ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                          2 Candakinnarajātakaṃ 1-
     [1883] Upanīyatidaṃ maññe cande lohitamaddane 2-
                   ajjāpi 3- vijahāmi jīvitaṃ pāṇā me cande nirujjhanti.
                   Osadhi 4- me dukkhaṃ hadayaṃ me ḍayhate nitammāmi
                   tava candiyā socantiyā na naṃ aññehi sokehi.
                   Tiṇamiva vanamiva milāyāmi nadī aparipuṇṇāva 5- sussāmi
                   tava candiyā socantiyā na naṃ aññehi sokehi.
                   Vassamiva sare pāde imāni assūni vattare mayhaṃ
                   tava candiyā socantiyā na naṃ aññehi sokehi.
     [1884] Pāpo kho 6- rājaputto yo me icchitapatiṃ varākiyā
                   vijjhi vanamūlasmiṃ soyaṃ viddho chamā seti.
                   Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu rājaputta tava mātā
@Footnote: 1 Ma. candakinnarījātakaṃ .  2 Sī. Yu. lohitamadena majjāmi vijahāmi jīvitaṃ pāṇā.
@3 Ma. ajja .  4 Ma. osīdi .  5 Sī. Yu. aparipuṇṇiyāva .  6 Ma. khosi.
                   Yo mayhaṃ hadayasoko kiṃpurisaṃ avekkhamānāya.
                   Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu rājaputta tava jāyā
                   yo mayhaṃ hadayasoko kiṃpurisaṃ avekkhamānāya.
                   Mā ca puttaṃ 1- mā ca patiṃ addakkhi rājaputta tava mātā
                   yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi.
                   Mā ca puttaṃ mā ca patiṃ addakkhi rājaputta tava jāyā
                   yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi.
     [1885] Mā tvaṃ cande rodi mā soci vanatimiramattakkhi
                   mama tvaṃ hehisi bhariyā rājakule pūjitā nārībhi.
     [1886] Api nūnāhaṃ marissaṃ nāhaṃ rājaputta tava hessaṃ
                   yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi.
     [1887] Api bhīruke api jīvitukāmike kiṃpurisī gaccha himavantaṃ
                   tālisataggarabhojanā 2- aññe taṃ migā ramissanti.
     [1888] Te pabbatā tā ca kandarā tā ca giriguhāyo [3]-
                   tattha 4- taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ 5-.
                   Yesu pabbatesu mayaṃ ekato abhiramimhā
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ 6-.
                   Te paṇṇasanthatā ramaṇīyā vāḷamigehi anuciṇṇā
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
@Footnote: 1 Sī. Yu. putte .  2 Sī. Yu. tālissataggarabhojane .  3 Ma. tatheva tiṭṭhanti.
@4 Ma. tattheva. evamuparipi .  5 Ma. kassaṃ. evamuparipi .  6 ayaṃ gāthā
@sabbapotthakesu na dissati aṭṭhakathāyaṃ pana dissati.
                   Te pupphasanthatā ramaṇīyā vāḷamigehi anuciṇṇā
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ 1-.
                   Acchā savantī girivananadiyo kusumābhikiṇṇasotāyo
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Nīlāni himavato pabbatassa kūṭāni dassanīyāni 2-
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Pītāni himavato pabbatassa kūṭāni dassanīyāni
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Tambāni himavato pabbatassa kūṭāni dassanīyāni
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Tuṅgāni himavato pabbatassa kūṭāni dassanīyāni
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Setāni himavato pabbatassa kūṭāni dassanīyāni
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Citrāni himavato pabbatassa kūṭāni dassanīyāni
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Yakkhagaṇasevite gandhamādane osadhehi sañchanne
                   tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
                   Kiṃpurisasevite gandhamādane osadhehi sañchanne
@Footnote: 1 ayaṃ gāthā sabbapotthakesu dissati aṭṭhakathāyaṃ pana na dissati .  2 Sī. Yu.
@dassaneyyāni. evamuparipi.
                  Tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
     [1889] Vande te (pāde) ayirabrahme yo me icchitaṃ patiṃ varākiyā
                  amatena abhisiñci samāgatasmiṃ 1- piyatamena.
     [1890] Vicarāmadāni girivananadiyo kusumābhikiṇṇasotāyo
                  nānādumavasanāyo piyaṃvadā aññamaññassāti.
                           Candakinnarajātakaṃ dutiyaṃ
                                      --------



             The Pali Tipitaka in Roman Character Volume 27 page 368-371. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7539              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7539              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1883&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=485              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1883              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5230              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5230              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]