ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                     2 Soṇanandajātakaṃ
     [134] Devatā nusi gandhabbo            ādū 3- sakko purindado
              manussabhūto iddhimā              kathaṃ jānemu taṃ mayaṃ.
     [135] Namhi 4- devo na gandhabbo    namhi 5- sakko purindado
               manussabhūto iddhimā             evaṃ jānāhi bhāratha.
     [136] |136.1| Katarūpamidaṃ bhoto 6- veyyāvaccaṃ anappakaṃ
                  devamhi vassanāmamhi        anovassaṃ bhavaṃ akā.
    |136.2| Tato vātātape ghore         sītacchāyaṃ bhavaṃ akā.
                  Tato amittamajjhesu          saratāṇaṃ bhavaṃ akā.
    |136.3| Tato phītāni raṭṭhāni          vasino te bhavaṃ akā
                  tato ekasataṃ khatye            anuyante 7- bhavaṃ akā.
@Footnote: 1 Yu. tadā .  2 Sī. nāññamaññamatirocayuṃ .  3 Ma. adu. Sī. Yu. ād.
@4-5 Ma. nāpi .  6 Sī. Yu. bhotā .  7 Yu. anuyutte. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page58.

|136.4| Patitāssu mayaṃ bhoto vara taṃ bhuñjamicchasi hatthiyānaṃ assarathaṃ nāriyo ca alaṅkatā nivesanāni rammāni mayaṃ bhoto dadāmase. |136.5| Athavaṅge vā magadhe mayaṃ bhoto dadāmase athavā assakāvantiṃ sumanā damma te mayaṃ. |136.6| Upaḍḍhaṃ vāpi rajjassa mayaṃ bhoto dadāmase sace te attho rajjena anusāsa yadicchasi. [137] Na me atthopi rajjena nagarena dhanena vā athopi janapadena attho mayhaṃ na vijjati. [138] |138.1| Bhotova raṭṭhe vijite araññe atthi assamo pitā mayhaṃ janettī ca ubho sammanti assame. |138.2| Tesāhaṃ pubbācariyesu puññaṃ na labhāmi kātave bhavantaṃ ajjhāvaraṃ katvā soṇaṃ yācemu saṃvaraṃ. [139] Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi brāhmaṇa etañca kho no akkhāhi kīvanto hontu yācakā. [140] Parosataṃ jānapadā mahāsālā ca brāhmaṇā ime ca khattiyā sabbe abhijātā yasassino bhavañca rājā manojo alaṃ hessanti yācakā. [141] Hatthī asse ca yojentu rathaṃ sannayha sārathi ābandhanāni gaṇhātha pādāsussārayaddhaje 1- @Footnote: 1 Sī. pādesussārayaṃ dhaje.

--------------------------------------------------------------------------------------------- page59.

Assamantaṃ gamissāmi yattha sammati kosiyo. [142] Tato ca rājā pāyāsi senāya caturaṅginī agamāsi assamaṃ rammaṃ yattha sammati kosiyo. [143] Kassa kādambayo kājo vehāsaṃ caturaṅgulaṃ aṃsaṃ asaṃphusaṃ eti udahārassa 1- gacchato. [144] |144.1| Ahaṃ soṇo mahārāja tāpaso sahitabbato bharāmi mātāpitaro rattindivamatandito. |144.2| Vanaphalañca mūlañca āharitvā disampati posemi mātāpitaro pubbekatamanussaraṃ. [145] Icchāma assamaṃ gantuṃ yattha sammati kosiyo maggaṃ no soṇa akkhāhi yena gacchemu 2- assamaṃ. [146] Ayaṃ ekapadī rāja yenetaṃ meghasannibhaṃ kovilārehi sañchannaṃ ettha sammati kosiyo. [147] |147.1| Idaṃ vatvāna pakkāmi taramāno mahāisi vehāse antalikkhasmiṃ anusāsetvāna khattiye. |147.2| Assamaṃ parimajjitvā paññapetvāna 3- āsanaṃ paṇṇasālaṃ pavisitvā pitaraṃ paṭibodhayi. |147.3| Ime āyanti rājāno abhijātā yasassino assamā nikkhamitvāna nisīda tvaṃ 4- mahāise. |147.4| Tassa taṃ vacanaṃ sutvā taramāno mahāisi @Footnote: 1 Ma. udahārāya . 2 Sī. gacchāma . 3 Ma. paññāpetvāna . 4 Sī. nisīdāhi.

--------------------------------------------------------------------------------------------- page60.

Assamā nikkhamitvāna sadvāramhi upāvisi. [148] |148.1| Tañca disvāna āyantaṃ jalantaṃriva tejasā khattasaṅghaparibyūḷhaṃ kosiyo etadabravi. |148.2| Kassa bherī mudiṅgā ca saṅkhā paṇavadindimā 1- purato paṭipannāni hāsayantā rathesabhaṃ. |148.3| Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā yuvā kalāpasannaddho ko eti siriyā jalaṃ. |148.4| Ukkāmukhapahaṭṭhaṃva khadiraṅgārasannibhaṃ mukhañca rucirābhāti ko eti siriyā jalaṃ. |148.5| Kassa paggahitaṃ chattaṃ sasalākaṃ manoramaṃ ādiccaraṃsāvaraṇaṃ ko eti siriyā jalaṃ. |148.6| Kassa aṅgaṃ pariggayha vālavījanimuttamaṃ caranti varapuññassa 2- hatthikkhandhena āyato. |148.7| Kassa setāni chattāni ājānīyā ca vammikā 3- samantā parikiranti ko eti siriyā jalaṃ. |148.8| Kassa ekasataṃ khatyā anuyantā yasassino samantā anupariyanti ko eti siriyā jalaṃ. |148.9| Hatthiassarathapatti- senā ca caturaṅginī samantā anupariyanti ko eti siriyā jalaṃ. |148.10| Kassesā mahatī senā piṭṭhito anuvattati @Footnote: 1 Sī. Yu. paṇavadeṇḍimā . 2 Sī. Yu. varapaññassa . 3 Ma. vammitā.

--------------------------------------------------------------------------------------------- page61.

Akkhobhinī 1- apariyantā sāgarasseva ūmiyo. [149] |149.1| Rājābhirājā manojo indova jayataṃ pati nandassajjhāvaraṃ eti assamaṃ brahmacārinaṃ. |149.2| Tassesā mahatī senā piṭṭhito anuvattati akkhobhinī apariyantā sāgarasseva ūmiyo. [150] Anulittā candanena kāsikuttamadhārino 2- sabbe pañjalikā hutvā isīnaṃ ajjhupāgamuṃ. [151] |151.1| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bahū. |151.2| Kacci ḍaṃsā makasā ca appameva siriṃsapā 3- vane bāḷamigākiṇṇe kacci hiṃsā na vijjati. [152] |152.1| Kusalañceva no rāja atho rāja anāmayaṃ atho uñchena yāpema atho mūlaphalā bahū. |152.2| Atho ḍaṃsā makasā ca appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati. |152.3| Bahūni vassapūgāni assame sammataṃ 4- idha nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ. |152.4| Svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavedaya. |152.5| Tiṇḍukāni piyālāni madhuke kāsamāriyo 5- @Footnote: 1 Sī. akkhobhanī. ito paraṃ īdisameva. Ma. akkhobhaṇī . 2 Yu. kāsivatthadhārino. @3 Ma. sarīsapā. ito paraṃ īdisameva. 4 Sī. vasato idha . 5 Ma. kāsumāriyo.

--------------------------------------------------------------------------------------------- page62.

Phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. |152.6| Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahārāja sace tvaṃ abhikaṅkhasi. [153] |153.1| Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ nandassāpi nisāmetha vacanaṃ so 1- pavakkhati. |153.2| Ajjhāvaramhā nandassa bhoto santikamāgatā suṇātu me 2- bhavaṃ vacanaṃ nandassa parisāya ca. [154] |154.1| Parosataṃ jānapadā mahāsālā ca brāhmaṇā ime ca khattiyā sabbe abhijātā yasassino bhavañca rājā manojo anumaññantu me vaco. |154.2| Ye ca santi 3- samitāro yakkhāni idhamassame araññe bhūtabhabyāni suṇantu vacanaṃ mama. |154.3| Namo katvāna bhūtānaṃ isiṃ vakkhāmi subbataṃ so tyāhaṃ dakkhiṇā bāha tava kosiya sammato. |154.4| Pitaraṃ me janettiṃ ca bhattukāmassa me sato vīra puññamidaṃ ṭhānaṃ mā maṃ kosiya vāraya. |154.5| Sabbhihetaṃ upaññātaṃ mametaṃ upanissaja uṭṭhānapāricariyāya dīgharattaṃ tayā kataṃ mātāpitūsu puññāni mama lokadado bhava. |154.6| Tatheva santi manujā dhamme dhammapadaṃ vidū @Footnote: 1 Sī. yaṃ. Yu. yaṃ so . 2 Ma. ayaṃ pāṭho natthi . 3 Sī. ye vasanti. @Yu. ye hi santi.

--------------------------------------------------------------------------------------------- page63.

Maggo saggassa lokassa yathā jānāsi tvaṃ ise. |154.7| Uṭṭhānapāricariyāya mātāpitusukhāvahaṃ taṃ maṃ puññāni vāreti ariyamaggāvaro naro. [155] |155.1| Suṇantu bhonto vacanaṃ bhāturajjhāvarā mama kulavaṃsaṃ mahārāja porāṇaṃ parihāpayaṃ adhammacārī jeṭṭhesu 1- nirayaṃ so upapajjati 2-. |155.2| Ye ca dhammassa kusalā porāṇassa disaṃpati cārittena ca sampannā na te gacchanti duggatiṃ. |155.3| Mātā pitā ca bhātā ca bhaginī ñātibandhavā sabbe jeṭṭhassa te bhārā evaṃ jānāhi bhāratha 3-. |155.4| Ādiyitvā garuṃ bhāraṃ nāviko viya ussahe dhammañca nappamajjāmi jeṭṭho casmi rathesabha. [156] |156.1| Adhigatamhā tame ñāṇaṃ jālaṃva jātavedato evameva no bhavaṃ dhammaṃ kosiyo pavidaṃsayi. |156.2| Yathā udayamādicco vāsudevo pabhaṅkaro pāṇīnaṃ pavidaṃseti rūpaṃ kalyāṇapāpakaṃ evameva no bhavaṃ dhammaṃ kosiyo pavidaṃsayi. [157] Evaṃ me yācamānassa añjaliṃ nāvabujjhatha tava paṭṭhacaro 4- hessaṃ vuṭṭhito paricārako. [158] |158.1| Addhā nanda vijānāsi saddhammaṃ sabbhidesitaṃ @Footnote: 1 Sī. yo jeṭṭho . 2 Ma. sopapajjati . 3 Ma. bhāradha . 4 Ma. paddhacaro. @Yu. baddhañcaro.

--------------------------------------------------------------------------------------------- page64.

Ariyo ariyasamācāro bāḷhaṃ tvaṃ mama ruccasi. |158.2| Bhavantaṃ vadāmi bhotiñca suṇātha vacanaṃ mama nāyaṃ bhāro bhāramatto 1- ahu mayhaṃ kudācanaṃ. |158.3| Taṃ maṃ upaṭṭhitaṃ santaṃ mātāpitusukhāvahaṃ nando ajjhāvaraṃ katvā upaṭṭhānāya yācati. |158.4| Yo ce 2- icchati kāmena santānaṃ brahmacārinaṃ nandaṃ vo varatha 3- eko kaṃ nando upatiṭṭhatu. [159] Tayā tāta anuññātā soṇa taṃ nissitā mayaṃ upaghātuṃ labhe nandaṃ muddhani brahmacārinaṃ. [160] |160.1| Assatthasseva taruṇaṃ pavālaṃ 4- māluteritaṃ cirassaṃ nandaṃ disvāna hadayaṃ me pavedhati. |160.2| Yadā suttāpi suppante 5- nandaṃ passāmi āgataṃ udaggā sumanā homi nando no āgato ayaṃ. |160.3| Yadā ca paṭibujjhitvā nandaṃ passāmi nāgataṃ bhiyyo āvisati soko domanassañcanappakaṃ. |160.4| Sāhaṃ ajja cirassaṃpi nandaṃ passāmi āgataṃ bhattu ca mayhañca piyo nando no pāvisī gharaṃ. |160.5| Pitu ca 6- nando suppiyo yaṃ nando nappavase gharaṃ 7- labhatu tāta nando taṃ maṃ nando upatiṭṭhatu. @Footnote: 1 Ma. bhāramato . 2 Ma. ve . 3 Yu. nandaṃ va vadatha . 4 Ma. pavāḷaṃ. @5 Ma. supine . 6 Ma. pitupi . 7 Ma. gharā.

--------------------------------------------------------------------------------------------- page65.

[161] |161.1| Anukampakā patiṭṭhā ca pubbe rasadadī ca no maggo saggassa lokassa mātā taṃ varate ise. |161.2| Pubbe rasadadī gottī mātā puññūpasañhitā maggo saggassa lokassa mātā taṃ varate ise. [162] |162.1| Ākaṅkhamānā puttaphalaṃ devatāya namassati nakkhattāni ca pucchati utusaṃvaccharāni ca. |162.2| Tassā utusi 1- nhātāya hoti gabbhassavakkamo 2- tena dohaḷinī hoti suhadā tena vuccati. |162.3| Saṃvaccharaṃ vā ūnaṃ vā pariharitvā vijāyati tena sā janayantīti janettī tena vuccati. |162.4| Thanakkhīrena gītena aṅgapāvuraṇena ca rodantaṃ puttaṃ toseti tosentī tena vuccati. |162.5| Tato vātātape ghore mammaṃ katvā udikkhati dārakaṃ appajānantaṃ posentī tena vuccati. |162.6| Yañca mātu dhanaṃ hoti yañca hoti pituddhanaṃ ubhayampetassa gopeti api puttassa no siyā. |162.7| Evaṃ putta aduṃ putta iti mātā vihaññati pamattaṃ paradāresu nissive 3- pattayobbane sāyaṃ puttaṃ anāyantaṃ iti mātā vihaññati. @Footnote: 1 Ma. utumhi . 2 Ma. gabbhassavokkamo . 3 Ma. nisīthe.

--------------------------------------------------------------------------------------------- page66.

|162.8| Evaṃ kicchābhato poso mātu aparicārako mātari micchācaritvāna nirayaṃ so upapajjati 1-. |162.9| Evaṃ kicchābhato poso pitu aparicārako pitari micchācaritvāna nirayaṃ so upapajjati. |162.10| Dhanampi 2- dhanakāmānaṃ nassati iti me sutaṃ mātaraṃ aparicaritvāna kicchaṃ vā so nigacchati. |162.11| Dhanampi 3- dhanakāmānaṃ nassati iti me sutaṃ pitaraṃ aparicaritvāna kicchaṃ vā so nigacchati. |162.12| Ānando ca pamodo ca sadā hasitakīḷitaṃ mātaraṃ paricaritvāna labbhametaṃ vijānato. |162.13| Ānando ca pamodo ca sadā hasitakīḷitaṃ pitaraṃ paricaritvāna labbhametaṃ vijānato. |162.14| Dānañca piyavācañca 4- atthacariyā ca yā idha samānattatā ca dhammesu tattha tattha yathārahaṃ. |162.15| Ete kho saṅgahā loke rathassāṇīva yāyato ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. |162.16| Yasmā ca saṅgahā ete samavekkhanti 5- paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te. |162.17| Brahmāti mātāpitaro pubbācariyāti vuccare @Footnote: 1 Ma. sopapajjati. ito paraṃ īdisameva . 2-3 Ma. dhanāpi . 4 Ma. peyyavajjañca. @5 Ma. sammavekkhanti.

--------------------------------------------------------------------------------------------- page67.

Āhuneyyā ca puttānaṃ pajāya anukampakā. |162.18| Tasmā hi te namasseyya sakkareyya ca paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhānena pādānaṃ dhovanena ca. |162.19| Tāya naṃ pāricariyāya 1- mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. Soṇanandajātakaṃ dutiyaṃ. -------- Tassuddānaṃ atha sattatimamhi nipātavare sabhāvantukusāvatirājavaro atha soṇasunandavaro ca puna abhivāsita sattatimamhi sute. Sattatinipātaṃ niṭṭhitaṃ. -------- @Footnote: 1 Yu. paricariyāya.


             The Pali Tipitaka in Roman Character Volume 28 page 57-67. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1159&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1159&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=134&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]