ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           10 Mahāvāṇijajātakaṃ
     [1990] Vāṇijā samitiṃ katvā          nānāraṭṭhato āgatā
                  dhanahārā pakkamiṃsu             ekaṃ katvāna gāmaṇiṃ.
                  Te taṃ kantāramāgamma        appabhakkhaṃ anūdakaṃ 4-
                  mahānigrodhamaddakkhuṃ          sītacchāyaṃ manoramaṃ.
                  Te ca tattha nisīditvā         tassa rukkhassa chādiyā
                  vāṇijā samacintesuṃ           bālā mohena pārutā.
                  Allāyate 5- ayaṃ rukkho     api vārīva 6- sandati
                  iṅghassa purimaṃ sākhaṃ            mayaṃ chindāma vāṇijā.
                  Sā ca chinnāva pagghari         acchaṃ vāri 7- anāvilaṃ
@Footnote: 1 Ma. pamuditā .   2 Ma. mahānādaṃ panādisuṃ .  3 Ma. te su udumbaramūlasmiṃ.
@4 Ma. anodakaṃ .   5 Sī. Yu. addāyate .  6 Sī. Yu. vārī ca .  7 Ma. vārī.

--------------------------------------------------------------------------------------------- page395.

Te tattha nhātvā pivitvā yāvaticchiṃsu vāṇijā. Dutiyaṃ samacintesuṃ bālā mohena pārutā iṅghassa dakkhiṇaṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari sālimaṃsodanaṃ bahuṃ appodavaṇṇe kummāse siṅgividalasūpiyo te tattha bhutvā khāditvā yāvaticchiṃsu vāṇijā. Tatiyaṃ samacintesuṃ bālā mohena pārutā iṅghassa pacchimaṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. Apisu vāṇijā ekā nāriyo pañcavīsati samantā parikariṃsu 1- tassa rukkhassa chādiyā te tāhi parivāretvā 2- yāvaticchiṃsu vāṇijā. Catutthaṃ samacintesuṃ bālā mohena pārutā iṅghassa uttaraṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari muttā veḷuriyā bahū rajataṃ jātarūpañca kuttiyo paṭiyāni ca kāsikāni ca vatthāni uddhiyāni 3- ca kambalā te tattha bhāre bandhitvā yāvaticchiṃsu vāṇijā. Pañcamaṃ samacintesuṃ bālā mohena pārutā @Footnote: 1 Ma. parivāriṃsu . 2 Ma. paricāretvā . 3 uddiyāni. Sī. Yu. uddiyāne ca @kammabale.

--------------------------------------------------------------------------------------------- page396.

Iṅghassa mūle 1- chindāma api bhiyyo labhāmase. Athuṭṭhahi satthavāho yācamāno katañjali nigrodho kiṃ aparajjhati 2- vāṇijā bhaddamatthu te. Vāridā purimā sākhā annapānañca dakkhiṇā nāridā pacchimā sākhā sabbakāme ca uttarā nigrodho kiṃ aparajjhati 2- vāṇijā bhaddamatthu te. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako. Te ca tassa anāditvā 3- ekassa vacanaṃ bahū nisitāhi kuṭhārīhi mūlato naṃ upakkamuṃ. [1991] Tato nāgā nikkhamiṃsu sannaddhā pañcavīsati dhanuggahānaṃ tisatā chasahassā ca cammino 4-. [1992] Ete hanatha bandhatha mā vo muñcittha jīvitaṃ ṭhapetvā satthavāhaṃva sabbe bhasmaṃ karotha ne. [1993] Tasmāhi paṇḍito poso sampassaṃ atthamattano lobhassa na vasaṃ gacche haneyya disakaṃ manaṃ 5- evamādīnavaṃ 6- ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. Mahāvāṇijajātakaṃ dasamaṃ. @Footnote: 1 Sī. Yu. mūlaṃ . 2 Sī. aparajjhatha. Ma. parajjhati . 3 Ma. tasasānādiyitvā. @4 Ma. vammino . 5 Ma. haneyyārisakaṃ manaṃ . 6 Sī. Yu. eta....


             The Pali Tipitaka in Roman Character Volume 27 page 394-396. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8097&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8097&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1990&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=493              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1990              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7093              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7093              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]