ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                     2 Soṇanandajātakaṃ
     [134] Devatā nusi gandhabbo            ādū 3- sakko purindado
              manussabhūto iddhimā              kathaṃ jānemu taṃ mayaṃ.
     [135] Namhi 4- devo na gandhabbo    namhi 5- sakko purindado
               manussabhūto iddhimā             evaṃ jānāhi bhāratha.
     [136] |136.1| Katarūpamidaṃ bhoto 6- veyyāvaccaṃ anappakaṃ
                  devamhi vassanāmamhi        anovassaṃ bhavaṃ akā.
    |136.2| Tato vātātape ghore         sītacchāyaṃ bhavaṃ akā.
                  Tato amittamajjhesu          saratāṇaṃ bhavaṃ akā.
    |136.3| Tato phītāni raṭṭhāni          vasino te bhavaṃ akā
                  tato ekasataṃ khatye            anuyante 7- bhavaṃ akā.
@Footnote: 1 Yu. tadā .  2 Sī. nāññamaññamatirocayuṃ .  3 Ma. adu. Sī. Yu. ād.
@4-5 Ma. nāpi .  6 Sī. Yu. bhotā .  7 Yu. anuyutte. ito paraṃ īdisameva.
    |136.4| Patitāssu mayaṃ bhoto          vara taṃ bhuñjamicchasi
                  hatthiyānaṃ assarathaṃ            nāriyo ca alaṅkatā
                  nivesanāni rammāni           mayaṃ bhoto dadāmase.
    |136.5| Athavaṅge vā magadhe             mayaṃ bhoto dadāmase
                  athavā assakāvantiṃ           sumanā damma te mayaṃ.
    |136.6| Upaḍḍhaṃ vāpi rajjassa        mayaṃ bhoto dadāmase
                  sace te attho rajjena        anusāsa yadicchasi.
     [137] Na me atthopi rajjena            nagarena dhanena vā
              athopi janapadena                   attho mayhaṃ na vijjati.
     [138] |138.1| Bhotova raṭṭhe vijite  araññe atthi assamo
                  pitā mayhaṃ janettī ca        ubho sammanti assame.
    |138.2| Tesāhaṃ pubbācariyesu       puññaṃ na labhāmi kātave
              bhavantaṃ ajjhāvaraṃ katvā         soṇaṃ yācemu saṃvaraṃ.
     [139] Karomi te taṃ vacanaṃ                  yaṃ maṃ bhaṇasi brāhmaṇa
              etañca kho no akkhāhi         kīvanto hontu yācakā.
     [140] Parosataṃ jānapadā                 mahāsālā ca brāhmaṇā
              ime ca khattiyā sabbe           abhijātā yasassino
              bhavañca rājā manojo            alaṃ hessanti yācakā.
     [141] Hatthī asse ca yojentu          rathaṃ sannayha sārathi
              ābandhanāni gaṇhātha          pādāsussārayaddhaje 1-
@Footnote: 1 Sī. pādesussārayaṃ dhaje.
             Assamantaṃ gamissāmi               yattha sammati kosiyo.
     [142] Tato ca rājā pāyāsi             senāya caturaṅginī
               agamāsi assamaṃ rammaṃ            yattha sammati kosiyo.
     [143] Kassa kādambayo kājo          vehāsaṃ caturaṅgulaṃ
               aṃsaṃ asaṃphusaṃ eti                    udahārassa 1- gacchato.
     [144] |144.1| Ahaṃ soṇo mahārāja tāpaso sahitabbato
                   bharāmi mātāpitaro            rattindivamatandito.
    |144.2| Vanaphalañca mūlañca             āharitvā disampati
                   posemi mātāpitaro          pubbekatamanussaraṃ.
     [145] Icchāma assamaṃ gantuṃ             yattha sammati kosiyo
              maggaṃ no soṇa akkhāhi           yena gacchemu 2- assamaṃ.
     [146] Ayaṃ ekapadī rāja                    yenetaṃ meghasannibhaṃ
              kovilārehi sañchannaṃ              ettha sammati kosiyo.
     [147] |147.1| Idaṃ vatvāna pakkāmi    taramāno mahāisi
                  vehāse antalikkhasmiṃ        anusāsetvāna khattiye.
    |147.2| Assamaṃ parimajjitvā           paññapetvāna 3- āsanaṃ
                  paṇṇasālaṃ pavisitvā         pitaraṃ paṭibodhayi.
    |147.3| Ime āyanti rājāno       abhijātā yasassino
                  assamā nikkhamitvāna        nisīda tvaṃ 4- mahāise.
    |147.4| Tassa taṃ vacanaṃ sutvā           taramāno mahāisi
@Footnote: 1 Ma. udahārāya .   2 Sī. gacchāma .  3 Ma. paññāpetvāna .  4 Sī. nisīdāhi.
                  Assamā nikkhamitvāna        sadvāramhi upāvisi.
     [148] |148.1| Tañca disvāna āyantaṃ jalantaṃriva tejasā
                  khattasaṅghaparibyūḷhaṃ          kosiyo etadabravi.
    |148.2| Kassa bherī mudiṅgā ca          saṅkhā paṇavadindimā 1-
                  purato paṭipannāni            hāsayantā rathesabhaṃ.
    |148.3| Kassa kañcanapaṭṭena         puthunā vijjuvaṇṇinā
                  yuvā kalāpasannaddho         ko eti siriyā jalaṃ.
    |148.4| Ukkāmukhapahaṭṭhaṃva             khadiraṅgārasannibhaṃ
                  mukhañca rucirābhāti             ko eti siriyā jalaṃ.
    |148.5| Kassa paggahitaṃ chattaṃ          sasalākaṃ manoramaṃ
                  ādiccaraṃsāvaraṇaṃ              ko eti siriyā jalaṃ.
    |148.6| Kassa aṅgaṃ pariggayha         vālavījanimuttamaṃ
                  caranti varapuññassa 2-      hatthikkhandhena āyato.
    |148.7| Kassa setāni chattāni        ājānīyā ca vammikā 3-
                  samantā parikiranti            ko eti siriyā jalaṃ.
    |148.8| Kassa ekasataṃ khatyā          anuyantā yasassino
                  samantā anupariyanti         ko eti siriyā jalaṃ.
    |148.9| Hatthiassarathapatti-           senā ca caturaṅginī
                  samantā anupariyanti         ko eti siriyā jalaṃ.
    |148.10| Kassesā mahatī senā      piṭṭhito anuvattati
@Footnote: 1 Sī. Yu. paṇavadeṇḍimā .   2 Sī. Yu. varapaññassa .  3 Ma. vammitā.
                     Akkhobhinī 1- apariyantā  sāgarasseva ūmiyo.
     [149] |149.1| Rājābhirājā manojo indova jayataṃ pati
                     nandassajjhāvaraṃ eti       assamaṃ brahmacārinaṃ.
       |149.2| Tassesā mahatī senā        piṭṭhito anuvattati
                     akkhobhinī apariyantā       sāgarasseva ūmiyo.
     [150] Anulittā candanena              kāsikuttamadhārino 2-
                     sabbe pañjalikā hutvā   isīnaṃ ajjhupāgamuṃ.
     [151] |151.1| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ
                     kacci uñchena yāpetha       kacci mūlaphalā bahū.
       |151.2| Kacci ḍaṃsā makasā ca         appameva siriṃsapā 3-
                     vane bāḷamigākiṇṇe       kacci hiṃsā na vijjati.
     [152] |152.1| Kusalañceva no rāja   atho rāja anāmayaṃ
                     atho uñchena yāpema       atho mūlaphalā bahū.
       |152.2| Atho ḍaṃsā makasā ca         appameva siriṃsapā
                     vane bāḷamigākiṇṇe      hiṃsā mayhaṃ na vijjati.
       |152.3| Bahūni vassapūgāni            assame sammataṃ 4- idha
                     nābhijānāmi uppannaṃ      ābādhaṃ amanoramaṃ.
       |152.4| Svāgatante mahārāja       atho te adurāgataṃ
                     issarosi anuppatto       yaṃ idhatthi pavedaya.
       |152.5| Tiṇḍukāni piyālāni       madhuke kāsamāriyo 5-
@Footnote: 1 Sī. akkhobhanī. ito paraṃ īdisameva. Ma. akkhobhaṇī .  2 Yu. kāsivatthadhārino.
@3 Ma. sarīsapā. ito paraṃ īdisameva. 4 Sī. vasato idha .  5 Ma. kāsumāriyo.
                     Phalāni khuddakappāni       bhuñja rāja varaṃ varaṃ.
       |152.6| Idaṃpi pāniyaṃ sītaṃ             ābhataṃ girigabbharā
                     tato piva mahārāja           sace tvaṃ abhikaṅkhasi.
     [153] |153.1| Paṭiggahitaṃ yaṃ dinnaṃ   sabbassa agghiyaṃ kataṃ
                     nandassāpi nisāmetha       vacanaṃ so 1- pavakkhati.
       |153.2| Ajjhāvaramhā nandassa    bhoto santikamāgatā
                     suṇātu me 2- bhavaṃ vacanaṃ     nandassa parisāya ca.
     [154] |154.1| Parosataṃ jānapadā     mahāsālā ca brāhmaṇā
                     ime ca khattiyā sabbe      abhijātā yasassino
                     bhavañca rājā manojo       anumaññantu me vaco.
       |154.2| Ye ca santi 3- samitāro    yakkhāni idhamassame
                     araññe bhūtabhabyāni       suṇantu vacanaṃ mama.
       |154.3| Namo katvāna bhūtānaṃ        isiṃ vakkhāmi subbataṃ
                     so tyāhaṃ dakkhiṇā bāha  tava kosiya sammato.
       |154.4| Pitaraṃ me janettiṃ ca           bhattukāmassa me sato
                     vīra puññamidaṃ ṭhānaṃ          mā maṃ kosiya vāraya.
       |154.5| Sabbhihetaṃ upaññātaṃ       mametaṃ upanissaja
                     uṭṭhānapāricariyāya         dīgharattaṃ tayā kataṃ
                     mātāpitūsu puññāni      mama lokadado bhava.
       |154.6| Tatheva santi manujā           dhamme dhammapadaṃ vidū
@Footnote: 1 Sī. yaṃ. Yu. yaṃ so .  2 Ma. ayaṃ pāṭho natthi .  3 Sī. ye vasanti.
@Yu. ye hi santi.
                     Maggo saggassa lokassa    yathā jānāsi tvaṃ ise.
       |154.7| Uṭṭhānapāricariyāya         mātāpitusukhāvahaṃ
                     taṃ maṃ puññāni vāreti      ariyamaggāvaro naro.
     [155] |155.1| Suṇantu bhonto vacanaṃ   bhāturajjhāvarā mama
                     kulavaṃsaṃ mahārāja             porāṇaṃ parihāpayaṃ
                     adhammacārī jeṭṭhesu 1-    nirayaṃ so upapajjati 2-.
       |155.2| Ye ca dhammassa kusalā       porāṇassa disaṃpati
                    cārittena ca sampannā      na te gacchanti duggatiṃ.
       |155.3| Mātā pitā ca bhātā ca     bhaginī ñātibandhavā
                    sabbe jeṭṭhassa te bhārā  evaṃ jānāhi bhāratha 3-.
       |155.4| Ādiyitvā garuṃ bhāraṃ         nāviko viya ussahe
                    dhammañca nappamajjāmi     jeṭṭho casmi rathesabha.
     [156] |156.1| Adhigatamhā tame ñāṇaṃ  jālaṃva jātavedato
                     evameva no bhavaṃ dhammaṃ       kosiyo pavidaṃsayi.
       |156.2| Yathā udayamādicco         vāsudevo pabhaṅkaro
                     pāṇīnaṃ pavidaṃseti            rūpaṃ kalyāṇapāpakaṃ
                     evameva no bhavaṃ dhammaṃ       kosiyo pavidaṃsayi.
     [157] Evaṃ me yācamānassa       añjaliṃ nāvabujjhatha
                     tava paṭṭhacaro 4- hessaṃ    vuṭṭhito paricārako.
     [158] |158.1| Addhā nanda vijānāsi   saddhammaṃ sabbhidesitaṃ
@Footnote: 1 Sī. yo jeṭṭho .  2 Ma. sopapajjati .  3 Ma. bhāradha .  4 Ma. paddhacaro.
@Yu. baddhañcaro.
                     Ariyo ariyasamācāro         bāḷhaṃ tvaṃ mama ruccasi.
       |158.2| Bhavantaṃ vadāmi bhotiñca      suṇātha vacanaṃ mama
                     nāyaṃ bhāro bhāramatto 1-  ahu mayhaṃ kudācanaṃ.
       |158.3| Taṃ maṃ upaṭṭhitaṃ santaṃ           mātāpitusukhāvahaṃ
                     nando ajjhāvaraṃ katvā     upaṭṭhānāya yācati.
       |158.4| Yo ce 2- icchati kāmena   santānaṃ brahmacārinaṃ
                     nandaṃ vo varatha 3- eko     kaṃ nando upatiṭṭhatu.
     [159] Tayā tāta anuññātā   soṇa taṃ nissitā mayaṃ
                     upaghātuṃ labhe nandaṃ          muddhani brahmacārinaṃ.
     [160] |160.1| Assatthasseva taruṇaṃ  pavālaṃ 4- māluteritaṃ
                     cirassaṃ nandaṃ disvāna        hadayaṃ me pavedhati.
       |160.2| Yadā suttāpi suppante 5-  nandaṃ passāmi āgataṃ
                     udaggā sumanā homi       nando no āgato ayaṃ.
       |160.3| Yadā ca paṭibujjhitvā      nandaṃ passāmi nāgataṃ
                     bhiyyo āvisati soko       domanassañcanappakaṃ.
       |160.4| Sāhaṃ ajja cirassaṃpi          nandaṃ passāmi āgataṃ
                     bhattu ca mayhañca piyo     nando no pāvisī gharaṃ.
       |160.5| Pitu ca 6- nando suppiyo  yaṃ nando nappavase gharaṃ 7-
                     labhatu tāta nando taṃ         maṃ nando upatiṭṭhatu.
@Footnote: 1 Ma. bhāramato .  2 Ma. ve .  3 Yu. nandaṃ va vadatha .  4 Ma. pavāḷaṃ.
@5 Ma. supine .   6 Ma. pitupi .   7 Ma. gharā.
     [161] |161.1| Anukampakā patiṭṭhā ca   pubbe rasadadī ca no
                     maggo saggassa lokassa    mātā taṃ varate ise.
       |161.2| Pubbe rasadadī gottī         mātā puññūpasañhitā
                     maggo saggassa lokassa     mātā taṃ varate ise.
     [162] |162.1| Ākaṅkhamānā puttaphalaṃ   devatāya namassati
                     nakkhattāni ca pucchati        utusaṃvaccharāni ca.
       |162.2| Tassā utusi 1- nhātāya hoti gabbhassavakkamo 2-
                     tena dohaḷinī hoti           suhadā tena vuccati.
       |162.3| Saṃvaccharaṃ vā ūnaṃ vā           pariharitvā vijāyati
                     tena sā janayantīti          janettī tena vuccati.
       |162.4| Thanakkhīrena gītena            aṅgapāvuraṇena ca
                     rodantaṃ puttaṃ toseti       tosentī tena vuccati.
       |162.5| Tato vātātape ghore        mammaṃ katvā udikkhati
                     dārakaṃ appajānantaṃ        posentī tena vuccati.
       |162.6| Yañca mātu dhanaṃ hoti        yañca hoti pituddhanaṃ
                     ubhayampetassa gopeti      api puttassa no siyā.
       |162.7| Evaṃ putta aduṃ putta         iti mātā vihaññati
                     pamattaṃ paradāresu            nissive 3- pattayobbane
                     sāyaṃ puttaṃ anāyantaṃ       iti mātā vihaññati.
@Footnote: 1 Ma. utumhi .    2 Ma. gabbhassavokkamo .    3 Ma. nisīthe.
       |162.8| Evaṃ kicchābhato poso      mātu aparicārako
                     mātari micchācaritvāna     nirayaṃ so upapajjati 1-.
       |162.9| Evaṃ kicchābhato poso      pitu aparicārako
                     pitari micchācaritvāna       nirayaṃ so upapajjati.
       |162.10| Dhanampi 2- dhanakāmānaṃ  nassati iti me sutaṃ
                     mātaraṃ aparicaritvāna        kicchaṃ vā so nigacchati.
       |162.11| Dhanampi 3- dhanakāmānaṃ  nassati iti me sutaṃ
                     pitaraṃ aparicaritvāna          kicchaṃ vā so nigacchati.
       |162.12| Ānando ca pamodo ca   sadā hasitakīḷitaṃ
                     mātaraṃ paricaritvāna          labbhametaṃ vijānato.
       |162.13| Ānando ca pamodo ca   sadā hasitakīḷitaṃ
                     pitaraṃ paricaritvāna            labbhametaṃ vijānato.
       |162.14| Dānañca piyavācañca 4-   atthacariyā ca yā idha
                     samānattatā ca dhammesu   tattha tattha yathārahaṃ.
       |162.15| Ete kho saṅgahā loke  rathassāṇīva yāyato
                     ete ca saṅgahā nāssu    na mātā puttakāraṇā
                     labhetha mānaṃ pūjaṃ vā         pitā vā puttakāraṇā.
       |162.16| Yasmā ca saṅgahā ete  samavekkhanti 5- paṇḍitā
                     tasmā mahattaṃ papponti  pāsaṃsā ca bhavanti te.
       |162.17| Brahmāti mātāpitaro  pubbācariyāti vuccare
@Footnote: 1 Ma. sopapajjati. ito paraṃ īdisameva .  2-3 Ma. dhanāpi .  4 Ma. peyyavajjañca.
@5 Ma. sammavekkhanti.
                     Āhuneyyā ca puttānaṃ    pajāya anukampakā.
       |162.18| Tasmā hi te namasseyya sakkareyya ca paṇḍito
                     annena atho pānena       vatthena sayanena ca
                     ucchādanena nhānena     pādānaṃ dhovanena ca.
       |162.19| Tāya naṃ pāricariyāya 1-  mātāpitūsu paṇḍitā
                     idheva naṃ pasaṃsanti            pecca sagge pamodatīti.
                     Soṇanandajātakaṃ dutiyaṃ.
                                 --------
                             Tassuddānaṃ
                  atha sattatimamhi nipātavare
                  sabhāvantukusāvatirājavaro
                  atha soṇasunandavaro ca puna
                  abhivāsita sattatimamhi sute.
                     Sattatinipātaṃ niṭṭhitaṃ.
                                  --------
@Footnote: 1 Yu. paricariyāya.



             The Pali Tipitaka in Roman Character Volume 28 page 57-67. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1159              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1159              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=134&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]