ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            10 Sarabhajātakaṃ 2-
     [1854] Āsiṃsetheva 3- puriso         na nibbindeyya paṇḍito
                  passāmi vohaṃ attānaṃ        yathā icchiṃ tathā ahu.
     [1855] Āsiṃsetheva 3- puriso         na nibbindeyya paṇḍito
                  passāmi vohaṃ attānaṃ       udakā thalamubbhataṃ.
     [1856] Vāyametheva puriso              na nibbindeyya paṇḍito
                  passāmi vohaṃ attānaṃ       yathā icchiṃ tathā ahu.
     [1857] Vāyametheva puriso              na nibbindeyya paṇḍito
                  passāmi vohaṃ attānaṃ       udakā thalamubbhataṃ.
     [1858] Dukkhūpanītopi naro sapañño
                       āsaṃ na chindeyya sukhāgamāya
                       bahū hi phassā ahitā hitā ca
                       avitakkitāro maccumupapajjanti 4-.
     [1859] Acintitampi bhavati             cintitampi vinassati
                  na hi cintāmayā bhogā      itthiyā purisassa vā.
@Footnote: 1 Ma. raṭṭhañcāpi vinassatu .  2 Ma. sarabhamigajātakaṃ .  3 Ma. āsīsetheva.
@4 Ma. avitakkitā maccamupabbajanti.
     [1860] Sarabhaṃ giriduggasmiṃ               yaṃ tvaṃ anussarī pure
                  alīnacittassa tuvaṃ              vikkantamanujīvasi.
     [1861] Yo taṃ viduggā narakā samuddhari
                       sīlāya yoggaṃ sarabho karitvā
                       dukkhūpanītaṃ maccumukhā pamocayi
                       alīnacittaṃ tameva 1- vadesi.
     [1862] Kiṃ tvaṃ nu tattheva tadā ahosi
                       udāhu te koci taṃ etadakkhā
                       vivaṭacchado nusi sabbadassī
                       ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.
     [1863] Na cevāhaṃ tattha tadā ahosiṃ
                       na cāpi me koci naṃ etadakkhā
                       gāthāpadānañca subhāsitānaṃ
                       atthaṃ tadānenti janinda dhīrā.
     [1864] Ādāya pattaṃ 2- paravīriyaghātiṃ
                       cāpe saraṃ kiṃ vicikicchase tuvaṃ
                       nuṇṇo saro sarabhaṃ hantu khippaṃ
                       annaṃ hi etaṃ varapañña rañño.
     [1865] Addhā pajānāmi ahaṃpi etaṃ
                       annaṃ migo brāhmaṇa khattiyassa
@Footnote: 1 Ma. ta migaṃ .  2 Ma. pattiṃ.
                       Pubbe katañca apacāyamāno
                       tasmā migaṃ sarabhaṃ no hanāmi.
     [1866] Neso migo mahārāja           asureso disampati
                  etaṃ hantvā manussinda     bhavassu amarādhipo.
     [1867] Sace ca rāja vicikicchase tuvaṃ
                       hantuṃ migaṃ sarabhaṃ sahāyakaṃ 1-
                       saputtadāro naravīraseṭṭha 2-
                       gantvā 3- tuvaṃ vetaraṇiṃ yamassa.
     [1868] Kāmaṃ ahaṃ jānapadā ca sabbe
                       puttā ca dārā ca sahāyasaṅghā
                       gacchemu taṃ vetaraṇiṃ yamassa
                       na tveva haññe mama pāṇadassa 4-.
     [1869] Ayaṃ migo kicchagatassa mayhaṃ
                       ekassa kattā vivanasmiṃ ghore
                       taṃ tādisaṃ pubbakiccaṃ saranto
                       jānaṃ mahābrahme kathaṃ haneyyaṃ.
     [1870] Mittābhirādhī cirameva jīva
                       rajjaṃ imaṃ dhammaguṇe pasāsa
                       nārīgaṇehi paricārayanto 5-
                       modassu raṭṭhe tidiveva vāsavo.
@Footnote: 1 Sī. Yu. sahāyakaṃ me .  2 Sī. Yu. naraviriyaseṭṭha .  3 Sī. Yu. gantā.
@4 Ma. pādo yo. 5 Ma. paricāriyanto.
     [1871] Akkodhano niccapasannacitto
                       sabbātithī pāhunake karitvā 1-
                       datvā ca bhutvā ca yathānubhāvaṃ
                       anindito saggamupehi ṭhānanti.
                            Sarabhajātakaṃ dasamaṃ.
                                     ---------
                                      Tassuddānaṃ
                       varamamba 2- kuṭhāri sahaṃsavaro
                       atharaññasmiṃ dūtakapañcamako
                       atha bodhi akitti sutakkarinā
                       atha rurumigena paro sarabho.
                           Terasanipātaṃ niṭṭhitaṃ.
                                     ---------
@Footnote: 1 Ma. sabbātithī yācayogo bhavitvā .  2 Ma. varaamba.



             The Pali Tipitaka in Roman Character Volume 27 page 362-365. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7418              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7418              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1854&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=483              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1854              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4718              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4718              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]