ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            9 Somanassajātakaṃ
     [2164] Ko taṃ hiṃsati heṭheti
                       kiṃ dummano socasi appatīto
                       kassajja mātāpitaro rudantu
                       kvajja setu nihato paṭhabyā.
     [2165] Tuṭṭhosmi deva tava dassanena
                       cirassaṃ passāmi taṃ bhūmipāla
                       ahiṃsako reṇumanupavissa
                       puttena te heṭhayitosmi deva.
     [2166] Āyantu dovārikā khaggabandhā
                       kāsāviyā yantu antepurantaṃ
                       hantvāna taṃ somanassaṃ kumāraṃ
                       chetvāna sīsaṃ varamāharantu.
                  Pesitā rājino dūtā      kumāraṃ etadabravuṃ
                  issarena vitiṇṇosi       vadhaṃ pattosi khattiya.
                       Sa rājaputto paridevayanto
                       dasaṅguliṃ añjaliṃ paggahetvā

--------------------------------------------------------------------------------------------- page444.

Ahaṃpi icchāmi janinda daṭṭhuṃ jīvaṃ maṃ netvā 1- paṭidassayetha. Tassa taṃ vacanaṃ sutvā rañño puttaṃ adassayuṃ putto ca pitaraṃ disvā dūratovajjhabhāsatha. Āgacchuṃ dovārikā khaggabandhā kāsāviyā hantuṃ mamaṃ janinda akkhāhi me pucchito etamatthaṃ aparādho konīdha mamajja atthi. [2167] Sāyañca pāto udakaṃ sajāti aggiṃ sadā paricaratappamatto taṃ tādisaṃ saṃyataṃ brahmacāriṃ tasmā tuvaṃ brūsi gahappatīti. [2168] Tālā ca mūlā ca phalā ca deva pariggahā vividhā santimassa te rakkhati gopayatappamatto tasmā ahaṃ brūmi gahappatīti 2-. [2169] Saccaṃ kho etaṃ vadasi kumāra pariggahā vividhā santimassa te rakkhati gopayatappamatto @Footnote: 1 Sī. Yu. jīvaṃ panetvā . 2 Sī. Yu. brāhmaṇo gahapati tena hoti.

--------------------------------------------------------------------------------------------- page445.

[1]- Brāhmaṇo gahapati tena hoti. [2170] Suṇantu mayhaṃ parisā samāgatā sanegamā jānapadā ca sabbe bālāyaṃ bālassa vaco nisamma ahetunā ghātayate maṃ janindo. [2171] Daḷhasmi mūle visate virūḷhe dunnikkhayo veḷu pasākhajāto vandāmi pādāni tava janinda anujāna maṃ pabbajissāmi deva. [2172] Bhuñjassu bhoge vipule kumāra sabbañca te issariyaṃ dadāmi ajjeva tvaṃ kurūnaṃ hohi rājā mā pabbaji pabbajjā hi dukkhā. [2173] Kinnūdha deva tavamatthi bhogā pubbevahaṃ devaloke ramissaṃ rūpehi saddehi atho rasehi gandhehi phassehi manoramehi. Bhuttā ca me bhogā tidivasmiṃ deva parivārito accharāsaṃ 2- gaṇena tuvañca bālaṃ paraneyyaṃ viditvā @Footnote: 1 Ma. sa . 2 Ma. parivāritā accharānaṃ.

--------------------------------------------------------------------------------------------- page446.

Na tādise rājakule vaseyyaṃ. [2174] Sacāhaṃ bālo paraneyyo asmi ekāparādhaṃ khama putta mayhaṃ punapi ce edisakaṃ bhaveyya yathāmatiṃ somanassa karohi. [2175] Anisamma kataṃ kammaṃ anavatthāya cintitaṃ bhesajjasseva vebhaṅgo vipāko hoti pāpako. Nisamma ca kataṃ kammaṃ sammāvatthāya cintitaṃ bhesajjasseva sampatti vipāko hoti bhadrako. Alaso gihī kāmabhogī na sādhu asaññato pabbajito na sādhu rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhu. Nisamma khattiyo kayirā nānisamma disampati nisammakārino rāja yaso kitti ca vaḍḍhati. Nisamma daṇḍaṃ paṇayeyya issaro vegā kataṃ tappati bhūmipāla sammāpaṇidhī ca narassa atthā anānutappā te bhavanti pacchā. Anānutappāni hi ye karonti

--------------------------------------------------------------------------------------------- page447.

Vibhajja kammāyatanāni loke viññūpasatthāni sukhudrayāni bhavanti buddhānumatāni 1- tāni. Āgacchuṃ dovārikā khaggabandhā kāsāviyā hantuṃ 2- mamaṃ janinda mātu ca aṅkasmimahaṃ nisinno ākaḍḍhito sahasā tehi deva. Kaṭukaṃ hi sambādhaṃ sukicchaṃ patto madhuraṃ piyaṃ 3- jīvitaṃ laddhaṃ rāja kicchenāhaṃ ajja vadhāya mutto pabbajjamevābhimanohamasmi. [2176] Putto tavāyaṃ taruṇo sudhamme anukampako somanasso kumāro taṃ yācamāno na labhāmi svajja 4- arahasi naṃ yācitave tuvampi. [2177] Ramassu bhikkhācariyāya putta nisamma dhammesu paribbajassu sabbesu bhūtesu nidhāya daṇḍaṃ anindito brahmamupehi ṭhānaṃ. Acchariyarūpaṃ 5- vata yādisañca @Footnote: 1 Sī. Yu. vaddhānumatāni . 2 Ma. hantu . 3 Ma. madhurampi yaṃ . 4 Sī. Yu. sajuja. @5 Ma. accherarūpaṃ.

--------------------------------------------------------------------------------------------- page448.

Dukkhitaṃ maṃ dukkhāpayase sudhamme yācassu puttaṃ iti vuccamānā bhiyyova ussāhayase kumāraṃ. [2178] Ye vippamuttā anavajjabhojino parinibbutā lokamimaṃ caranti tamariyamaggaṃ paṭipajjamānaṃ na ussahe vārayituṃ kumāraṃ. [2179] Addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino yesāyaṃ sutvāna subhāsitāni appossukkā vītasokā sudhammāti. Somanassajātakaṃ navamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 27 page 443-448. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9110&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9110&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2164&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=505              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2164              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1986              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1986              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]