ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     2 Kumbhajātakaṃ
     [2292] Ko pāturāsī tidivā nabhamhi
                       obhāsayaṃ saṃvariṃ candimāva
@Footnote: 1 Ma. kolaṭṭhimadhusāḷikā .  2 Ma. vippasākhaggā .   3 Ma. kosambasaḷalā nīpā.
@4 Sī. candanassado .   5 Ma. gadhito .  Sī. Yu. gathito.

--------------------------------------------------------------------------------------------- page478.

Gattehi te rasmiyo niccharanti sateratā 1- vijjurivantalikkhe. So chinnavātaṃ kamasi aghamhi vehāyasaṃ gacchasi tiṭṭhasi ca iddhī nu te vatthukatā subhāvitā anaddhagūnamasi devatānaṃ. Vehāyasaṃ kammāgamma 2- tiṭṭhasi kumbhaṃ kiṇāthāti yametamatthaṃ ko vā tuvaṃ kissa vatāyaṃ 3- kumbho akkhāhi me brāhmaṇa etamatthaṃ. [2293] Na sappikumbho napi telakumbho na phāṇitassa na madhussa kumbho kumbhassa vajjāni anappakāni dose bahū kumbhagate suṇātha. Galeyya yaṃ pitvā pate papātaṃ sobbhaṃ guhaṃ candaniyoligallaṃ bahuṃpi bhuñjeyya abhojaneyyaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā 4- cittasmiṃ anesamāno āhiṇḍati goriva bhakkhasārī 5- @Footnote: 1 Sī. sateritā . 2 Ma. gammamāgamma . 3 Ma. kissa vā tāya. @4 Sī. yaṃ ve pitvā . 5 Sī. bhakkhasādī.

--------------------------------------------------------------------------------------------- page479.

Anāthamāno upagāyati naccati ca tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā acelova naggo careyya gāme visikhantarāni sammuḷhacitto ativelasāyī tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā uṭṭhāya pavedhamāno sīsañca bāhuñca pacālayanto so naccatī dārukaṭallakova tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā aggidaḍḍhā sayanti atho sigālehipi khāditāse bandhaṃ 1- vacanaṃ bhogajāniñcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā bhāseyya abhāsaneyyaṃ sabhāyamāsīno apetavattho sammakkhito vantagato byasanno tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā ukkaṭṭho āvilakkho mameva sabbā paṭhavīti maññe 2- @Footnote: 1 Ma. vadhaṃ . 2 Sī. maññati.

--------------------------------------------------------------------------------------------- page480.

Na me samo cāturantopi rājā tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Mānātimānā kalahāni pesuṇī dubbaṇṇinī naggayinī palāyinī porāṇadhuttāna 1- gatī niketo tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Iddhāni phītāni kulāni assu anekasāhassadhanāni loke ucchinnadāyajjakatānimāya tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ khettaṃ gavaṃ yattha vināsayanti ucchedanī vittagataṃ 2- kulānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā dittarūpova 3- poso akkosati pitaraṃ mātarañca sassuṃpi gaṇheyya athopi suṇhaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā dittarūpāva nārī akkosati sassuraṃ sāmikañca @Footnote: 1 Ma. corāna dhuttāna . 2 Ma. vittavataṃ . 3 Sī. duṭṭharūpova.

--------------------------------------------------------------------------------------------- page481.

Dāsampi gaṇhe paricārikampi tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve 1- pitvāna haneyya poso dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā gacche apāyaṃpi tatonidānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā duccaritaṃ caranti kāyena vācāya ca cetasā ca nirayaṃ vajanti duccaritaṃ caritvā tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ yācamānā na labhanti pubbe bahuṃ hiraññaṃpi pariccajantā so taṃ pivitvā alikaṃ bhaṇāti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pesane pesiyanto accāyike karaṇīyamhi jāte atthampi so nappajānāti vutto tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Hirīmanāpi ahirīkabhāvaṃ pātuṃ karonti madanāya 2- mattā @Footnote: 1 Yu. yañca . 2 Yu. madirāya.

--------------------------------------------------------------------------------------------- page482.

Dhīrāpi santā bahukaṃ bhaṇanti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā ekathūpā sayanti anāsakā thaṇḍiladukkhaseyyaṃ dubbaṇṇiyaṃ āyasakyañcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pattakkhandhā sayanti gāvo kūṭahatāriva 1- na hi vāruṇiyā vego narena sussahoriva tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ *- manussā vivajjanti sappaṃ ghoravisamiva taṃ loke visasamānaṃ ko naro pātumarahati *- tassā puṇṇaṃ kumbhamimaṃ kiṇātha 2-. Yaṃ ve pitvā andhakaveṇḍaputtā samuddatīre paricārayantā upakkamuṃ musalehaññamaññaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pubbadevā pamattā tidivā cutā sassatiyā samāyā 3- @Footnote: 1 Ma. kuṭahatāva. @* * Ma. yaṃ manussā vivajjenti sappaṃ ghoravisammiva @ taṃ loke visasamānaṃ ko naro pātumaharati. @2 Ma. ime pāṭhā natthi . 3 Ma. samāya.

--------------------------------------------------------------------------------------------- page483.

Taṃ tādisaṃ majjamimaṃ niratthakaṃ jānaṃ mahārāja kathaṃ piveyya. Nayimasmi kumbhasmiṃ dadhi [1]- madhu vā evaṃ abhiññāya kiṇāhi rāja evañhi maṃ kumbhagatā mayā te akkhātarūpaṃ tava sabbamittā. [2294] Na me pitā vā athavāpi mātā etādiso yādisako tuvaṃsi hitānukampī paramatthakāmo sohaṃ karissaṃ vacanaṃ tavajja. Dadāmi te gāmavarāni pañca dāsīsataṃ satta gavaṃsatāni ājaññayutte ca rathe dasa ime ācariyo hosi mamatthakāmo. [2295] Taveva dāsīsatamatthu rāja gāmā ca gāvo ca taveva hontu ājaññayuttā ca rathā taveva sakkohamasmī tidasānamindo. Maṃsodanaṃ sappipāyāsaṃ 2- bhuñja khādassu ca tvaṃ madhumāsapūve @Footnote: 1 Ma. vā . 2 Sī. sappipāyañca.

--------------------------------------------------------------------------------------------- page484.

Evaṃ tuvaṃ dhammarato janinda anindito saggamupehi ṭhānanti. Kumbhajātakaṃ dutiyaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 27 page 477-484. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9836&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9836&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2292&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=512              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3930              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]