ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            8 Mahāmorajātakaṃ
     [1961] Sace hi tyāhaṃ dhanahetu gahito 1-
                       mā maṃ avadhi jīvagāhaṃ gahetvā
                       rañño ca 2- maṃ samma upanti 3- nehi
                       maññe dhanaṃ lacchasinapparūpaṃ.
     [1962] Na me ayaṃ tuyha vadhāya ajja
                       samāhito cāpavaro 4- khurappo
                       pāsañca tyāhaṃ adhipātayissaṃ
                       yathāsukhaṃ gacchatu morarājā.
     [1963] Yaṃ satta vassāni mamānubandhi
                       rattindivaṃ khuppipāsaṃ sahanto
                       atha kissa maṃ pāsavasūpanītaṃ
                       pamuttave icchasi bandhanasmā.
                       Pāṇātipātā virato nusajja
                       abhayannu te sabbabhūtesu dinnaṃ
                       yaṃ maṃ tuvaṃ pāsavasūpanītaṃ
@Footnote: 1 Ma. gāhito .   2 Sī. Yu. va .   3 Ma. upantikaṃ .  4 thāmadhanūtipi pāṭho. Sī.
@cāpavare. Ma. cāpadhure.
                       Pamuttave icchasi bandhanasmā.
     [1964] Pāṇātipātā viratassa brūhi
                       abhayañca yo sabbabhūtesu deti
                       pucchāmi taṃ morarājetamatthaṃ
                       iti 1- cuto kiṃ labhate sukhaṃ so.
     [1965] Pāṇātipātā viratassa brūmi
                       abhayañca yo sabbabhūtesu deti
                       diṭṭheva dhamme labhate pasaṃsaṃ
                       saggañca so yāti sarīrabhedā.
     [1966] Na santi devā iti āhu 2- eke
                       idheva jīvo vibhavaṃ upeti
                       tathā phalaṃ sukatadukkaṭānaṃ
                       dattupaññattañca vadanti dānaṃ
                       tesaṃ vaco arahataṃ saddahāno
                       tasmā ahaṃ sakuṇe bādhayāmi.
     [1967] Cando ca suriyo ca ubho sudassanā
                       gacchanti obhāsayamantalikkhe
                       imassa lokassa parassa vā te
                       kathannu te āhu manussaloke.
     [1968] Cando ca suriyo ca ubho sudassanā
@Footnote: 1 Ma. ito .    2 Sī. Yu. iccāhu.
                       Gacchanti obhāsayamantalikkhe
                       parassa lokassa na te imassa
                       devāti te āhu manussaloke.
     [1969] Ettheva te nīhatā hīnavādā
                       ahetukā ye na vadanti kammaṃ
                       tathā phalaṃ sukatadukkaṭānaṃ
                       dattupaññattaṃ ye ca vadanti dānaṃ.
     [1970] Addhā hi saccaṃ vacanaṃ tavetaṃ 1-
                       kathañhi dānaṃ aphalaṃ bhaveyya 2-
                       tathā phalaṃ sukatadukkaṭānaṃ
                       dattupaññattañca kathaṃ bhaveyya.
                       Kathaṅkaro kintikaro kimācaraṃ
                       kiṃ sevamāno kena tapoguṇena
                       akkhāhi me morarājetamatthaṃ
                       yathā ahaṃ no nirayaṃ pateyyaṃ.
     [1971] Yekeci atthi samaṇā paṭhabyā
                       kāsāyavatthā anagāriyaṃ caranti 3-
                       pātova piṇḍāya caranti kāle
                       vikālacariyā viratā hi santo.
                       Te tattha kālenupasaṅkamitvā
@Footnote: 1 Ma. tavedaṃ .   2 Sī. Yu. vadeyya .   3 Ma. anagāriyā te.
                       Pucchāhi yaṃ te manaso piyaṃ siyā
                       te taṃ 1- pavakkhanti yathāpajānaṃ
                       imassa lokassa parassa catthaṃ.
     [1972] Tacaṃva jiṇṇaṃ urago purāṇaṃ
                       paṇḍupalāsaṃ harito dumova
                       esappahīno mama luddabhāvo
                       jahāmahaṃ luddakabhāvamajja.
     [1973] Ye cāpi me sakuṇā atthi bandhā
                       satāninekāni nivesanasmiṃ
                       tesaṃ ahaṃ 2- jīvitamajja dammi
                       mokkhañca te accha 3- sakaṃ niketaṃ.
     [1974] Luddocarī pāsahattho araññe
                       bādhetu morādhipatiṃ yasassiṃ
                       bandhitvā morādhipatiṃ yasassiṃ
                       dukkhā pamuñci 4- yathāhaṃ pamuttoti.
                       Mahāmorajātakaṃ aṭṭhamaṃ.
                                     -----------



             The Pali Tipitaka in Roman Character Volume 27 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7963              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7963              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1961&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=491              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1961              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6623              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6623              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]