ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            2 Cittasambhūtajātakaṃ
     [2054] Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                       na kammunā kiñcana moghamatthi
                       passāmi sambhūtaṃ mahānubhāvaṃ
@Footnote: 1 Sī. Yu. hohiti .  2 Sī. Yu. rummarūpiṃ .    3 Ma. ayaṃ gāthā natthi.
                       Sakammunā puññaphalūpapannaṃ.
                       Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                       na kammunā kiñcana moghamatthi
                       kaccinnu cittassapi evameva 1-
                       iddho mano tassa yathāpi mayhaṃ.
     [2055] Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                       na kammunā kiñcana moghamatthi
                       cittaṃpi jānāhi 2- tatheva deva
                       iddho mano tassa yathāpi tuyhaṃ.
     [2056] Bhavaṃ nu citto sutamaññato te
                       udāhu te koci naṃ etadakkhā
                       gāthā sugītā na mamatthi kaṅkhā
                       dadāmi te gāmavaraṃ satañca.
     [2057] Na cāhaṃ citto sutamaññato me
                       isi ca me etamatthaṃ asaṃsi
                       gantvāna rañño paṭigāyi 3- gāthaṃ
                       api nu 4- te varaṃ attamano dadeyya 5-.
     [2058] Yojentu me rājarathe       sukate cittasibbane
                  kacchaṃ nāgānaṃ bandhatha         gīveyyaṃ paṭimuñcatha.
@Footnote: 1 Ma. evamevaṃ .   2 Sī. Yu. cittaṃ vijānāhi .   3 Ma. paṭigāhi.
@4 Ma. nusaddo natthi .  5 api nu te gāmavaraṃ dadeyyātipi.
                       Āhaññare bherimudiṅgasaṅkhā 1-
                       sīghāni yānāni ca yojayantu
                       ajjevahaṃ assamataṃ 2- gamissaṃ
                       yattheva dakkhissamisiṃ nisinnaṃ.
     [2059] Suladdhalābho vata me ahosi
                       gāthā sugītā parisāya majjhe
                       sohaṃ isiṃ sīlavatūpapannaṃ
                       disvā patīto sumanohamasmi.
     [2060] Āsanaṃ udakaṃ pajjaṃ              paṭiggaṇhātu no bhavaṃ
                  agghe bhavantaṃ pucchāma        agghaṃ kurutu no bhavaṃ.
     [2061] Rammañca te āvasathaṃ karontu
                       nārīgaṇehi paricārayassu
                       karohi okāsamanuggahāya
                       ubhopimaṃ issariyaṃ karoma.
     [2062] Disvā phalaṃ duccaritassa rāja
                       atho suciṇṇassa mahāvipākaṃ
                       attānameva paṭisaṃyamissaṃ
                       na patthaye puttapasuṃ 3- dhanaṃ vā.
         Dasevimā vassadasā                     maccānaṃ idha jīvitaṃ
@Footnote: 1 haññantu bho bherimudiṅgasaṅkhetipi. Ma. āhaññantu bherimudiṅgasaṅkhe.
@2 Ma. assamaṃ taṃ .   3 Sī. Yu. puttaṃ.
         Appattaññeva taṃ odhiṃ                naḷo chinnova sussati.
         Tattha kā nandi kā khiḍḍā           kā rati kā dhanesanā
         kiṃ me puttehi dārehi                  rāja muttosmi bandhanā.
         Sohaṃ evaṃ pajānāmi 1-                maccu me nappamajjati
         antakenādhipannassa                   kā rati kā dhanesanā.
                       Jāti narānaṃ adhamā janinda
                       caṇḍālayoni dvipadakaniṭṭhā 2-
                       sakehi kammehi supāpakehi
                       caṇḍāligabbhe 3- avasimha pubbe.
         Caṇḍālāhumhāvantīsu                  migā nerañjaraṃ pati
         ukkusā rammadātīre 4-        tayajja brāhmaṇakhattiyā.
     [2063] Upaniyyati jīvitamappamāyuṃ
                       jarūpanītassa na santi tāṇā
                       karohi pañcāla mameva 5- vākyaṃ
                       mākāsi kammāni dukkhudrayāni.
                       Upaniyyati jīvitamappamāyuṃ
                       jarūpanītassa na santi tāṇā
                       karohi pañcāla mameva vākyaṃ
                       mākāsi kammāni dukkhapphalāni.
                       Upaniyyati jīvitamappamāyuṃ
@Footnote: 1 Sī. Yu. so ahaṃ suppajānāmi .    2 Ma. dvipadākaniṭṭhā .  3 Ma. caṇḍālagabbhe.
@4 Ma. nammadātīre .  5 Ma. mameta. evamuparipi.
                       Jarūpanītassa na santi tāṇā
                       karohi pañcāla mameva vākyaṃ
                       mākāsi kammāni rajassirāni.
                       Upaniyyati jīvitamappamāyuṃ
                       vaṇṇaṃ jarā hanti narassa jiyyato
                       karohi pañcāla mameva vākyaṃ
                       mākāsi kammaṃ nirayūpapattiyā.
     [2064] Addhā hi saccaṃ vacanaṃ tavedaṃ
                       yathā isī bhāsasi evametaṃ
                       kāmā ca me santi anapparūpā
                       te duccajā mādisakena bhikkhu.
                       Nāgo yathā paṅkamajjhe byasanno
                       sayaṃ 1- thalaṃ nābhisambhoti gantuṃ
                       evamahaṃ 2- kāmapaṅke byasanno
                       na bhikkhuno maggamanubbajāmi.
                       Yathāpi mātā ca pitā ca puttaṃ
                       anusāsare kinti sukhī bhaveyya
                       evaṃpi maṃ tvaṃ anusāsa bhante
                       yathā ciraṃ 3- pecca sukhī bhaveyyaṃ.
@Footnote: 1 Sī. Ma. passaṃ .  2 Ma. evampahaṃ .   3 Sī. Yu. yamācaraṃ.
     [2065] No ce tuvaṃ ussahase janinda
                       kāme ime mānusake pahātuṃ
                       dhammiṃ 1- baliṃ paṭṭhapayassu rāja
                       adhammakāro ca te 2- māhu raṭṭhe.
                       Dūtā vidhāvantu disā catasso
                       nimantakā samaṇabrāhmaṇānaṃ
                       te annapānena upaṭṭhahassu
                       vatthena senāsanapaccayena ca.
                       Annena pānena pasannacitto
                       santappaya samaṇabrāhmaṇe ca
                       datvā ca bhutvā ca yathānubhāvaṃ
                       anindito saggamupehi ṭhānaṃ.
                       Sace ca taṃ rāja mado saheyya
                       nārīgaṇehi parivārayantaṃ 3-
                       imameva gāthaṃ manasikarohi
                       bhāsehi cetaṃ 4- parisāya majjhe.
         Abbhokāsasayo jantu                  vajantyā khīrapāyito
         parikiṇṇo suvānehi 5-         svājja rājāti vuccatīti.
                          Cittasambhūtajātakaṃ dutiyaṃ.
@Footnote: 1 Sī. Yu. dhammaṃ .   2 Ma. tava .  3 Ma. paricārayantaṃ .  4 Ma. bhāsesi cenaṃ.
@5 Sī. Yu. supinehi.



             The Pali Tipitaka in Roman Character Volume 27 page 413-418. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8488              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8488              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2054&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=498              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2054              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=413              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=413              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]