ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            10 Campeyyajātakaṃ
     [2180] Kā nu vijjurivābhāsi            osadhī viya tārakā
                  devatā nusi gandhabbī           na taṃ maññāmi mānusī 1-.
     [2181] Namhi devī na gandhabbī          na mahārāja mānusī
                  nāgakaññāsmi bhaddante   atthenamhi idhāgatā.
     [2182] Vibbhantacittā kupitindriyāsi
                       nettehi te vārigaṇā savanti
@Footnote: 1 Ma. mānusiṃ.

--------------------------------------------------------------------------------------------- page449.

Kinte naṭṭhaṃ kiṃ pana patthayānā idhāgatā nāri tadiṅgha brūhi. [2183] Yamuggatejo uragoti cāhu nāgoti naṃ āhu jano 1- janinda tamaggahī puriso jīvikattho taṃ bandhanā muñca patī mameso. [2184] Kathanvayaṃ balaviriyūpapanno hatthatthamāgacchi vanibbakassa akkhāhi me nāgakaññe tamatthaṃ kataṃ vijānemu gahītanāgaṃ. [2185] Nagaraṃpi nāgo bhasmaṃ kareyya tathāhi so balaviriyūpapanno dhammañca nāgo apacāyamāno tasmā parakkamma tapo karoti. [2186] Cātuddasiṃ paṇṇarasiṃ 2- ca rāja catuppathe sammati nāgarājā tamaggahī puriso jīvikattho taṃ bandhanā muñca patī mameso. [2187] Soḷasitthīsahassāni āmuttamaṇikuṇḍalā vārigehasayā nārī tāpi taṃ saraṇaṃ gatā. @Footnote: 1 Ma. janā . 2 Ma. pañcadasiṃ.

--------------------------------------------------------------------------------------------- page450.

Dhammena mocehi asāhasena gāmena nikkhena gavaṃ satena ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmā. [2188] Dhammena mocemi asāhasena gāmena nikkhena gavaṃ satena ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmā. Dammi nikkhasataṃ ludda thūlañca maṇikuṇḍalaṃ caturassañca pallaṅkaṃ ummārapupphasannibhaṃ. Dve ca sādisiyo bhariyā usabhañca gavaṃ sataṃ ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmā. [2189] Vināpi dānā tava vacanaṃ janinda muñcemu naṃ uragaṃ bandhanasmā ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmā. [2190] Mutto campeyyako nāgo rājānaṃ etadabravi namo te kāsirājatthu namo te kāsivaḍḍhana añjaliṃ te paggaṇhāmi passeyyaṃ me nivesanaṃ.

--------------------------------------------------------------------------------------------- page451.

[2191] Addhā hi dubbissasametamāhu yaṃ mānuso vissase amānusamhi sace ca maṃ yācasi etamatthaṃ dakkhemu te nāga nivesanāni. [2192] Sacepi vāto girimāvaheyya cando ca suriyo ca chamā pateyyuṃ sabbā ca najjo paṭisotaṃ vajeyyuṃ na tvevahaṃ rāja musā bhaṇeyyaṃ. Nabhaṃ phaleyya udadhi visusse 1- saṃvatteyya bhūtadharā vasundharā siluccayo meru samūlamubbahe na tvevahaṃ rāja musā bhaṇeyyaṃ. [2193] Addhā hi dubbissasametamāhu yaṃ mānuso vissase amānusamhi sace ca maṃ yācasi etamatthaṃ dakkhemu te nāga nivesanāni. [2194] Tumhe khottha ghoravisā uḷārā mahātejā khippakopī ca hotha mama kāraṇā bandhanasmā pamutto arahasi no jānitave 2- katāni. @Footnote: 1 Ma. udadhīpi susse . 2 Sī. jānitāye. Ma. jānituye. Yu. jānitaye.

--------------------------------------------------------------------------------------------- page452.

[2195] So paccataṃ niraye ghorarūpe mā kāyikaṃ sātamalattha kiñci peḷāya bandho maraṇaṃ upetu yo tādisaṃ kammakataṃ na jāne. [2196] Saccappaṭiññā tavamesa hotu akkodhano hohi anūpanāhī sabbañca te nāgakulaṃ supaṇṇā aggiṃva gimhāsu 1- vivajjayantu. [2197] Anukampasi nāgakulaṃ janinda mātā yathā suppiyamekaputtaṃ ahañca te nāgakulena saddhiṃ kāhāmi veyyāvaṭikaṃ uḷāraṃ. [2198] Yojentu ve rājarathe sucitte kambojake assatare sudante nāge ca yojentu suvaṇṇakappane dakkhemu nāgassa nivesanāni. [2199] Bherī mudiṅgā paṇavā ca saṅkhā āvajjayiṃsu uggasenarañño pāyāsi rājā bahu sobhamāno purakkhato nārigaṇassa majjhe. @Footnote: 1 Ma. gimhesu.

--------------------------------------------------------------------------------------------- page453.

[2200] Suvaṇṇacittakaṃ bhūmiṃ addakkhi kāsivaḍḍhano sovaṇṇamaye ca pāsāde veḷuriyaphalakatthate. Sa rājā pāvisi byamhaṃ campeyyassa nivesanaṃ ādiccavaṇṇasannibhaṃ kaṃsavijjupabhassaraṃ. Nānārukkhehi sañchannaṃ nānāgandhasamīritaṃ so pāvekkhi kāsirājā campeyyassa nivesanaṃ. Paviṭṭhasmiṃ kāsiraññe campeyyassa nivesane dibbā turiyā pavajjiṃsu nāgakaññā ca naccisuṃ 1-. Taṃ nāgakaññā caritaṃ gaṇena anvāruhi kāsirājā pasanno nisīdi sovaṇṇamayamhi pīṭhe sāpassaye candanasāralitte. [2201] So tattha bhutvā ca atho ramitvā campeyyakaṃ kāsirājā avoca vimānaseṭṭhāni imāni tuyhaṃ ādiccavaṇṇāni pabhassarāni netādisaṃ atthi manussaloke kimatthiyaṃ 2- nāga tapo karosi. Tā kambukāyūradharā suvatthā vaṭṭaṅgulī tambatalūpapannā @Footnote: 1 Sī. Yu. naccayuṃ . 2 Ma. kiṃ patthayaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page454.

Paggayha pāyenti anomavaṇṇā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Najjo ca temā puthulomamacchā ādāsakuntābhirudā sutitthā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Koñcā mayūrā diviyā ca haṃsā vaggussarā kokilā sampatanti netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Imā ca te pokkharaññā samantato dibyā ca gandhā satataṃ sampavāyanti netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. [2202] Na puttahetu na dhanassa hetu

--------------------------------------------------------------------------------------------- page455.

Na āyuno cāpi janinda hetu manussayoniṃ abhipatthayāno tasmā parakkamma tapo karomi. [2203] Tvaṃ lohitakkho vihatantaraṃso alaṅkato kappitakesamassu surosito lohitacandanena gandhabbarājāva disā pabhāsasi. Deviddhipattosi mahānubhāvo sabbehi kāmehi samaṅgibhūto pucchāmi taṃ nāgarājetamatthaṃ seyyo ito kena manussaloko. [2204] Janinda nāññatra manussalokā suddhī va saṃvijjati saṃyamo vā ahañca laddhāna manussayoniṃ kāmāmi jātimaraṇassa antaṃ. [2205] Addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāriyo ca disvāna tuvañca nāga kāhāmi puññāni anappakāni. [2206] Addhā have sevitabbā sapaññā

--------------------------------------------------------------------------------------------- page456.

Bahussutā ye bahuṭhānacintino nāriyo ca disvāna mamañca rāja karohi puññāni anappakāni. [2207] Idañca me jātarūpaṃ pahūtaṃ rāsi suvaṇṇassa ca tālamattā ito 1- haritvā sovaṇṇagharāni kāraya rūpiyassa ca pākāraṃ karontu 1-. Muttānañca vāhasahassāni pañca veḷuriyamissāni ito haritvā antepure bhūmiyaṃ santharantu nikkaddamā hehiti nīrajā ca. Etādisaṃ āvasa rājaseṭṭha vimānaseṭṭhaṃ bahu sobhamānaṃ bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ rajjañca kārehi anomapaññāti. Campeyyajātakaṃ dasamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 27 page 448-456. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2180&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=506              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2180              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2270              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2270              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]