ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page382.

6 Surucijātakaṃ [1942] Mahesī rucino 1- bhariyā ānītā paṭhamaṃ ahaṃ dasa vassasahassāni yaṃ maṃ suruci ānayi 2-. Sāhaṃ brāhmaṇa rājānaṃ vedehaṃ mithilaggahaṃ nābhijānāmi kāyena vācāya uda cetasā suruciṃ atimaññittha 3- āvi vā yadivā raho. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. [1943] Bhattu manāpā sassu piyā mātā pitā ca sassuro 4- te maṃ brahme vinetāro yāva aṭṭhaṃsu jīvitaṃ. Sāhaṃ ahiṃsāratinī kāmasā dhammacārinī sakkaccaṃ te upaṭṭhāsiṃ rattindivamatanditā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. [1944] Soḷasitthīsahassāni sahabhariyāni brāhmaṇa tāsu issā vā kodho vā nāhu mayhaṃ kudācanaṃ. Hitena tāsaṃ nandāmi na ca me kāci appiyā attānaṃvānukampāmi sadā sabbā sapattiyo. Etena saccavajjena putto upajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. @Footnote: 1 Ma. surucino . 2 Ma. surucimānayi . 3 Sī. Yu. atimaññittho. @4 Ma. bhattu mama sassu mātā pitā cāpi ca sassuro.

--------------------------------------------------------------------------------------------- page383.

[1945] Dāse kammakare pose 1- yecaññe anujīvino posemi 2- sahadhammena sadā pamuditindriyā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. [1946] Samaṇe brāhmaṇe cāpi aññe cāpi vaṇibbake tappemi annapānena sadā payatapāṇinī. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. [1947] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī 3- pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ 4- uposathaṃ upavasāmi sadā sīlesu saṃvutā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā phalatu sattadhā. [1948] Sabbeva te dhammaguṇā rājaputti yasassini saṃvijjanti tayi bhadde ye tvaṃ kittesi attani. Khattiyo jātisampanno abhijāto yasassimā dhammarājā vedehānaṃ 5- putto upajjate tava. [1949] Dummi 6- rajojalladharo aghe vehāyasaṇṭhito manuññaṃ bhāsase vācaṃ yaṃ mayhaṃ hadayaṅgamaṃ. @Footnote: 1 Ma. pesse . 2 Ma. pesemi . 3 Sī. Yu. aṭṭhamiṃ . 4 Ma. aṭṭhaṅgasusamāgataṃ. @5 Ma. videhānaṃ. 6 rumhītipi. Sī. Yu. rummī. Ma. dummī.

--------------------------------------------------------------------------------------------- page384.

Devatā nusi saggamhā isi vāpi 1- mahiddhiko ko vāsi tvaṃ anuppatto attānaṃ me pavedaya. [1950] Yaṃ devasaṅghā vandanti sudhammāya samāgatā sohaṃ sakko sahassakkho āgatosmi tavantike. Itthiyo jīvalokasmiṃ yā honti 2- samacārinī medhāvinī sīlavatī sassudevā patibbatā. Tādisāya sumedhāya sucikammāya nāriyā devā dassanamāyanti mānusiyā amānusā. Tvañca bhadde suciṇṇena pubbe sucaritena ca idha rājakule jātā sabbakāmasamiddhinī. Ayañca te rājaputti ubhayattha kaṭaggaho devalokūpapatti ca kitti ca idha jīvite. Ciraṃ sumedhe sukhinī dhammamattani pālaya esāhaṃ tidivaṃ yāmi piyaṃ me tava dassananti. Surucijātakaṃ chaṭṭhaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 27 page 382-384. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7830&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7830&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1942&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=489              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1942              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6122              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6122              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]