ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page409.

Vīsatinipātajātakaṃ 1 mātaṅgajātakaṃ [2033] Kuto nu āgacchasi dummavāsī 1- otallako paṃsupisācakova saṅkāracoḷaṃ paṭimuñca kaṇṭhe ko re tuvaṃ hosi 2- adakkhiṇeyyo. [2034] Annaṃ tavayidaṃ pakataṃ yasassinaṃ 3- taṃ khajjare bhuñjare piyyare ca jānāsi maṃ tvaṃ paradattūpajīvī 4- uttiṭṭhapiṇḍaṃ labhataṃ sapāko. [2035] Annaṃ mamayidaṃ 5- kapataṃ brāhmaṇānaṃ attatthāya saddahato mamayidaṃ 5- apehi etto kimidhaṭṭhitosi na mādisā tuyhaṃ dadanti jamma. [2036] Thale ca ninne ca vapanti bījaṃ anūpakhette phalamāsiṃsamānā 6- etāya saddhāya dadāhi dānaṃ appeva ārādhaye dakkhiṇeyye. [2037] Khettāni mayhaṃ viditāni loke @Footnote: 1 Sī. Yu. rummavāsī . 2 Sī. Yu. hohisi . 3 Ma. - tavedaṃ pakataṃ yasassi. @4 Ma. -pajīviṃ . 5 Ma. mamedaṃ . 6 Ma. phalamāsamānā. Sī. Yu. phalamāsasānā.

--------------------------------------------------------------------------------------------- page410.

Yesāhaṃ bījāni patiṭṭhapemi ye brāhmaṇā jātimantūpapannā tānīdha khettāni supesalāni. [2038] Jātimado ca atimānatā ca lobho ca doso ca mado ca moho ete aguṇā yesu ca santi 1- sabbe tānīdha khettāni apesalāni. Jātimado ca atimānitā ca lobho ca doso ca mado ca moho ete aguṇā yesu na santi sabbe tānīdha khettāni supesalāni. [2039] Kvattha 2- gatā upajotiyo ca upajjhāyo 3- athavā bhaṇḍakucchi 4- imassa daṇḍañca vadhañca datvā gale gahetvā galayātha 5- jammaṃ. [2040] Giriṃ nakhena khaṇasi ayo dantebhi khādasi jātavedaṃ padahasi yo isiṃ paribhāsasi. [2041] Idaṃ vatvāna mātaṅgo isi saccaparakkamo @Footnote: 1 Sī. Yu. yesu vasanti . 2 Ma. kvettha . 3 sabbattha upajjhāyoti dissati. @aṭṭhakathāyampana upavajjhoti khāyati. Ma. upajjhāyo ca . 4 gaṇḍakucchi itipi. @5 Ma. khalayātha.

--------------------------------------------------------------------------------------------- page411.

Antalikkhasmiṃ pakkāmi brāhmaṇānaṃ udikkhataṃ. [2042] Āvellitaṃ 1- piṭṭhito uttamaṅgaṃ bāhuṃ pasāreti akammaneyyaṃ setāni akkhīni yathā matassa ko me imaṃ puttamakāsi evaṃ. [2043] Idhāgamā samaṇo dummavāsī otallako paṃsupisācakova saṅkāracoḷaṃ paṭimuñca kaṇṭhe so te imaṃ puttamakāsi evaṃ. [2044] Katamaṃ disaṃ agamā bhūripañño akkhātha me māṇavā etamatthaṃ gantvāna taṃ paṭikaremu accayaṃ appeva naṃ puttaṃ 2- labhemu jīvitaṃ. [2045] Vehāyasaṃ agamā bhūripañño pathaddhuno paṇṇaraseva cando apicāpi so purimaṃ disaṃ agacchi saccappaṭiñño isi sādhurūpo. [2046] Āvellitaṃ piṭṭhito uttamaṅgaṃ bāhuṃ pasāreti akammaneyyaṃ setāni akkhīni yathā matassa @Footnote: 1 Sī. Yu. aveṭhitaṃ . 2 Ma. putta.

--------------------------------------------------------------------------------------------- page412.

Ko me imaṃ puttamakāsi evaṃ. [2047] Yakkhā have santi mahānubhāvā anvāgatā isayo sādhurūpā te duṭṭhacittaṃ kupitaṃ viditvā yakkhā hi te puttamakaṃsu evaṃ. [2048] Yakkhā ca me puttamakaṃsu evaṃ tvaññeva me mā kuddho brahmacārī tumheva pāde saraṇaṃ gatāsmi anvāgatā puttasokena bhikkhu. [2049] Tadeva hi etarahi ca mayhaṃ manopadoso na mamatthi koci putto ca te vedamadena matto atthaṃ na jānāti adhicca vede. [2050] Addhā have bhikkhu muhuttakena sammuyhateva purisassa saññā ekāparādhaṃ khama bhūripañña na paṇḍitā kodhabalā bhavanti. [2051] Idañca mayhaṃ uttiṭṭhapiṇḍaṃ tava maṇḍabyo bhuñjatu appapañño yakkhā ca te puttaṃ 1- na viheṭhayeyyuṃ @Footnote: 1 Ma. te naṃ.

--------------------------------------------------------------------------------------------- page413.

Putto ca te hessati 1- so arogo. [2052] Maṇḍabya bālosi parittapañño yo puññakhettānamakovidosi mahakkasāvesu dadāsi dānaṃ kiliṭṭhakammesu asaññatesu. Jaṭā ca kesā ajinā nivatthā jarūdapānaṃva mukhaṃ paruḷhaṃ pajaṃ imaṃ passatha dummarūpaṃ 2- na jaṭājinaṃ tāyate appapaññaṃ. Yesaṃ rāgo ca doso ca avijjā ca virājitā khīṇāsavā arahanto tesu dinnaṃ mahapphalanti. [2053] Upahacca manaṃ mejjho mātaṅgasmiṃ yasassine sapārisajjo ucchinno mejjharaññaṃ tadā ahūti 3-. Mātaṅgajātakaṃ paṭhamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 27 page 409-413. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8389&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8389&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2033&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=497              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]