yu. dūbhato .  2 Ma. sassāni.
     [1853] Mā me janapado āsi           mā maṃ janapado ahu 1-
                  na tvevāhaṃ migarājassa        varaṃ datvā musā bhaṇeti.
                            Rurumigajātakaṃ navamaṃ.
                                      --------



             The Pali Tipitaka in Roman Character Volume 27 page 359-362. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7364              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7364              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1839&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=482              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1839              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4502              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4502              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]