ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            14 Ayogharajātakaṃ
     [2261] Yamekarattiṃ paṭhamaṃ                gabbhe vasati māṇavo
                  abbhuṭṭhitova so yāti        sa gacchaṃ  na nivattati.
     [2262] Na yujjhamānā na balena vassitā
                       narā na jīranti na cāpi miyyare
                       sabbañhi 1- taṃ jātijarāyupaddutaṃ
                       tamme matī hoti carāmi dhammaṃ.
     [2263] Caturaṅginiṃ sena 2- subhiṃsarūpaṃ
                       jayanti raṭṭhādhipatī pasayha
                       na maccuno jayitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2264] Hatthīhi assehi rathehi pattihi
                       parivāritā muñcare ekacceyyā
                       na maccuno muñcitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2265] Hatthīhi assehi rathehi pattihi
                       sūrā pabhañjanti padhaṃsayanti
                       na maccuno bhañjitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2266] Mattā gajā bhinnagaḷā pabhinnā
@Footnote: 1 Ma. sabbaṃ hidaṃ .  2 Ma. senaṃ.
                       Nagarāni maddanti janaṃ hananti
                       na maccuno madditumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2267] Issāsino katahatthāpi vīrā 1-
                       dūrepātī akkhaṇavedhinopi
                       na maccuno vijjhitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2268] Sarāni khīyanti saselakānanā
                       sabbaṃpi taṃ 2- khīyati dīghamantaraṃ
                       sabbaṃ hi taṃ 3- bhañjare kālapariyāyaṃ
                       tamme matī hoti carāmi dhammaṃ.
     [2269] Sabbesamevaṃ hi narīnarānaṃ 4-
                       calācalaṃ pāṇabhunodha jīvitaṃ
                       paṭova dhuttassa dumova kūlajo
                       tamme matī hoti carāmi dhammaṃ.
     [2270] Dumapphalāneva patanti māṇavā
                       daharā ca vuḍḍhā ca sarīrabhedā
                       nāriyo narā majjhimaporisā ca
                       tamme matī hoti carāmi dhammaṃ.
     [2271] Nāyaṃ vayo tārakarājasannibho
@Footnote: 1 Sī. Yu. dhīrā .  2-3 Ma. sabbaṃ hidaṃ .  4 Ma. narānanārinaṃ. Yu. narānarīnaṃ.
                       Yadabbhatītaṃ gatamevadāni taṃ
                       jiṇṇassa hī natthi ratī kuto sukhaṃ
                       tamme matī hoti carāmi dhammaṃ.
     [2272] Yakkhā pisācā athavāpi petā
                       kuppitā 1- te assasanti manusse
                       na maccuno assasitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2273] Yakkhe pisāce athavāpi pete
                       kuppitepi te nijjhapanaṃ karonti
                       na maccuno nijjhapanamussahanti 2-
                       tamme matī hoti carāmi dhammaṃ.
     [2274] Aparādhake dūsake heṭhake ca
                       rājāno daṇḍenti viditvāna dosaṃ
                       na maccuno daṇḍayitumussahanti 3-
                       tamme matī hoti carāmi dhammaṃ.
     [2275] Aparādhakā dūsakā heṭhakā ca
                       labhanti te rājāno nijjhapetuṃ
                       na maccuno nijjhapanaṃ karonti
                       tamme matī hoti carāmi dhammaṃ.
     [2276] Na khattiyopi na ca brāhmaṇopi
@Footnote: 1 Ma. kupitā te .  Sī. Yu. kupitāpi te .  2 Ma. nijjhapanaṃ karonti.
@3 Ma. ḍaṇḍayitussahanti.
                       Na aḍḍhakā balavā tejavāpi
                       na maccurājassa apekkhamatthi
                       tamme matī hoti carāmi dhammaṃ.
     [2277] Sīhā ca byagghā ca athopi dīpiyo
                       pasayha khādanti viphandamānaṃ
                       na maccuno khāditumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2278] Māyākārā raṅgamajjhe karontā
                       mohenti cakkhūni janassa tāvade
                       na maccuno mohayitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2279] Āsīvisā kuppitā uggatejā
                       ḍaṃsanti mārentipi te manusse
                       na maccuno ḍaṃsitumussahanti
                       tamme matī hoti carāmi dhammaṃ.
     [2280] Āsīvisā kuppitā yaṃ ḍaṃsanti
                       tikicchakā tesa visaṃ hananti
                       na maccuno daṭṭhavisaṃ hananti
                       tamme matī hoti carāmi dhammaṃ.
     [2281] Dhammantarī vettaruṇo 1- ca bhojo
@Footnote: 1 Ma. vettaraṇī .  Sī. Yu. vetaraṇī.
                       Visāni hantvāna bhujaṅgamānaṃ
                       suyyanti te kālakatā tatheva
                       tamme matī hoti carāmi dhammaṃ.
     [2282] Vijjādharā ghoramadhīyamānā
                       adassanaṃ osadhebhi vajanti
                       na maccurājassa vajanti adassanaṃ
                       tamme matī hoti carāmi dhammaṃ.
     [2283] Dhammo have rakkhati dhammacāriṃ
                       dhammo suciṇṇo sukhamāvahāti
                       esānisaṃso dhamme suciṇṇe
                       na duggatiṃ gacchati dhammacārī.
     [2284] Nahi dhammo adhammo ca        ubho samavipākino
                  adhammo nirayaṃ neti            dhammo pāpeti suggatinti.
                           Ayogharajātakaṃ cuddasamaṃ.
                                      Tassuddānaṃ
                       mātaṅga sambhūta sīvi sirimanto
                       rohana haṃsa sattigumbo bhallātiya
                       somanassa campeyya brahma pañca-
                       paṇḍita cirassaṃvata ayogharāti.
                            Vīsatinipātaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 27 page 469-473. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9651              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9651              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2261&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=510              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2261              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3355              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3355              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]