ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                      4 Kuṇālajātakaṃ
     [296]      Evamakkhāyati     evamanusuyyati     sabbosadhadharaṇīdhare
nekapupphamālyavitate gajagavayamahisarurucāmaripasadakhaggagokaṇṇa-
sīhabyagghadīpiacchakokataracchauddārakadalimigaviḷārasasakaṇṇikānucarite
ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivutthe
issamigasākhamigasarabhamigaeṇimigavātamigapasadamigapurisālukiṃpurisayakkharakkhasanisevite
amajjavamañjaridharapahaṭṭhapupphaphusitaggānekapādapagaṇavitate
kururacaṅkoravāraṇamayūraparābhūtajīvajīvakacelāvaka        1-        (balāka)
bhiṅkārakaravikamattavihaṅgasatasaṅghuṭṭhe 2-
añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātusatavinaddhapaṭimaṇḍitappadese
evarūpe  khalu  bho  ramme  vanasaṇḍe  kuṇālo nāma sakuṇo paṭivasati ativiya
citto ativiya cittapattachadano.
     {296.1}   Tasseva   khalu   bho  kuṇālassa  sakuṇassa  aḍḍhuḍḍhāni
itthīsahassāni  paricārikā  dijakaññāyo  .  atha  khalu bho dve dijakaññāyo
kaṭṭhaṃ  mukhena  ḍaṃsitvā   taṃ  kuṇālaṃ  sakuṇaṃ  majjhe  nisīdāpetvā uḍḍenti
mā  naṃ  kuṇālaṃ  sakuṇaṃ  addhānapariyāyapathe  kilamatho  ubbāhetthāti 4-.
Pañcasatā     dijakaññāyo    heṭṭhato    heṭṭhato    ḍenti    sacāyaṃ
@Footnote:* idaṃ maramma potthakeyeva dissati .  1 Ma. -jīvañjīvaka- .  2 Ma. satatasampaghuṭṭhe.

--------------------------------------------------------------------------------------------- page107.

Kuṇālo sakuṇo āsanā paripatissati mayaṃ taṃ pakkhehi paṭiggahessāmāti. Pañcasatā dijakaññāyo uparūpari ḍenti mā naṃ kuṇālaṃ sakuṇaṃ ātāpo paritāpesīti . pañcasatā pañcasatā dijakaññāyo ubhato passena ḍenti mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti . pañcasatā dijakaññāyo purato purato ḍenti mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kathalāya 1- vā pāṇinā vā (pāsāṇena vā) leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgāmesīti 2-. {296.2} Pañcasatā dijakaññāyo pacchato pacchato ḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhīti . pañcasatā dijakaññāyo disodisaṃ ḍenti anekarukkhavividhavikatiphalamāharantiyo māyaṃ kuṇālo sakuṇo khuddāya parikilamitthāti . atha khalu bho tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ uyyāneneva uyyānaṃ nadītittheneva nadītitthaṃ pabbatasikhareneva pabbatasikharaṃ ambavaneneva ambavanaṃ jambūvaneneva jambūvanaṃ labujavaneneva labujavanaṃ nāḷikerasañcāriyeneva nāḷikerasañcāriṃ 3- khippameva @Footnote: 1 Ma. kaṭhalena vā . 2 Ma. saṅgamesīti . 3 Ma. nāḷikerasañcāriyaṃ.

--------------------------------------------------------------------------------------------- page108.

Abhisambhonti ratitthāya . atha khalu bho kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ apasādeti nassatha tumhe vasaliyo vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṅgamāyoti. [297] Tasseva khalu bho himavato pabbatarājassa puratthime disābhāge susukhumasunipuṇagiripabhavā haritupayantiyo . uppalapaduma- kumudanaḷinasatapattasogandhikamandālakasampativirūḷhasucigandhamanuññamanāpakappadese kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasāla- salaḷacampakaasokanāgarukkhatiriṭibhujapattaloddacandanoghavane kālāgarupadumapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikāra- kaṇaverakoraṇḍakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucibhaginimāla- malyadhare jātisumanamadhugandhikadhanutakkāritālisatagarausīrakoṭṭhagacchavitate adhimuttikasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍakābhinādite vijjādharasiddhasamaṇatāpasagaṇādhivutthe naradevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese evarūpe khalu bho ramme vanasaṇḍe puṇṇamukho nāma pussakokilo paṭivasati ativiya madhuragiro vilāsitanayanamattakkho. {297.1} Tasseva khalu bho puṇṇamukhassa pussakokilassa aḍḍhuḍḍhāni itthīsatāni paricārikā dijakaññāyo . atha khalu bho dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ puṇṇamukhaṃ pussakokilaṃ majjhe nisīdāpetvā

--------------------------------------------------------------------------------------------- page109.

Uḍḍenti mā naṃ puṇṇamukhaṃ pussakokilaṃ addhānapariyāyapathe kilamatho ubbāhetthāti . paññāsa dijakaññāyo heṭṭhato heṭṭhato ḍenti sacāyaṃ puṇṇamukho pussakokilo āsanā paripatissati mayaṃ taṃ pakkhehi paṭiggahessāmāti . paññāsa dijakaññāyo uparūpari ḍenti mā naṃ puṇṇamukhaṃ pussakokilaṃ ātāpo paritāpesīti . paññāsa paññāsa dijakaññāyo ubhato passena ḍenti mā naṃ puṇṇamukhaṃ pussakokilaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti. {297.2} Paññāsa dijakaññāyo purato purato ḍenti mā naṃ puṇṇamukhaṃ pussakokilaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kathalāya 1- vā pāṇinā vā (pāsāṇena vā) leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu māyaṃ puṇṇamukho pussakokilo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgāmesīti . paññāsa dijakaññāyo pacchato pacchato ḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo māyaṃ puṇṇamukho pussakokilo āsane pariyukkaṇṭhīti . paññāsa dijakaññāyo disodisaṃ ḍenti anekarukkhavividhavikatiphalamāharantiyo māyaṃ puṇṇamukho pussakokilo khuddāya parikilamitthāti . atha khalu bho tā dijakaññāyo taṃ puṇṇamukhaṃ @Footnote: 1 Ma. kaṭhalena vā.

--------------------------------------------------------------------------------------------- page110.

Pussakokilaṃ ārāmeneva ārāmaṃ uyyāneneva uyyānaṃ nadītittheneva nadītitthaṃ pabbatasikhareneva pabbatasikharaṃ ambavaneneva ambavanaṃ jambūvaneneva jambūvanaṃ labujavaneneva labujavanaṃ nāḷikerasañcāriyeneva nāḷikerasañcāriṃ khippameva abhisambhonti ratitthāya . atha khalu bho puṇṇamukho pussakokilo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ pasaṃsati sādhu sādhu bhaginiyo etaṃ kho bhaginiyo tumhākaṃ paṭirūpaṃ kuladhītānaṃ yaṃ tumhe bhattāraṃ paricareyyāthāti. [298] Atha khalu bho puṇṇamukho pussakokilo yena kuṇālo sakuṇo tenupasaṅkami . addasaṃsu kho kuṇālassa sakuṇassa paricārikā dijakaññāyo taṃ puṇṇamukhaṃ pussakokilaṃ dūratova āgacchantaṃ disvāna yena puṇṇamukho pussakokilo tenupasaṅkamiṃsu upasaṅkamitvā taṃ puṇṇamukhaṃ pussakokilaṃ etadavocuṃ ayaṃ samma puṇṇamukha kuṇālo sakuṇo ativiya pharuso ativiya pharusavāco appevanāma tuvaṃpi āgamma piyavācaṃ labheyyāmāti. Appevanāma bhaginiyoti vatvā yena kuṇālo sakuṇo tenupasaṅkami upasaṅkamitvā kuṇālena sakuṇena saddhiṃ paṭisammoditvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho puṇṇamukho pussakokilo taṃ kuṇālaṃ sakuṇaṃ etadavoca kissa tvaṃ samma kuṇāla itthīnaṃ sujātānaṃ kuladhītānaṃ sammāpaṭipannānaṃ micchāpaṭipannosi amanāpabhāṇīnaṃpi kira samma kuṇāla itthīnaṃ manāpabhāṇinā bhavitabbaṃ kimaṅgaṃ pana

--------------------------------------------------------------------------------------------- page111.

Manāpabhāṇīnanti . evaṃ vutte kuṇālo sakuṇo taṃ puṇṇamukhaṃ pussakokilaṃ evaṃ apasādesi nassa tvaṃ samma jamma vasala vinassa tvaṃ samma jamma vasala ko nu tayā viyatto jāyājinenāti. Evaṃ apasādito ca pana puṇṇamukho pussakokilo tatoyeva paṭinivatti. [299] Atha khalu bho puṇṇamukhassa pussakokilassa aparena samayena acirasseva accayena kharo ābādho uppajji. Lohitapakkhandikā bāḷhā vedanā vattanti maraṇantikā . atha khalu bho puṇṇamukhassa pussakokilassa paricārikānaṃ dijakaññānaṃ etadahosi ābādhiko kho ayaṃ puṇṇamukho pussakokilo appevanāma imamhā ābādhā vuṭṭhaheyyāti. Taṃ 1- ekakaṃ 2- adutiyaṃ ohāya yena kuṇālo sakuṇo tenupasaṅkamiṃsu . addasā kho kuṇālo sakuṇo tā dijakaññāyo dūratova āgacchantiyo disvāna tā dijakaññāyo etadavoca kahaṃ pana tumhaṃ vasaliyo bhattāti . ābādhiko kho samma kuṇāla puṇṇamukho pussakokilo appevanāma tamhā ābādhā vuṭṭhaheyyāti. {299.1} Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi nassatha tumhe vasaliyo vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṅgamāyoti vatvā yena puṇṇamukho pussakokilo tenupasaṅkami upasaṅkamitvā @Footnote: 1 Ma. tantisaddo natthi . 2 Ma. ekaṃ.

--------------------------------------------------------------------------------------------- page112.

Taṃ puṇṇamukhaṃ pussakokilaṃ etadavoca haṃ samma puṇṇamukhāti. Haṃ samma kuṇālāti. Atha khalu bho kuṇālo sakuṇo taṃ puṇṇamukhaṃ pussakokilaṃ pakkhehi ca mukhatuṇḍena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi . atha khalu bho puṇṇamukhassa pussakokilassa so ābādho paṭipassambhīti. [300] Atha khalu bho kuṇālo sakuṇo taṃ puṇṇamukhaṃ pussakokilaṃ gilānā vuṭṭhitaṃ aciravuṭṭhitaṃ gelaññā etadavoca diṭṭhā mayā samma puṇṇamukha kaṇhā dvepitikā pañcapatikāya chaṭṭhe purise cittaṃ paṭibaddhantiyā yadidaṃ kabandhe pīṭhasappimhi. Bhavati ca panuttarettha vākyaṃ athajjuno nakulo bhīmaseno yudhiṭṭhilo sahadevo ca rājā ete patī pañcamaticca nārī akāsi khujjavāmanakena pāpanti. Diṭṭhā mayā samma puṇṇamukha pañcatapāvī 1- nāma samaṇī susānamajjhe vasantī catutthabhattaṃ pariṇāmayamānā surādhuttakena pāpamakāsi . Diṭṭhā mayā samma puṇṇamukha kākavatī nāma devī samuddamajjhe vasantī bhariyā venateyyassa naṭakuverena pāpamakāsi . diṭṭhā mayā samma puṇṇamukha kuruṅgadevī nāma lomasundarī eḷakakumāraṃ kāmayamānā chaḷaṅgakumāradhanantevāsinā pāpamakāsi. @Footnote: 1 Ma. saccatapāpi.

--------------------------------------------------------------------------------------------- page113.

Evañhetaṃ mayā ñātaṃ brahmadattassa mātukā ohāya kosalarājaṃ pañcālacaṇḍena pāpamakāsi. |300.1| Etā ca aññā ca akaṃsu pāpaṃ tasmāhaṃ itthīnaṃ na vissase nappasaṃse mahī yathā jagati samānarattā vasundharā itarītarānaṃ 1- patiṭṭhā sabbassahā aphandanā akuppā tathitthiyo tāyo na vissase naro |300.2| sīho yathā lohitamaṃsabhojano vāḷamigo pañcāvudho suruddho pasayha khādī parahiṃsane rato tathitthiyo tāyo na vissase naro. Na khalu bho samma puṇṇamukha vesiyo nāriyo gamaniyo nahetā bandhakiyo nāma vadhikāyo nāma etāyo yadidaṃ vesiyo nāriyo gamaniyoti. Corā 2- viya veṇikatā madirā viya visaduṭṭhā 3- vāṇijo viya vācāsanthutiyo issasiṅgamiva viparivattāyo uragamiva dujivhāyo sobbhamiva paṭicchannā pātālamiva duppūrā rakkhasī viya duttosā yamovekantahāriyo sikhīriva sabbabhakkhā nadīriva sabbavāhanī 4- anilo viya yenakāmaṃcarā neru viya avisesakarā visarukkho viya niccaphalitāyo 5-. Bhavati ca panuttarettha vākyaṃ @Footnote: 1 Ma. itarītarāpatiṭṭhā . 2 Ma. coro viya . 3 Ma. madirāva diddhā. @4 Ma. sabbavāhī . 5 Ma. -yoti.

--------------------------------------------------------------------------------------------- page114.

|300.3| Yathā coro yathā duṭṭho 1- vāṇijova vikatthanī issasiṅgamiva parivattā 2- dujivhā urago yathā. |300.4| Sobbhamiva paṭicchannā pātālamiva duppurā rakkhasī viya duttosā yamovekantahāriyo. |300.5| Yathā sikhī nadī vāho 3- anilo kāmapāravā 4- nerūva avisesā ca visarukkhova niccaphalī 5- nāsayanti ghare bhogaṃ ratanānantakaritthiyoti. [301] Cattārīmāni samma puṇṇamukha yāni parakule na vāsetabbāni goṇaṃ dhenuṃ yānaṃ bhariyā cattāri dhanāni 6- paṇḍito yāni 7- gharā na vippavāsaye. Goṇaṃ dhenuñca yānañca bhariyaṃ ñātikule na vāsaye bhuñjanti rathaṃ ayānakā ativāhena hananti puṅgavaṃ dohena hananti vacchakaṃ bhariyā ñātikule padussatīti. [302] Cha imāni samma puṇṇamukha yāni vatthūni kicce jāte anatthacarāni bhavanti aguṇaṃ dhanu ñātikule ca bhariyā pāraṃ nāvā akkhabhaggañca yānaṃ @Footnote: 1 Ma. diddho . 2 Sī. -mivāvaṭṭā. Yu. -mivāvattā . 3 Ma. vāto . 4 Ma. nerunāva @samāgatā . 5 Ma. visarukkhoviya niccaphalā . 6 Ma. etāni . 7 Ma. dhanāni.

--------------------------------------------------------------------------------------------- page115.

Dūre mitto pāpasahāyako ca kicce jāte anatthacarāni bhavantīti. [303] Aṭṭhahi khalu samma puṇṇamukha ṭhānehi itthī sāmikaṃ avajānāti daliddatā āturatā jiṇṇakatā 1- surāsoṇḍatā muddhatā pamattatā sabbakiccesu anuvattanatā sabbadhanamanuppādanena imehi khalu samma puṇṇamukha aṭṭhahi ṭhānehi itthī sāmikaṃ avajānāti . Bhavati ca panuttarettha vākyaṃ daliddaṃ āturañcāpi jiṇṇakaṃ surasoṇḍakaṃ pamattaṃ muddhapattañca dattaṃ kiccesu 2- hāpanaṃ sabbakāmapaṇidhānena 3- avajānāti sāmikanti. [304] Navahi khalu samma puṇṇamukha ṭhānehi itthī padosamāharati ārāmagamanasīlā ca hoti uyyānagamanasīlā ca hoti nadītitthagamanasīlā ca hoti ñātikulagamanasīlā ca hoti parakulagamanasīlā ca hoti ādāsadussamaṇḍanānuyogamanuyuttasīlā ca hoti majjapāyinī ca hoti nillokanasīlā ca hoti padvāraṭṭhāyinī 4- ca hoti imehi khalu samma puṇṇamukha navahi ṭhānehi itthī padosamāharatīti . Bhavati ca panuttarettha vākyaṃ |304.1| ārāmagamanasīlā 5- ca uyyānaṃ nadiṃ ñātiparakulaṃ [6]- Dussamaṇḍanamanuyuttā @Footnote: 1 Ma. jiṇṇatā . 2 Ma. sabbakiccesu. Sī. Yu. rattaṃ . 3 Ma. sabbakāmappadānena. @4 Ma. sadvāraṭhāyinī . 5 Ma. ārāmasīlā ca . 6 Ma. ādāsa.

--------------------------------------------------------------------------------------------- page116.

Yā citthī majjapāyinī |304.2| yā ca nillokanasīlā yā ca padvāraṭṭhāyinī 1- navahetehi ṭhānehi padosamāharanti itthiyo 2-. [305] Cattālīsāya khalu samma puṇṇamukha ṭhānehi itthī purisaṃ accāvadati 3- vijambhati vinamati vilāsati vilajjati nakhena nakhaṃ ghaṭṭeti pādena pādaṃ akkamati kaṭṭhena paṭhaviṃ vilekhati 4- dārakaṃ ullaṅghati ullaṅghāpeti kīḷati kīḷāpeti cumbati cumbāpeti bhuñjati bhuñjāpeti dadāti yācati katamanukaroti uccaṃ bhāsati nīcaṃ bhāsati āviccaṃ bhāsati viviccaṃ bhāsati naccena gītena vāditena roditena 5- vilāsitena vibhūsitena jagghati pekkhati kaṭiṃ cāleti guyhabhaṇḍakaṃ sañcāleti ūruṃ vivarati ūruṃ pidahati thanaṃ dasseti kacchaṃ dasseti nābhiṃ dasseti akkhiṃ nikhanati bhamukaṃ ukkhipati oṭṭhaṃ palikkhati jivhaṃ nillāleti dussaṃ muñcati dussaṃ 6- paṭibandhati sirasaṃ muñcati sirasaṃ bandhati imehi khalu samma puṇṇamukha cattālīsāya ṭhānehi itthī purisaṃ accāvadati. [306] Pañcavīsāya khalu samma puṇṇamukha ṭhānehi itthī paduṭṭhā veditabbā bhavati sāmikassa pavāsaṃ vaṇṇeti pavutthaṃ @Footnote: 1 Ma. sadvāraṭhāyinī . 2 Ma. itthiyoti . 3 Ma. accācarati . 4 Ma. vilikhati. @Sī. Yu. likhati . 5 Ma. rodanena . 6 sīsantipi.

--------------------------------------------------------------------------------------------- page117.

Na sarati āgataṃ nābhinandati avaṇṇaṃ tassa bhaṇati vaṇṇaṃ tassa na bhaṇati anatthaṃ tassa carati atthaṃ tassa na carati akiccaṃ tassa karoti kiccaṃ tassa na karoti paridahitvā sayati parammukhī nipajjati parivattakajātā kho pana hoti kuṅkumiyajātā dīghaṃ assāsati dukkhaṃ vedayati uccārapassāvaṃ abhiṇhaṃ gacchati vilomamācarati parapurisasaddaṃ sutvā kaṇṇasotaṃ vidahati 1- nīhatabhogā kho pana hoti paṭivissakehi santhavaṃ karoti nikkhantapādā kho pana hoti visikhānucārinī aticārinī kho pana hoti [2]- sāmike agāravā paduṭṭhamanasaṅkappā abhiṇhaṃ dvāre tiṭṭhati kacchāni aṅgāni thanāni dasseti disodisaṃ gantvā pekkhati imehi khalu samma puṇṇamukha pañcavīsāya ṭhānehi itthī paduṭṭhā veditabbā bhavati. Bhavati ca panuttarettha vākyaṃ |306.1| pavāsaṃ tassa vaṇṇeti gataṃ tassa na socati 3- disvāna patimāgataṃ 4- nābhinandati bhattaraṃ vaṇṇaṃ na kadāci bhāsati 4- ete paduṭṭhāya bhavanti lakkhaṇā. |306.2| Anatthaṃ tassa carati asaññatā atthañca hāpeti akiccakārinī @Footnote: 1 Yu. vivarati tamodahati . 2 Ma. niccaṃ . 3 Sī. yu gatiṃ nānusocati. @4-5 disvāna patimāgataṃ nābhinandati bhattāravaṇṇaṃ na kadāci bhāsati.

--------------------------------------------------------------------------------------------- page118.

Paridahitvā sayati parammukhī ete paduṭṭhāya bhavanti lakkhaṇā. |306.3| Parivattajātā ca bhavati kuṅkumī dīghañca assāsati dukkhavedinī uccārapassāvamabhiṇha gacchati ete paduṭṭhāya bhavanti lakkhaṇā. |306.4| Vilomamācarati akiccakārinī saddaṃ nisāmeti parassa bhāsato nīhatabhogā ca karoti santhavaṃ ete paduṭṭhāya bhavanti lakkhaṇā. |306.5| Kicchena laddhaṃ kasirābhataṃ dhanaṃ vittaṃ vināseti dukkhena sambhataṃ paṭivissakehi ca karoti santhavaṃ ete paduṭṭhāya bhavanti lakkhaṇā. |306.6| Nikkhantapādā visikhānucārinī niccañca sāmimhi paduṭṭhamānasā aticārinī hoti apetagāravā ete paduṭṭhāya bhavanti lakkhaṇā. |306.7| Abhikkhaṇaṃ tiṭṭhati dvāramūle thanāni kacchāni ca dassayantī

--------------------------------------------------------------------------------------------- page119.

Disodisaṃ pekkhati bhantacittā ete paduṭṭhāya bhavanti lakkhaṇā. |306.8| Sabbā nadī vaṅkagatī sabbe kaṭṭhamayā vanā sabbitthiyo kare pāpaṃ labbhamāne nivātake. |306.9| Sace labhetha khaṇaṃ vā raho vā nivātakaṃ vāpi labhetha tādisaṃ sabbāva itthī kayiruṃ nu 1- pāpaṃ aññaṃ aladdhā 2- pīṭhasappinā saddhiṃ. |306.10| Narānamārāmakarāsu nārisu anekacittāsu aniggahāsu ca sabbatthatā pītikarāpi ce siyuṃ 3- na vissase titthasamā hi nāriyoti. [307] Yañca disvā kinnarakinnarīnaṃ 4- sabbitthiyo na ramanti agāre taṃ tādisaṃ maccaṃ cajitvā bhariyā aññaṃ disvā parapurisaṃ 5- pīṭhasappiṃ. [308] Bakassa ca bāvariyassa 6- rañño accantakāmānugatassa bhariyā anācarī 7- paṭṭhavasānugassa kaṃ vā itthī nāticare tadaññaṃ. @Footnote: 1 Sī. kareyyu no. Yu. kareyyuṃ no . 2 Ma. alattha . 3 Ma. sabbattha nāpītikarāpi @ce siyā . 4 Ma. yaṃ ce disvā kaṇḍarīkinnarānaṃ . 5 Ma. purisaṃ . 6 Ma. bāvarikassa @Sī. pāvārikassa . 7 Ma. avācarī.

--------------------------------------------------------------------------------------------- page120.

[309] Piṅgiyānī sabbalokissarassa rañño piyā brahmadattassa bhariyā anācarī 1- paṭṭhavasānugassa taṃ vāpi sā nājjhagā kāmakāminī. [310] |310.1| Khuddānaṃ 2- lahucittānaṃ akataññūna dubbhinaṃ nādevasatto puriso thīnaṃ saddhātumarahati. |310.2| Na tā pajānanti kataṃ na kiccaṃ na mātaraṃ pitaraṃ bhātaraṃ vā anariyā samatikkantadhammā sasseva cittassa vasaṃ vajanti. |310.3| Cirānuvutthaṃpi piyaṃ manāpaṃ anukampakaṃ pāṇasamaṃpi santaṃ 3- āvāsu kiccesu ca naṃ jahanti tasmāhaṃ itthīnaṃ na vissasāmi. |310.4| Thīnaṃ hi cittaṃ yathā vānarassa kannappakannaṃ yathā rukkhachāyā calācalaṃ hadayaṃ itthiyānaṃ cakkassa nemi viya parivattati. |310.5| Yadā tā passanti samekkhamānā ādeyyarūpaṃ purisassa vittaṃ @Footnote: 1 Ma. avācarī . 2 Ma. luddhānaṃ . 3 Ma. bhattaraṃ.

--------------------------------------------------------------------------------------------- page121.

Saṇhāhi vācāhi nayantimenaṃ kambojakā jalajeneva assaṃ. |310.6| Yadā na passanti samekkhamānā ādeyyarūpaṃ purisassa vittaṃ samantato taṃ parivajjayanti tiṇṇo nadīpāragatova kullaṃ. |310.7| Silesūpamā sikhīriva sabbabhakkhā tikkhamāyā nadīriva sīghasotā sevanti hetā piyamappiyañca nāvā yathā orakūlaṃ parañca. |310.8| Na tā ekassa na dvinnaṃ āpaṇova pasārito yo tā mayhanti maññeyya vātaṃ jālena bandhaye. |310.9| Yathā nadī ca pantho ca pānāgāraṃ sabhā papā evaṃ lokitthiyo nāma velā tāsaṃ na vijjati. |310.10| Ghatāsanasamā etā kaṇhasappasirūpamā gāvo bahi tiṇasseva omasanti varaṃ varaṃ. |310.11| Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ muddhābhisittaṃ pamadā ca sabbā ete naro niccayato bhajetha tesaṃ have dubbidu saccabhāvo 1-. @Footnote: 1 Ma. sabbabhāvo.

--------------------------------------------------------------------------------------------- page122.

|310.12| Nāccantavaṇṇā na bahūna kantā na dakkhiṇā pamudā sevitabbā na parassa bhariyā na dhanassa hetu etitthiyo pañca na sevitabbā. [311] |311.1| Atha khalu bho ānando gijjharājā kuṇālassa sakuṇassa ādimajjhagāthāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi |311.2| puṇṇampi cemaṃ paṭhaviṃ dhanena dajjitthiyā puriso sammatāya laddhā khaṇaṃ atimaññeyya taṃpi tāsaṃ vasaṃ asatīnaṃ na gacche. |311.3| Uṭṭhāhakañceva alīnavuttiṃ komārabhattāraṃ piyaṃ manāpaṃ āvāsu kiccesu ca naṃ jahanti tasmāhaṃ itthīnaṃ na vissasāmi. |311.4| Na vissase icchati manti poso na vissase rodati me sakāse sevanti hetā piyamappiyañca nāvā yathā orakūlaṃ parañca. |311.5| Na vissase sākhapurāṇasanthataṃ

--------------------------------------------------------------------------------------------- page123.

Na vissase mittapurāṇacoraṃ na vissase rāja sakhā 1- mananti na vissase itthi dasanna mātaraṃ. |311.6| Na vissase rāmakarāsu nārisu accantasīlāsu asaññatāsu accantapemānugatassa bhariyā na vissase titthasamā hi nāriyo. |311.7| Haneyyuṃpi chindeyyuṃpi chedāpeyyuṃpi 2- kaṇṭhaṃpi 3- chetvā rudhiraṃ piveyyuṃ mā dīnakāmāsu asaññatāsu bhāvaṃkare gaṅgatitthūpamāsu. |311.8| Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ yathā musā gāvo bahi tiṇasseva omasanti varaṃ varaṃ. |311.9| Gatena tā palobhenti pekkhitena hasitena ca 4- athopi dunnivatthena mañjunā bhaṇitena ca. |311.10| Coriyo kaṭhinā 5- hetā vāḷā ca lapasakkharā na tā kiñci na jānanti yaṃ manussesu vañcanaṃ. |311.11| Asā lokitthiyo nāma velā tāsaṃ na vijjati sārattā ca pagabbhā ca sikhī sabbaghaso yathā. @Footnote: 1 Ma. rājānaṃ sakhā. Sī.Yu. rājā sakhā. 2 Ma. haneyyuṃ chindeyyuṃ. Sī.Yu. haneyyu @chindeyyuṃpi chedayeyyuṃ. 3 Ma.kaṇṭhepi. 4 Ma.pekkhitenamhitena ca. 5 Ma.kathinā.

--------------------------------------------------------------------------------------------- page124.

|311.12| Natthitthīnaṃ piyo nāma appiyopi na vijjati sevanti hetā piyamappiyañca nāvā yathā orakulaṃ parañca. |311.13| Natthitthīnaṃ piyo nāma appiyopi na vijjati dhanatthā paṭivellanti latāva dumanissitā. |311.14| Hatthibandhaṃ assabandhaṃ gopurisañca caṇḍālaṃ chavadāhakaṃ pupphachaḍḍakaṃ sadhanaṃ anupatanti nāriyo. |311.15| Kulaputtaṃpi jahanti akiñcinaṃ chavakasamaṃ sadisaṃ anupatanti dhanahetu ca nāriyoti. [312] |312.1| Atha khalu bho nārado devabrāhmaṇo ānandassa gijjharājassa ādimajjhagāthāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi cattārome na pūrenti te me suṇātha bhāsato samuddo brāhmaṇo rājā itthī cāpi dijampati. |312.2| Saritā sāgaraṃ yanti yākāci paṭhavissitā tā samuddaṃ na pūrenti onattā 1- hi na pūrati. |312.3| Brāhmaṇo ca adhiyāna 2- vedamakkhānapañcamaṃ bhiyyopi sutamiccheyya onattā hi na pūrati. |312.4| Rājā ca paṭhaviṃ sabbaṃ sasamuddaṃ sapabbataṃ ajjhāvasaṃ vijinitvā anantaratanocitaṃ @Footnote: 1 Ma. ūnattā. ito paraṃ idisameva . 2 adhiyānaṃ itipi.

--------------------------------------------------------------------------------------------- page125.

Pāraṃ samuddaṃ pattheti onattā hi na pūrati. |312.5| Ekamekāya itthiyā aṭṭhaṭṭha patino siyuṃ 1- sūrā ca balavanto ca sabbakāmarasāharā kareyya navame chandaṃ onattā hi na pūrati. |312.6| Sabbitthiyo sikhīriva sabbabhakkhā sabbitthiyo nadīriva sabbavāhinī sabbitthiyo kaṇṭakānaṃva sākhā sabbitthiyo dhanahetu vajanti. |312.7| Vātañca jālena naro parāmase osiñcaye sāgaramekapāṇinā sakena hatthena haneyya 2- ghosaṃ yo sabbabhāvaṃ pamadāsu ossaje. |312.8| Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ thīnaṃ bhāvo durājāno macchassevodake gataṃ. |312.9| Analā mudusambhāsā duppūrā tā nadīsamā sīdanti naṃ viditvāna ārakā parivajjaye. |312.10| Āvaṭṭanī mahāmāyā brahmacariyavikopanā sīdanti naṃ viditvāna ārakā parivajjaye. |312.11| Yañcetā upasevanti chandasā vā dhanena vā jātavedova saṇṭhānaṃ khippaṃ anudahanti nanti. @Footnote: 1 Ma. siyā . 2 Ma. kareyya.

--------------------------------------------------------------------------------------------- page126.

[313] |313.1| Atha khalu bho kuṇālo sakuṇo nāradassa devabrāhmaṇassa ādimajjhagāthāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi sallape nisitakhaggapāṇinā paṇḍito api pisācadosinā uggatejaṃ uragaṃpi āside eko ekāya pamudāya nālape. |313.2| Lokacittamathanā hi nāriyo naccagītabhaṇitamhitāvudhā bādhayanti anupaṭṭhitassatiṃ dīpe rakkhasigaṇāva vāṇije. |313.3| Natthi tāsaṃ vinayo na saṃvaro majjamaṃsaniratā asaññatā tā gilanti purisassa pābhataṃ sāgareva makaraṃ timiṅgalo 1-. |313.4| Pañcakāmaguṇasātagocarā uddhatā aniyatā asaññatā osaranti pamudā pamādinaṃ loṇatoyavatiyaṃva āpagā. |313.5| Yaṃ naraṃ upalapenti 2- nāriyo @Footnote: 1 Sī. Yu. timiṅgilo . 2 Sī. Yu. uparamanti.

--------------------------------------------------------------------------------------------- page127.

Chandasā vā ratiyā vā dhanena vā jātavedasadisaṃpi tādisaṃ rāgadosavadhiyo 1- dahanti naṃ. |313.6| Addhaṃ ñatvā purisaṃ mahaddhanaṃ osaranti sadhanaṃ 2- sahattanā rattacittaṃ ativeṭhayanti naṃ sālaṃ māluvalatāva kānane. |313.7| Tā upenti vividhena chandasā citrabimbamukhiyo alaṅkatā ohasanti 3- pahasanti nāriyo saṃvarova 4- satamāyakovidā. |313.8| Jātarūpamaṇimuttabhūsitā sakkatā patikulesu nāriyo rakkhitā aticaranti sāmikaṃ dānavaṃva hadayantaranissitā 5-. |313.9| Tejavāpi hi naro vicakkhaṇo sakkato bahujanassa pūjito nārīnaṃ vasaṅgato na bhāsati rāhunā upahatova candimā. |313.10| Yaṃ kareyya kupito diso disaṃ @Footnote: 1 Sī. Yu. -vatiyo . 2 Ma. sadhanā . 3 Ma. uhasanti. Sī. Yu. ūhasanti. @4 Ma. sambarova . 5 Ma. -rassitā.

--------------------------------------------------------------------------------------------- page128.

Duṭṭhacittova samāgataṃ ariṃ tena bhiyyo byasanaṃ nigacchati nārīnaṃ vasaṅgato apekkhavā. |313.11| Kesalūnanakhachinnatajjitā pādapāṇikasadaṇḍatāḷitā hīnamevupagatā hi nāriyo tā ramanti kuṇapeva makkhikā. |313.12| Tā kulesu visikhantaresu vā rājadhānīsu nigamesu vā pana 1- oḍḍitaṃ namucipāsavāguraṃ 2- cakkhumā parivajjeyya sukhatthiko. |313.13| Ossajitvā kusalaṃ tapoguṇaṃ yo anariyacaritāni mācari devatāhi nirayaṃ nimissati chedagāmimaṇiyaṃva vāṇijo. |313.14| So idha garahito parattha ca dummatī upahato 3- sakammunā gacchati aniyato galāgalaṃ duṭṭhagadrabharathova uppathe. |313.15| So upeti nirayaṃ patāpanaṃ @Footnote: 1 Ma. puna . 2 Ma. -vākaraṃ . 3 Sī. Yu. upagato.

--------------------------------------------------------------------------------------------- page129.

Sattisimbalivanañca āyasaṃ āvasitvāna tiracchānayoniyaṃ petarājavisayaṃ na muñcati. |313.16| Dibyā khiḍḍā ratiyo ca nandane cakkavatticaritañca mānuse nāsayanti pamudā pamādinaṃ duggatiñca paṭipādayanti naṃ. |313.17| Dibyā khiḍḍā ratiyo na dullabhā cakkavatticaritañca mānuse sovaṇṇabyamhanilayā ca accharā ye caranti pamudāhanatthikā. |313.18| Kāmadhātusamatikkamā gati rūpadhātusambhavo na dullabho vītarāgavisayūpapatti yā ye caranti pamudāhanatthikā. |313.19| Sabbadukkhasamatikkamaṃ sivaṃ accantaṃ acalitaṃ asaṅkhataṃ nibbutehi sucīhi na dullabhaṃ ye caranti pamudāhanatthikāti. [314] Kuṇālohaṃ tadā āsiṃ udāyī pussakokilo

--------------------------------------------------------------------------------------------- page130.

Ānando gijjharājāsi sārīputto ca nārado parisā buddhaparisā evaṃ dhāretha jātakanti. Kuṇālajātakaṃ catutthaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 106-130. https://84000.org/tipitaka/read/roman_read.php?B=28&A=2193&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=2193&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=296&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=6718              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=6718              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]