ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           12 Pañcapaṇḍitajātakaṃ
     [2228] Pañca paṇḍitā samāgatā
                       pañho 1- me paṭibhāti taṃ suṇātha
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       kassevāvīkareyya guyhamatthaṃ.
     [2229] Tvaṃ āvīkarohi bhūmipāla
                       bhattā bhārasaho tuvaṃ vadetaṃ
                       tava chandarucīni sammasitvā
                       atha vakkhanti janinda pañca dhīrā.
     [2230] Yā sīlavatīva anaññatheyyā 2-
                       bhattu chandavasānugā piyā manāpā
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       bhariyāyāvīkareyya guyhamatthaṃ.
     [2231] Yo kicchagatassa āturassa
                       saraṇaṃ hoti gati parāyanañca
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       sakhino vāvīkareyya guyhamatthaṃ.
@Footnote: 1 Ma. pañhā .  2 Sī. Yu. anaññadheyyā.
     [2232] Yo 1- jeṭṭho atha majjhimo kaniṭṭho
                       so 2- ce sīlasamāhito ṭhitatto
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       bhātuno vāvīkareyya guyhamatthaṃ.
     [2233] Yo ve pitu hadayassa patthagū
                       anujāto pitaraṃ anomapañño
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       puttassāvīkareyya guyhamatthaṃ.
     [2234] Mātā dvipadajanindaseṭṭha
                       yā naṃ 3- poseti chandasā piyena
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       mātuyāvīkareyya guyhamatthaṃ.
     [2235] Guyhassa hi guyhameva sādhu
                       na hi guyhassa pasatthamāvikammaṃ
                       anipphannatāya saheyya dhīro
                       nipphannatthova 4- yathāsukhaṃ bhaṇeyya.
     [2236] Kiṃ tvaṃ vimanosi rājaseṭṭha
                       dipadinda 5- vacanaṃ suṇoma te taṃ
                       kiṃ cintayamāno dummanosi
                       na hi deva aparādho atthi mayhaṃ.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. yo .  3 Sī. Yu. yo taṃ .  4 Ma. nipphannova.
@5 Ma. dvipadajaninuda.
     [2237] Pañhe vajjho mahosadho
                       āṇatto me vadhāya bhūripañño
                       taṃ cintayamāno dummanosmi
                       na hi devi aparādho atthi tuyhaṃ.
     [2238] Abhidosagatodāni ehisi
                       kiṃ sutvā kiṃ saṅkate 1- mano te
                       ko te kimavoca bhūripañña
                       iṅghetaṃ vacanaṃ suṇāma brūhi me taṃ.
     [2239] Pañhe vajjho mahosadho
                       yadi te mantayitaṃ janinda dosaṃ
                       bhariyāya rahogato asaṃsi
                       guyhaṃ pātukataṃ sutaṃ mametaṃ.
     [2240] Yaṃ sālavanasmiṃ senako
                       pāpakammamakāsi asabbhirūpaṃ
                       sakhinova rahogato asaṃsi
                       guyhaṃ pātukataṃ sutaṃ mametaṃ.
     [2241] Pukkusapurisassa te janinda
                       uppanno rogo arājapatto 2-
                       bhātuva 3- rahogato asaṃsi
                       guyhaṃ pātukataṃ sutaṃ mametaṃ.
@Footnote: 1 Yu. kimāsaṅkate .  2 Ma. arājayutto .  3 Ma. bhātuñca. Sī. Yu. bhātucca.
     [2242] Ābādhoyaṃ asabbhirūpo
                       kāmindo 1- naradevena phuṭṭho
                       puttassa rahogato asaṃsi
                       guyhaṃ pātukataṃ sutaṃ mametaṃ.
     [2243] Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ
                       sakko te adadā pitāmahassa
                       devindassa gataṃ tadajja hatthaṃ
                       mātu ca rahogato asaṃsi
                       guyhaṃ pātukataṃ sutaṃ mametaṃ.
     [2244] Guyhassa hi guyhameva sādhu
                       na hi guyhassa pasatthamāvikammaṃ
                       anipphannatāya saheyya dhīro
                       nipphannatthova 2- yathāsukhaṃ bhaṇeyya.
                  Na guyhamatthaṃ vivareyya         rakkheyya naṃ yathā nidhiṃ
                  na hi pātukato sādhu            guyho attho pajānatā.
                  Thiyā guyhaṃ na saṃseyya         amittassa ca paṇḍito
                  yo cāmisena saṃhīro             hadayattheno ca yo naro
                  guyhamatthamasambuddhaṃ          sambodhayati yo naro
                  mantabhedabhayā tassa           dāsabhūtova titikkhati.
                  Yāvanto purisassatthaṃ          guyhaṃ jānanti mantinaṃ
@Footnote: 1 Sī. Yu. kāvindo .  2  Ma. nipphannova.
                  Tāvanto tassa ubbegā     tasmā guyhaṃ na vissaje.
                       Vivicca bhāseyya divā rahassaṃ
                       rattiṃ giraṃ nātivelaṃ pamuñce
                       upassutikā hi suṇanti mantaṃ
                       tasmā manto khippamupeti bhedanti.
                       Pañcapaṇḍitajātakaṃ dvādasamaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 460-464. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9462              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9462              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2228&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=508              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2228              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2851              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]