ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                      Ummādantījātakaṃ
     [20] |20.1| Nivesanaṃ kassa nudaṃ sunanda
                  pākārena paṇḍumayena guttaṃ
                  kā dissati aggisikhāva dūre
                  vehāyasaṃ 4- pabbataggeva acci.
@Footnote: 1-2 Yu. sallapi .  3 Ma. āsajja naṃ .  4 Sī. Yu. vehāsayaṃ.

--------------------------------------------------------------------------------------------- page12.

|20.2| Dhītā nvāyaṃ kassa sunanda hoti suṇisā nvāyaṃ kassa athopi bhariyā akkhāhi me khippamidheva puṭṭho avāvatā yadi vā atthi bhattā. [21] |21.1| Ahaṃ hi jānāmi janinda etaṃ matyā ca petyā ca athopi assā taveva so puriso bhūmipāla rattindivaṃ appamatto tavatthe. |21.2| Iddho ca phīto ca suvaḍḍhito ca amacco ca te aññataro janinda tadseva sā bhariyā abhipārakassa ummādantīti nāmadheyyena rāja. [22] Ambho ambho nāmamidaṃ imissā matyā ca petyā ca kataṃ susādhu tathāhi mayhaṃ avalokayantī ummattakaṃ ummādantī akāsi. [23] |23.1| Yā puṇṇamāse migamandalocanā upāvisī puṇḍarīkattacaṅgī dve puṇṇamāyo tadahū amaññiṃ disvāna pārāvaṭarattavāsiniṃ.

--------------------------------------------------------------------------------------------- page13.

|23.2| Aḷārapamhehi subhehi vaggubhi palobhayantī maṃ yadā udikkhati vijamhamānā 1- harateva me mano jātā vane kiṃpurisīva pabbate. |23.3| Tadā hi brahatī sāmā āmuttamaṇikuṇḍalā ekaccavasanā nārī migī bhantāvudikkhati. |23.4| Kadāssu maṃ tambanakhā sulomā bāhāmudū candanasāralittā vaṭṭaṅgulī sannatadhīrakuttiyā nārī upaññissati sīsato subhā. |23.5| Kadāssu maṃ kāñcanajāluracchadā dhītā tirīṭissa vilākamajjhā 2- mudūhi bāhāhi palissajissati brahāvane jātadumaṃva māluvā. |23.6| Kadāssu maṃ 3- lākhārasarattasucchavī bindutthanī puṇḍarīkattacaṅgī mukhaṃ mukhena upanāmayissati soṇḍova soṇḍassa surāya thālaṃ. |23.7| Yadāddasaṃ taṃ tiṭṭhantiṃ sabbagattaṃ 4- manoramaṃ @Footnote: 1 Ma. vijmbhamānā. 2 Ma. vilaggamajjhā . 3 Ma. ayaṃ pāṭho natthi . 4 Ma. sabbabhaddaṃ.

--------------------------------------------------------------------------------------------- page14.

Tato sakassa cittassa nāvabodhāmi kañci naṃ. |23.8| Ummādantī mayā diṭṭhā 1- āmuttamaṇikuṇḍalā na suppāmi divārattiṃ sahassaṃva parājito. |23.9| Sakko ce 2- me varaṃ dajjā so ca labbhetha me varo ekarattaṃ dvirattaṃ vā bhaveyya 3- abhipārako ummādantyā ramitvāna sīvirājā tato siyā 4-. [24] Bhūtāni me bhūtapatī namassato āgamma yakkho idametadabravi rañño mano ummādantyā niviṭṭho dadāmi te taṃ paricārayassu. [25] Puññā ca dhaṃse 5- amaro na camhi jano ca me pāpamidañca jaññā bhuso ca tyassa manaso vighāto datvā piyaṃ ummādantiṃ adiṭṭhā 6-. [26] Janinda nāññatra tayā mayā vā sabbāpi kammassa katassa jaññā yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi. [27] |27.1| Yo pāpakaṃ kamma karaṃ manusso @Footnote: 1 Ma. ummādantimahaṃ diṭṭhā . 2 Sī. Yu. ca . 3 Ma. bhaveyyaṃ . 4 Ma. siyaṃ. @5 Ma. Yu. puññā vidhaṃse. 6 Ma. adaṭṭhā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page15.

So maññati māyidaṃ 1- maññiṃsu aññe passanti bhūtāni karontametaṃ yuttā ca ye honti narā paṭhabyā. |27.2| Añño nu te koci naro paṭhabyā saddheyya 2- lokasmi na me piyāti bhuso ca tyassa manaso vighāto datvā piyaṃ ummādantiṃ adiṭṭhā. [28] Addhā piyā mayha janinda esā na sā mamaṃ appiyā bhūmipāla gaccheva tvaṃ ummādantiṃ bhaddante 3- sīhova selassa guhaṃ upeti. [29] Na pīḷitā attadukkhena dhīrā sukhapphalaṃ kamma pariccajanti sammohitā vāpi sukhena mattā na pāpakammañca samācaranti. [30] Tuvañhi mātā ca pitā ca mayhaṃ bhattā patī posako devatā ca dāso ahaṃ tuyha saputtadāro yathāsukhaṃ sīvi 4- karohi kāmaṃ. [31] Yo issaromhīti karoti pāpaṃ @Footnote: 1 Ma. māyida . 2 Sī. Ma. saddaheyya. ito paraṃ īdisameva . 3 Ma. bhadante. @4 Ma. sāmi.

--------------------------------------------------------------------------------------------- page16.

Katvā ca so nuttapate 1- paresaṃ na tena so jīvati dīghamāyuṃ 2- devāpi pāpena samekkhare naṃ. [32] Aññātakaṃ sāmikehi padinnaṃ dhamme ṭhitā ye paṭicchanti dānaṃ paṭicchakā dāyakā cāpi tattha sukhapphalaññeva karonti kammaṃ. [33] Añño nu te koci naro paṭhabyā saddheyya lokasmi na me piyāti bhuso ca tyassa manaso vighāto datvā piyaṃ ummādantiṃ adiṭṭhā. [34] Addhā piyā mayha janinda esā na sā mamaṃ appiyā bhūmipāla yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi. [35] Yo attadukkhena parassa dukkhaṃ sukhena vā attasukhaṃ dahati 3- yathevidaṃ mayha tathā paresaṃ yo evaṃ pajānāti sa vedi dhammaṃ. [36] Añño nu te koci paro paṭhabyā @Footnote: 1 nuttasatetipi . 2 Ma. dīghamāyu . 3 Ma. dahāti.

--------------------------------------------------------------------------------------------- page17.

Saddheyya lokasmi na me piyāti bhuso ca tyassa manaso vighāto datvā piyaṃ ummādantiṃ adiṭṭhā. [37] Janinda jānāsi piyā mamesā na sā mamaṃ appiyā bhūmipāla piyena te dammi piyaṃ janinda piyadāyino deva piyaṃ labhanti. [38] So nūnāhaṃ vadhissāmi attānaṃ kāmahetukaṃ na hi dhammaṃ adhammena ahaṃ vadhitumussahe. [39] Sace tuvaṃ mayha satiṃ janinda na kāmayāsi naravīra seṭṭha cajāmi naṃ sabbajanassa majjhe 1- mayā pamuttaṃ tato avhayesi naṃ. [40] Adūsiyañce abhipāraka tuvaṃ cajāsi katte ahitāya tyassa mahā ca te upavādopi assa na cāpi tyassa nagaramhi pakkho. [41] |41.1| Ahaṃ sahissaṃ upavādametaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ mametamāgacchatu bhūmipāla @Footnote: 1 Yu. sibbayā.

--------------------------------------------------------------------------------------------- page18.

Yathāsukhaṃ sīvi 1- karohi kāmaṃ. |41.2| Yo neva nindaṃ na punappasaṃsaṃ 2- ādiyati garahaṃ nopi pūjaṃ sirī ca lakkhī ca apeti tamhā āpo suvuṭṭhīva yathā thalamhā. |41.3| Yaṅkiñci dukkhañca sukhañca etto dhammātisārañca manovighātaṃ urasā ahaṃ paṭicchissāmi 3- sabbaṃ paṭhavī yathā thāvarānaṃ tasānaṃ. [42] Dhammātisārañca manovighātaṃ dukkhañca nicchāmi ahaṃ paresaṃ ekopimaṃ tārayissāmi 4- bhāraṃ dhamme ṭhito kiñci ahāpayanto. [43] Saggūpagaṃ puññakammaṃ janinda mā me tuvaṃ antarāyaṃ akāsi dadāmi te ummādantiṃ pasanno rājāva yaññe dhanaṃ brāhmaṇānaṃ. [44] Addhā tuvaṃ katte hitosi mayhaṃ sakhā mamaṃ ummādantī tuvañca nindeyyu devā pitaro ca sabbe @Footnote: 1 Yu. sibba . 2 Ma. panappasaṃsaṃ . 3 Ma. paccuttarissāmi. Yu. paccupadissāmi. @4 Ma. hārayissāmi.

--------------------------------------------------------------------------------------------- page19.

Pāpañca passaṃ abhisamparāyaṃ. [45] Na hetaṃ dhammaṃ 1- sīvirāja vajjuṃ sanegamā jānapadā ca sabbe yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi. [46] Addhā tuvaṃ katte hitosi mayhaṃ sakhā mamaṃ ummādantī tuvañca satañca dhammāni sukittitāni samuddavelāva duraccayāni. [47] Āhuneyyo mesi hitānukampī dhātā vidhātā casi kāmapālo tayī hutā rāja mahapphalā hi 2- kāmena me ummādantiṃ paṭiccha. [48] Addhā hi sabbaṃ abhipāraka tuvaṃ dhammaṃ acārī mama kattuputta añño nu te ko idha sotthikattā dvipado naro aruṇe jīvaloke. [49] Tvaṃ nu seṭṭho tvamanuttarosi tvaṃ dhammagū dhammavidū sumedho so dhammagutto cirameva jīva @Footnote: 1 Ma. na hetadhammaṃ . 2 Yu. mahapphalā hi me.

--------------------------------------------------------------------------------------------- page20.

Dhammañca me desaya dhammapāla. [50] |50.1| Tadiṅgha abhipāraka suṇohi vacanaṃ mama dhammante desayissāmi sataṃ āsevitaṃ ahaṃ. |50.2| Sādhu dhammarucī rājā sādhu paññāṇavā naro sādhu mittānamaddubbho pāpassākaraṇaṃ sukhaṃ. |50.3| Akkodhanassa vijite ṭhitadhammassa rājino sukhaṃ manussā āsetha sītacchāyāya saṅghare. |50.4| Na cāhametaṃ abhirocayāmi kammaṃ asamekkhakataṃ asādhu yevāpi ñatvāna sayaṃ karonti upamā imā mayha tuvaṃ suṇohi. |50.5| Gavañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati. |50.6| Evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. |50.7| Gavañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati. |50.8| Evameva manussesu yo hoti seṭṭhasammato so cepi 1- dhammaṃ carati pageva itarā pajā @Footnote: 1 Ma. sace.

--------------------------------------------------------------------------------------------- page21.

Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. |50.9| Na cāpāhaṃ adhammena amarattamabhipatthaye imaṃ vā paṭhaviṃ sabbaṃ vijetuṃ abhipāraka. |50.10| Yañhi kiñci manussesu ratanaṃ idha vijjati gāvo dāso hiraññañca vatthiyaṃ haricandanaṃ. |50.11| Assitthiyo ca ratanaṃ maṇikañca yañcāpime candasuriyā abhipālayanti na tassa hetu visamaṃ careyya majjhe sivīnaṃ usabhosmi jāto. |50.12| Netā hitā 1- uggato raṭṭhapālo dhammaṃ sivīnaṃ apacāyamāno so dhammamevānuvicintayanto tasmā sake cittavase na vatto. [51] |51.1| Addhā tuvaṃ mahārāja niccaṃ abyasanaṃ sivaṃ karissasi ciraṃ rajjaṃ paññā hi tava tādisī. |51.2| Etante anumodāma yaṃ dhammaṃ nappamajjasi dhammaṃ pamajja khattiyo raṭṭhā 2- cavati issaro. |51.3| Dhammañcara 3- mahārāja mātāpitūsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.4| Dhammañcara mahārāja puttadāresu khattiya @Footnote: 1 Yu. pitā . 2 Sī. ṭhānā . 3 Ma. sabbattha dhammaṃ care....

--------------------------------------------------------------------------------------------- page22.

Idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.5| Dhammañcara mahārāja mittāmaccesu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.6| Dhammañcara mahārāja vāhanesu balesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.7| Dhammañcara mahārāja gāmesu nigamesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.8| Dhammañcara mahārāja raṭṭhesu janapadesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.9| Dhammañcara mahārāja samaṇe brāhmaṇesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.10| Dhammañcara mahārāja migapakkhīsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.11| Dhammañcara mahārāja dhammo ciṇṇo sukhāvaho idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |51.12| Dhammañcara mahārāja indā devā sabrahmakā suciṇṇena divaṃ pattā mā dhammaṃ rāja pāmadoti. Ummādantījātakaṃ dutiyaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 28 page 11-22. https://84000.org/tipitaka/read/roman_read.php?B=28&A=218&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=218&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=20&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=494              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=494              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]