ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            3 mahāukkusajātakaṃ
     [1891] Ukkā milācā 2- bandhanti dīpe
                       pajā mama khādituṃ patthayanti
                       mittaṃ sahāyañca vadehi senaka
                       ācikkha ñātibyasanaṃ dijānaṃ.
     [1892] Dijo dijānaṃ pavarosi pakkhi ca 3-
                       ukkusarāja saraṇaṃ taṃ upemi 4-
                       pajā mama khādituṃ patthayanti
                       luddā milācā 5- bhava me sukhāya.
     [1893] Mittaṃ sahāyañca karonti paṇḍitā
                       kāle akāle sukhamesamānā
                       karomi te senaka etamatthaṃ
@Footnote: 1 Ma. samāgatāsmi .  2-5 Ma. cilācā .  3 Ma. pakkhima. Sī. Yu. casaddo na dissati.
@4 Ma. upema.
                       Ariyo hi ariyassa karoti kiccaṃ.
     [1894] Yaṃ hoti kiccaṃ anukampakena
                       ariyassa ariyena kataṃ tayidaṃ
                       attānurakkhī bhava mā aḍayhi
                       lacchāma putte tayi jīvamāne.
     [1895] Tameva 1- rakkhāvaraṇaṃ karonto
                       sarīrabhedāpi na santasāmi
                       karonti hete 2- sakhīnaṃ sakhāro
                       pāṇaṃ cajantā 3- satamesa dhammo.
     [1896] Sudukkaraṃ kammamakāsi         aṇḍajoyaṃ 4- vihaṅgamo
                  atthāya kururo putte        aḍḍharatte anāgate.
     [1897] Cutāpi heke khalitā sakammunā
                       mittānukampāya patiṭṭhahanti
                       puttā mamaṭṭā gatimāgatosmi
                       atthaṃ caretha mama vāricara 5-.
     [1898] Dhanena dhaññena ca attanā ca
                       mittaṃ sahāyañca karonti paṇḍitā
                       karomi te senaka etamatthaṃ
                       ariyo hi ariyassa karoti kiccaṃ.
     [1899] Appossukko tāta tuvaṃ nisīda
@Footnote: 1 Ma. taveva .  2 Ma. heke .  3 Sī. Yu. cajanti .  4 Ma. aṇḍajāyaṃ.
                       Putto pitu carati atthacariyaṃ
                       ahaṃ carissāmi taveva atthaṃ 1-
                       senassa putte parittāyamāno.
     [1900] Addhā hi tāta satamesa dhammo
                       putto pitu care 2- atthacariyaṃ
                       appeva maṃ disvāna pavaḍḍhakāyaṃ
                       senassa puttāni na heṭhayeyyuṃ.
     [1901] Pasū manussā migavīraseṭṭha
                       bhayaṭṭitā 3- seṭṭhamupabbajanti
                       puttā mamaṭṭā gatimāgatosmi
                       tvaṃ nosi rājā bhava me sukhāya.
     [1902] Karomi te senaka etamatthaṃ
                       āyāmi te taṃ disataṃ vadhāya
                       kathaṃ hi viññū bahusampajāno
                       na vāyame attajanassa guttiyā.
     [1903] Mittaṃ kayirātha suhadayañca
                       ayirañca kayirātha sukhāgamāya
                       nivatthakojova sarebhihantvā
                       modāma puttehi samaṅgibhūtā.
     [1904] Sakamittassa kammena          sahāyassāpalāyino
@Footnote: 1 Ma. tavetamatthaṃ .  2 Ma. pituyaṃ care. Sī. Yu. pitu yañcaretha .  3 Sī. Yu.
@bhayadditā.
                  Kujantamupakujanti               lomahaṃsā hadayaṅgamaṃ.
     [1905] Mittaṃ sahāyaṃ adhigamma paṇḍito
                       so bhuñjati puttaṃ pasuṃ dhanaṃ vā
                       ahañca puttā ca patī ca mayhaṃ
                       mittānukampāya samaṅgibhūtā.
                       Rājavatā suravatā ca attho
                       sampannasakhissa bhavanti hete
                       so mittavā yasavā uggatatto
                       asmiñca loke modati kāmakāmi.
     [1906] Karaṇīyāni mittāni           daliddenāpi senaka
                  passa mittānukampāya       samaggamhā sañātake.
                  Sūrena balavantena              yo mittaṃ 1- kurute dijo
                  evaṃ so sukhito hoti            yathāhaṃ tvañca senakāti.
                           Mahāukkusajātakaṃ tatiyaṃ.
                                     ----------



             The Pali Tipitaka in Roman Character Volume 27 page 371-374. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7603              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7603              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1891&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=486              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1891              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5399              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5399              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]