ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                     3 Suvaṇṇasāmajātakaṃ
     [482] |482.1| Ko nu maṃ usunā vijjhi    pamattaṃ udahārikaṃ 2-
                          khattiyo brāhmaṇo vesso ko maṃ viddhā nilīyasi.
            |482.2| Na me maṃsāni khajjāni         cammenattho na vijjati
                          atha kena nu vaṇṇena          viddheyyaṃ maṃ amaññatha.
            |482.3| Ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayaṃ
                          puṭṭho me samma akkhāhi    kiṃ maṃ viddhā nilīyasi.
     [483] |483.1| Rājāhamasmi kāsīnaṃ      pilayakkhoti maṃ vidū
                          lobhā raṭṭhaṃ pahitvāna        migamesaṃ carāmahaṃ
            |483.2| issatthe casmi kusalo        daḷhadhammoti vissuto
                          nāgopi me na muñceyya    āgato usupātanaṃ.
            |483.3| Ko vā tvaṃ kassa vā putto 3-    kathaṃ jānemu taṃ mayaṃ
                          pituno attano cāpi          nāmagottaṃ pavedaya.
     [484] |484.1| Nesādaputto bhaddante  sāmo iti maṃ ñātayo
                          āmantayiṃsu jīvantaṃ            svājjevaṅgato 4- saye
            |484.2| viddhosmi puthusallena         savisena yathā migo
                          sakamhi lohite rāja          passa semi paripluto
@Footnote: 1 Ma. muñjāvesikā pavāḷhā .  2 Ma. udahārakaṃ .  3 Sī. Yu. tvaṃ ca kassa vā
@puttosi. 4 Ma. svajjevāhaṃ gato.

--------------------------------------------------------------------------------------------- page186.

|484.3| Paṭivāmagataṃ sallaṃ passa thimhāmi 1- lohitaṃ āturo tyānupucchāmi kiṃ maṃ viddhā nilīyasi |484.4| ajinamhi haññate dīpi nāgo dantehi haññate atha kena nu vaṇṇena viddheyyaṃ maṃ amaññatha. [485] Migo upaṭṭhito āsi āgato usupātanaṃ taṃ disvā ubbijji sāma tena kodho mamāvisi. [486] |486.1| Yato sarāmi attānaṃ yato pattosmi viññutaṃ na maṃ migā utrāsanti 2- araññe sāpadānipi. |486.2| Yato nidhiṃ parihāriṃ yato pattosmi yobbanaṃ na maṃ migā utrāsanti araññe sāpadānipi. |486.3| Bhīrū kiṃpurisā rāja pabbate gandhamādane sammodamānā gacchāma pabbatāni vanāni ca atha kena nu vaṇṇena utrāsanti migā mamaṃ. [487] |487.1| Na taṃ tasa 3- migo sāma kintāhaṃ alikaṃ bhaṇe kodhalobhābhibhūtāhaṃ usuṃ te taṃ avissajiṃ 4-. |487.2| Kuto nu sāma āgamma kassa vā pahito tuvaṃ udahāro nadiṃ gaccha āgato migasammataṃ. [488] Andhā mātāpitā mayhaṃ te bharāmi brahāvane tesāhaṃ udakahāro āgato migasammataṃ. [489] |489.1| Atthi nesaṃ usāmattaṃ atha sāhassa jīvitaṃ @Footnote: 1 Ma. dhimhāmi. vihāmītipi . 2 Ma. uttasanti. ito paraṃ īdisameva. @3 na taddasā itipi . 4 Ma. avassajiṃ.

--------------------------------------------------------------------------------------------- page187.

Udakassa alābhena maññe andhā marissare. |489.2| Na me idaṃ tathā dukkhaṃ labbhā hi pumunā idaṃ yañca ammaṃ na passāmi taṃ me dukkhataraṃ ito. |489.3| Na me idaṃ tathā dukkhaṃ labbhā hi pumunā idaṃ yañca tātaṃ na passāmi taṃ me dukkhataraṃ ito. |489.4| Sā nūna kapaṇā ammā ciraṃ rattāya rucchati aḍḍharatteva ratte vā nadīva avasussati 1-. So nūna kapaṇo tāto ciraṃ rattāya rucchati |489.5| aḍḍharatteva ratte vā nadīva avasussati. Uṭṭhānapādacariyāya 2- rāja sambāhanassa 3- ca sāma tāta vilapantā hiṇḍissanti brahāvane. |489.6| Idampi dutiyaṃ sallaṃ kampeti hadayaṃ mama yañca andhe na passāmi maññe hissāmi jīvitaṃ. [490] |490.1| Mā bāḷhaṃ paridevesi sāma kalyāṇadassana ahaṃ kammakaro hutvā bharissante brahāvane. |490.2| Issatthe casmi kusalo daḷhadhammoti vissuto ahaṃ kammakaro hutvā bharissante brahāvane. |490.3| Migānaṃ vighāsamanvesaṃ vanamūlaphalāni ca ahaṃ kammakaro hutvā bharissante brahāvane. |490.4| Katamantaṃ vanaṃ sāma yattha mātāpitā tava @Footnote: 1 Ma. avasucchati . 2 Sī. Yu. pāricariyāya . 3 Ma. pādasambāhanassa ca.

--------------------------------------------------------------------------------------------- page188.

Ahante tathā bharissaṃ yathā te abharī tuvaṃ. [491] Ayaṃ ekapadī rāja yoyaṃ ussīsake mama ito gantvā aḍḍhaghosaṃ 1- tattha nesaṃ agārakaṃ yattha mātāpitā mayhaṃ te bharassu ito gato. [492] |492.1| Namo te kāsirājatthu namo te kāsivaḍḍhana andhā mātāpitā mayhaṃ te bharassu brahāvane. |492.2| Añjalinte paggaṇhāmi kāsirāja namatthu te mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanaṃ. [493] Idaṃ vatvāna so sāmo yuvā kalyāṇadassano mucchito visavegena visaññī samapajjatha. [494] |494.1| Sa rājā paridevesi bahuṃ kāruññasañhitaṃ ajarāmarohaṃ āsiṃ ajjetaṃ ñāmi no pure. |494.2| Sāmaṃ kālakataṃ disvā natthi maccussa nāgamo yassu maṃ paṭimanteti savisena samappito. |494.3| Svājjevaṅgate kāle na kiñcimabhibhāsati nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. |494.4| Tadā hi pakataṃ pāpaṃ ciraṃ rattāya kibbisaṃ bhavanti tassa vattāro gāme kibbisakārako araññe nimmanussamhi ko maṃ vattumarahati. |494.5| Sārayanti hi kammāni gāme saṅgaccha māṇavā @Footnote: 1 aḍḍhasontipi.

--------------------------------------------------------------------------------------------- page189.

Araññe nimmanussamhi ko nu maṃ sārayissati . [495] |495.1| Sā devatā antarahitā pabbate gandhamādane raññova anukampāya imā gāthā abhāsatha. |495.2| Āguṃ kira mahārāja akari kammadukkaṭaṃ adūsakā pitāputtā tayo ekūsunā hatā. |495.3| Ehi taṃ anusikkhāmi yathā te sugatī siyā dhammenandheva ne posa maññehaṃ sugatī siyā 1-. [496] Sa rājā paridevitvā bahuṃ kāruññasañhitaṃ udakakumbhamādāya pakkāmi dakkhiṇāmukho. [497] |497.1| Kassa nu eso padasaddo manussasseva āgato neso sāmassa nigghoso ko nu tvamasi mārisa. |497.2| Santaṃ hi sāmo vajati santaṃ pādāni neyati neso sāmassa nigghoso ko nu tvamasi mārisa. [498] |498.1| Rājāhamasmi kāsīnaṃ pilayakkhoti maṃ vidū lobhā raṭṭhaṃ pahitvāna migamesaṃ carāmahaṃ. |498.2| Issatthe casmi kusalo daḷhadhammoti vissuto nāgopi me na muñceyya āgato usupātanaṃ. [499] |499.1| Svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavedaya. |499.2| Tiṇḍukāni piyālāni madhuke kāsamāriyo @Footnote: 1 Ma. tayā.

--------------------------------------------------------------------------------------------- page190.

Phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. |499.3| Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā ito 1- piva mahārāja sace tvaṃ abhikaṅkhasi. [500] Nālaṃ andhā vane daṭṭhuṃ ko nu vo phalamāhari anandhassevāyaṃ sammā nivāpo mayha khāyati. [501] |501.1| Daharo yuvā nātibrahā sāmo kalyāṇadassano dīghassa kesā asitā atho sunaggavellitā. |501.2| So have phalamāharitvā ito ādāya kamaṇḍaluṃ nadiṃ gato udahāro maññe na dūramāgato. [502] |502.1| Ahantaṃ avadhiṃ sāmaṃ yo tuyhaṃ paricārako yaṃ kumāraṃ pavedetha sāmaṃ kalyāṇadassanaṃ. |502.2| Dīghassa kesā asitā atho sunaggavellitā tesu lohitalittesu seti sāmo mayā hato. [503] |503.1| Kena dukūla mantesi hato sāmoti vādinā hato sāmoti sutvāna hadayaṃ me pavedhati. |503.2| Assatthasseva taruṇaṃ pavālaṃ māluteritaṃ hato sāmoti sutvāna hadayaṃ me pavedhati. [504] Pārike kāsirājāyaṃ so sāmaṃ migasammate kodhasā usunā vijjhi tassa mā pāpamicchimhā. [505] Kicchā laddho piyo putto yo andhe abharī vane @Footnote: 1 Ma. tato.

--------------------------------------------------------------------------------------------- page191.

Tamekaputtaghātimhi kathaṃ cittaṃ na kopaye. [506] Kicchā laddho piyo putto yo andhe abharī vane tamekaputtaghātimhi akkodhaṃ āhu paṇḍitā. [507] |507.1| Mā bāḷhaṃ paridevetha hato sāmoti vādinā ahaṃ kammakaro hutvā bharissāmi brahāvane. |507.2| Issatthe casmi kusalo daḷhadhammoti vissuto ahaṃ kammakaro hutvā bharissāmi brahāvane. |507.3| Migānaṃ vighāsamanvesaṃ vanamūlaphalāni ca ahaṃ kammakaro hutvā bharissāmi brahāvane. [508] Nesa dhammo mahārāja netaṃ amhesu kappati rājā tvamasi amhākaṃ pāde vandāma te mayaṃ. [509] Dhammaṃ nesāda bhaṇatha katā apacitī tayā pitā tvamasi amhākaṃ mātā tvamasi pārike. [510] |510.1| Namo te kāsirājatthu namo te kāsivaḍḍhana añjalinte paggaṇhāma yāva sāmānupāpaya. |510.2| Tassa pāde samajjantā 1- mukhañca bhujadassanaṃ saṃsumbhamānā attānaṃ kālamāgamayāmase. [511] |511.1| Brahā vāḷamigākiṇṇaṃ ākāsantaṃva dissati yattha sāmo hato seti candova patito chamā. @Footnote: 1 si. Yu. pavaṭṭantā.

--------------------------------------------------------------------------------------------- page192.

|511.2| Brahā vāḷamigākiṇṇaṃ ākāsantaṃva dissati yattha sāmo hato seti suriyova patito chamā. |511.3| Brahā vāḷamigākiṇṇaṃ ākāsantaṃva dissati yattha sāmo hato seti paṃsunā parikuṇṭhito 1-. |511.4| Brahā vāḷamigākiṇṇaṃ ākāsantaṃva dissati yattha sāmo hato seti idheva vasathassame. [512] Yadi tattha sahassāni satāni nahutāni 2- ca nevamhākaṃ bhayaṃ koci vane vāḷesu vijjati. [513] Tato andhānamādāya kāsirājā brahāvane hatthe gahetvā pakkāmi yattha sāmo hato ahu. [514] |514.1| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ apaviddhaṃ brahāraññe candaṃva patitaṃ chamā. |514.2| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ apaviddhaṃ brahāraññe suriyaṃva patitaṃ chamā. |514.3| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ apaviddhaṃ brahāraññe kalūnaṃ paridevayuṃ. |514.4| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ bāhā paggayha pakkanduṃ adhammo kira bho iti. |514.5| Bāḷhaṃ kho tvaṃ pamattosi sāma kalyāṇadassana yo ajjevaṅgate kāle na kiñcimabhibhāsasi. @Footnote: 1 Ma. patikunthito . 2 Ma. niyutāni.

--------------------------------------------------------------------------------------------- page193.

|514.6| Bāḷhaṃ kho tvaṃ padittosi sāma kalyāṇadassana yo ajjevaṅgate kāle na kiñcimabhibhāsasi |514.7| bāḷhaṃ kho tvaṃ pakuddhosi sāma kalyāṇadassana yo ajjevaṅgate kāle na kiñcimabhibhāsasi. |514.8| Bāḷhaṃ kho tvaṃ pasuttosi sāma kalyāṇadassana yo ajjevaṅgate kāle na kiñcimabhibhāsasi. |514.9| Bāḷhaṃ kho tvaṃ vimanosi sāma kalyāṇadassana yo ajjevaṅgate kāle na kiñcimabhibhāsasi. |514.10| Jaṭaṃ valinaṃ paṃsugataṃ kodāni saṇṭhapessati 1- sāmo ayaṃ kālakato andhānaṃ paricāriko. |514.11| Ko no 2- sammajjanādāya sammajjissati assamaṃ sāmo ayaṃ kālakato andhānaṃ paricāriko. |514.12| Kodāni nhāpayissati sītenuṇhodakena ca sāmo ayaṃ kālakato andhānaṃ paricāriko. |514.13| Kodāni bhojayissati vanamūlaphalāni ca sāmo ayaṃ kālakato andhānaṃ paricāriko. [515] |515.1| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ aṭṭitā puttasokena mātā saccaṃ abhāsatha. |515.2| Yena saccenayaṃ sāmo dhammacārī pure ahu etena saccavajjena visaṃ sāmassa haññatu. @Footnote: 1 Ma. santapessati . 2 Ma. me.

--------------------------------------------------------------------------------------------- page194.

|515.3| Yena saccenayaṃ sāmo brahmacārī pure ahu etena saccavajjena visaṃ sāmassa haññatu. |515.4| Yena saccenayaṃ sāmo saccavādī pure ahu etena saccavajjena visaṃ sāmassa haññatu. |515.5| Yena saccenayaṃ sāmo mātāpetibharo ahu etena saccavajjena visaṃ sāmassa haññatu. |515.6| Yena saccenayaṃ sāmo kule jeṭṭhāpacāyiko etena saccavajjena visaṃ sāmassa haññatu. |515.7| Yena saccenayaṃ sāmo pāṇā piyataro mama etena saccavajjena visaṃ sāmassa haññatu. |515.8| Yaṅkiñcitthi kataṃ puññaṃ mayhañceva pitucca te sabbena tena kusalena visaṃ sāmassa haññatu. [516] |516.1| Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ aṭṭito puttasokena pitā saccaṃ abhāsatha. |516.2| Yena saccenayaṃ sāmo dhammacārī pure ahu etena saccavajjena visaṃ sāmassa haññatu. |516.3| Yena saccenayaṃ sāmo brahmacārī pure ahu etena saccavajjena visaṃ sāmassa haññatu. |516.4| Yena saccenayaṃ sāmo saccavādī pure ahu etena saccavajjena visaṃ sāmassa haññatu.

--------------------------------------------------------------------------------------------- page195.

|516.5| Yena saccenayaṃ sāmo mātāpetibharo ahu etena saccavajjena visaṃ sāmassa haññatu. |516.6| Yena saccenayaṃ sāmo kule jeṭṭhāpacāyiko etena saccavajjena visaṃ sāmassa haññatu. |516.7| Yena saccenayaṃ sāmo pāṇā piyataro mama etena saccavajjena visaṃ sāmassa haññatu. |516.8| Yaṅkiñcitthi kataṃ puññaṃ mayhañceva mātucca te sabbena tena kusalena visaṃ sāmassa haññatu. [517] |517.1| Sā devatā antarahitā pabbate gandhamādane sāmassa anukampāya imaṃ saccaṃ abhāsatha. |517.2| Pabbatyāhaṃ gandhamādane ciraṃ rattaṃ nivāsinī 1- na me piyataro koci añño sāmena vijjati etena saccavajjena visaṃ sāmassa haññatu. |517.3| Sabbe vanā gandhamayā pabbate gandhamādane etena saccavajjena visaṃ sāmassa haññatu. |517.4| Tesaṃ lālappamānānaṃ bahuṃ kāruññasañhitaṃ khippaṃ sāmo samuṭṭhāsi yuvā kalyāṇadassano. [518] Sāmohamasmi bhaddaṃ vo sotthināmhi samuṭṭhito mā bāḷhaṃ paridevetha mañjunābhivadetha maṃ. [519] |519.1| Svāgatante mahārāja atho te adurāgataṃ @Footnote: 1 Ma. cirarattanivāsanī.

--------------------------------------------------------------------------------------------- page196.

Issarosi anuppatto yaṃ idhatthi pavedaya. |519.2| Tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. |519.3| Atthi me pānīyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahārāja sace tvaṃ abhikaṅkhasi. [520] Sammuyhāmi pamuyhāmi sabbā muyhanti me disā petantaṃ sāmamaddakkhiṃ ko nu tvaṃ sāma jīvasi. [521] |521.1| Api jīvaṃ mahārāja purisaṃ gāḷhavedanaṃ upanītamanasaṅkappaṃ jīvantaṃ maññate mataṃ. |521.2| Api jīvaṃ mahārāja purisaṃ gāḷhavedanaṃ taṃ nirodhagataṃ santaṃ jīvantaṃ maññate mataṃ. [522] |522.1| Yo mātaraṃ pitaraṃ vā macco dhammena posati devāpi naṃ tikicchanti mātāpetibharaṃ naraṃ. |522.2| Yo mātaraṃ pitaraṃ vā macco dhammena posati idheva naṃ pasaṃsanti pecca sagge pamodati. [523] Esa bhiyyo pamuyhāmi sabbā muyhanti me disā saraṇaṃ [1]- sāma gacchāmi tvañca me saraṇaṃ bhava. [524] |524.1| Dhammañcara 2- mahārāja mātāpitūsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. @Footnote: 1 Ma. taṃ . 2 Ma. dhammaṃ cara. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page197.

|524.2| Dhammañcara mahārāja puttadāresu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.3| Dhammañcara mahārāja mittāmaccesu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.4| Dhammañcara mahārāja vāhanesu balesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.5| Dhammañcara mahārāja gāmesu nigamesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.6| Dhammañcara mahārāja raṭṭhesu janapadesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.7| Dhammañcara mahārāja samaṇe 1- brāhmaṇesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.8| Dhammañcara mahārāja migapakkhīsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.9| Dhammañcara mahārāja dhammo ciṇṇo sukhāvaho idha dhammaṃ caritvāna rāja saggaṃ gamissasi. |524.10| Dhammañcara mahārāja indā devā sabrahmakā suciṇṇena divaṃ pattā mā dhammaṃ rāja pāmadoti. Suvaṇṇasāmajātakaṃ 2- tatiyaṃ. --------- @Footnote: 1 Ma. samaṇabrāhmaṇesu ca . 2 Sī. Yu. sāmajātakaṃ.


             The Pali Tipitaka in Roman Character Volume 28 page 185-197. https://84000.org/tipitaka/read/roman_read.php?B=28&A=3838&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=3838&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=482&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=482              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=43&A=2349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=2349              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]