ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    6 Haṃsajātakaṃ 3-
     [2124] Ete haṃsā pakkamanti         vaṅkaṅgā bhayameritā
                  harittaca hemavaṇṇa            kāmaṃ sumukha pakkama.
                  Ohāya maṃ ñātigaṇā         ekaṃ pāsavasaṃ gataṃ
                  anapekkhamānā gacchanti     kiṃ eko avahiyyasi.
                  Pateva patataṃ seṭṭha              natthi bandhe sahāyakā
                  mā anīghāya hāpesi          kāmaṃ sumukha pakkama.
     [2125] Nāhaṃ dukkhaparetoti            dhataraṭṭha tuvaṃ jahe
                  jīvitaṃ maraṇaṃ vā me              tayā saddhiṃ bhavissati.
     [2126] Etadariyassa kalyāṇaṃ         yaṃ tvaṃ sumukha bhāsasi
                  tañca vīmaṃsamānāhaṃ 4-       patate taṃ avassajiṃ.
     [2127] Apadena padaṃ yāti              antalikkhacaro dijo
                  ārā pāsaṃ na bujjhi tvaṃ     haṃsānaṃ pavaruttama 5-.
     [2128] Yadā parābhavo hoti            poso jīvitasaṅkhaye
@Footnote: 1 Ma. kasivāṇijjā .  2 Sī. Yu. akarā punanti .  3 Ma. cūḷahaṃsajātakaṃ.
@4 Ma. vimaṃsamānohaṃ .  5 Sī. Yu. pavaruttamo.
                  Atha jālañca pāsañca       āsajjāpi na bujjhati.
     [2129] Ete haṃsā pakkamanti        vaṅkaṅgā bhayameritā
                  harittaca hemavaṇṇa           tvaññeva avahiyyasi.
                  Ete bhutvā ca pitvā ca      pakkamanti vihaṅgamā
                  anapekkhamānā vaṅkaṅgā    tvañceveko 1- upāsasi.
                  Kiṃ nu tāyaṃ 2- dijo hoti     mutto bandhaṃ upāsasi
                  ohāya sakuṇā yanti        kiṃ eko avahiyyasi.
     [2130] Rājā me so dijo mitto     sakhā pāṇasamo ca me
                  neva naṃ vijahissāmi             yāva kālassa pariyāyaṃ.
     [2131] Yo ca tvaṃ sakhino hetu          pāṇaṃ cajitumicchasi
                  so te sahāyaṃ muñcāmi       hotu rājā tavānugo.
     [2132] Evaṃ luddaka nandassu         saha sabbehi ñātibhi
                  yathāhamajja nandāmi         disvā muttaṃ dijādhipaṃ.
     [2133] Kacci nu bhoto kusalaṃ            kacci bhoto anāmayaṃ
                  kacci raṭṭhamidaṃ phītaṃ              dhammena anusāsasi.
     [2134] Kusalañceva me haṃsa             atho haṃsa anāmayaṃ
                  atho raṭṭhamidaṃ phītaṃ              dhammena anusāsahaṃ.
     [2135] Kacci bhoto amaccesu         doso koci na vijjati
                  kacci ārā amittā te      chāyā dakkhiṇatoriva.
     [2136] Athopi me amaccesu           doso koci na vijjati
@Footnote: 1 Ma. tvaññeveko .  2 Ma. tyāyaṃ.
                  Atho ārā amittā me      chāyā dakkhiṇatoriva.
     [2137] Kacci te sādisī bhariyā        assavā piyabhāṇinī
                  puttarūpayasūpetā              tava chandavasānugā.
     [2138] Atho me sādisī bhariyā        assavā piyabhāṇinī
                  puttarūpayasūpetā              mama chandavasānugā.
     [2139] Kacci te bahavo puttā        sujātā raṭṭhavaḍḍhana
                  paññājavena sampannā    sammodanti tato tato.
     [2140] Sataṃ eko ca me puttā        dhataraṭṭha mayā sutā
                  tesaṃ tvaṃ kiccamakkhāhi        nāvarujjhanti 1- te vaco.
     [2141] Upapannopi ce hoti           jātiyā vinayena vā
                  atha pacchā kurute yogaṃ         kicce āvāsu 2- sīdati.
                  Tassa saṃhīrapaññassa          vivaro jāyate mahā
                  rattimandhova rūpāni            thūlāni manupassati.
                  Asāre sārayogaññū         matiṃ natveva vindati
                  sarabhova giriduggasmiṃ           antarāyeva sīdati.
                  Hīnajaccopi ce hoti           uṭṭhātā dhitimā naro
                  ācārasīlasampanno          nise aggīva bhāsati.
                  Etaṃ ve 3- upamaṃ katvā     putte vijjāsu ṭhāpaya 4-
                  saṃvirūḷhetha medhāvī             khette bījaṃva vuṭṭhiyāti.
                                     Haṃsajātakaṃ chaṭṭhaṃ
@Footnote: 1 Sī. Yu. nāvarajjhanti .  2 Ma. kicche āpāsu .  3 Ma. me .  4 Ma. vācaya.



             The Pali Tipitaka in Roman Character Volume 27 page 432-434. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8878              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8878              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2124&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=502              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1373              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1373              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]