ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page23.

3 Mahābodhijātakaṃ [52] Kinnu daṇḍaṃ kimājinaṃ kiṃ chattaṃ kiṃ upāhanaṃ kiṃ aṅkusañca pattañca saṅghāṭiñcāpi brāhmaṇa taramānarūpo gaṇhāsi kinnu patthayase disaṃ. [53] |53.1| Dvādasetāni vassāni vasitāni tavantike nābhijānāmi soṇena piṅgalenābhikūjitaṃ. |53.2| Svāyaṃ dittova nadati sukkadāṭhaṃ vidaṃsayaṃ tava sutvā sabhariyassa vītasaddhassa maṃ pati. [54] Ahu esa kato doso yathā bhāsasi brāhmaṇa esa bhiyyo pasīdāmi vasa brāhmaṇa mā gamā. [55] |55.1| Sabbaseto pure āsi tatopi sabalo ahu sabbalohitakodāni kālo pakkamituṃ mama. |55.2| Abbhantaraṃ pure āsi tato majjhe tato bahi purā niddhamanā hoti sayameva vajāmahaṃ. |55.3| Vītasaddhaṃ na seveyya udapānaṃvanodakaṃ sacepi naṃ anukhaṇe vārikaddamagandhikaṃ. |55.4| Pasannameva seveyya appasannaṃ vivajjaye pasannaṃ payirupāseyya rahadaṃvudakatthiko. |55.5| Bhaje bhajantaṃ purisaṃ abhajantaṃ na bhajjaye asappurisadhammo so yo bhajantaṃ na bhajjati.

--------------------------------------------------------------------------------------------- page24.

|55.6| Yo bhajantaṃ na bhajati sevamānaṃ na sevati save manussapāpiṭṭho migo sākhassito yathā. |55.7| Accābhikkhaṇasaṃsaggā asamo saraṇena ca etena mittā jīranti akāle yācanāya ca. |55.8| Tasmā nābhikkhaṇaṃ gacche na ca gacche cirāciraṃ kālena yācaṃ yāceyya evaṃ mittā na jirare 1-. |55.9| Aticiraṃ nivāsena piyo bhavati appiyo āmanta kho taṃ gacchāma purā te homa appiyā. [56] Evaṃ ce yācamānānaṃ añjaliṃ nāvabujjhasi paricārikānaṃ sattānaṃ 2- vacanaṃ na karosi no evantaṃ abhiyācāma puna kayirāsi pariyāyaṃ. [57] Evañce no viharataṃ antarāyo na hessati tuyha vāpi 3- mahārāja mayha vā 4- raṭṭhavaḍḍhana appeva nāma passema ahorattānamaccaye. [58] |58.1| Udīraṇā ce saṅgatyā bhāvāyamanuvattati. Akāmā akaraṇīyaṃ vā karaṇīyaṃ vāpi krubbati 5- akāmakaraṇīyasmiṃ kavidha pāpena limpati 6-. |58.2| So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. |58.3| Attano ce hi vādassa aparādhaṃ vijāniya 7- @Footnote: 1 Ma. jīyare . 2 Ma. paricārakānaṃ sataṃ . 3 Sī. tumhañcāpi. Yu. tuyhañcāpi. @4 Sī. amhaṃ vā. Yu. mayhañca . 5 Ma. kubbati . 6 Ma. lippati. ito paraṃ @īdisameva. 7 Ma. vijāniyā.

--------------------------------------------------------------------------------------------- page25.

Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso. [59] |59.1| Issaro sabbalokassa sace kappeti jīvitaṃ iddhiṃ byasanabhāvañca kammaṃ kalyāṇapāpakaṃ niddesakārī puriso issaro tena limpati. |59.2| So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. Attano ce hi vādassa aparādhaṃ vijāniya 1- na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso. [60] |60.1| Sace pubbekatahetu sukhadukkhaṃ nigacchati porāṇakaṃ kataṃ pāpaṃ tameso muñcate iṇaṃ porāṇakaiṇamokkho kvidha pāpena limpati. |60.2| So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. |60.3| Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso. [61] |61.1| Catunnaṃyevupādāya rūpaṃ sambhoti pāṇinaṃ yato ca rūpaṃ sambhoti tatthevānupagacchati. |61.2| Idheva jīvati jīvo pecca pecca vinassati ucchijjati ayaṃ loko ye bālā ye ca paṇḍitā ucchijjamāne lokasmiṃ kvidha pāpena limpati. @Footnote: 1 Ma. vijāniyā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page26.

|61.3| So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. |61.4| Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso. [62] Āhu khattavidhā 1- loke bālā paṇḍitamānino mātaraṃ pitaraṃ haññe atho jeṭṭhaṃpi bhātaraṃ haneyya puttadāre ca attho ce tādiso siyā. [63] |63.1| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho 2- hi pāpako. |63.2| Atha atthe samuppanne samūlamapi abbhuhe attho me sambalenāpi suhato vānaro mayā. |63.3| So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. |63.4| Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso. [64] |64.1| Ahetuvādo puriso yo ca issarakuttiko pubbekatī ca ucchedī yo ca khattavidho 3- naro. |64.2| Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññampi kāraye @Footnote: 1 Ma. khattavidā . 2 Yu. mittadūbhī . 3 Ma. khattavido.

--------------------------------------------------------------------------------------------- page27.

Asappurisasaṃsaggo dukkhanto 1- kaṭukudrayo. [65] |65.1| Urabbharūpena bakāsu 2- pubbe asaṅkito ajayūthaṃ upeti hantvā uraṇiṃ ajiyaṃ 3- ajañca hantvā sayitvā 4- yenakāmaṃ paleti. |65.2| Tathāvidheke samaṇabrāhmaṇāse chadanaṃ katvā vañcayanti manusse anāsakā thaṇḍilaseyyakā ca rajojallaṃ ukkuṭikappadhānaṃ pariyāyabhattañca apānakattā pāpācārā arahanto vadānā. |65.3| Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññampi kāraye asappurisasaṃsaggo dukkhanto kaṭukudrayo. |65.4| Yamāhu natthi vīriyanti hetuñca apavadanti 5- ye parakāraṃ attakārañca ye tucchaṃ samavaṇṇayuṃ. |65.5| Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññampi kāraye asappurisasaṃsaggo dukkhanto kaṭukudrayo. |65.6| Sace hi vīriyaṃ nāssa kammaṃ kalyāṇapāpakaṃ @Footnote: 1 Sī. dukkaṭo. ito paraṃ īdisameva . 2 Ma. vakassu. Yu. vakāsu . 3 Ma. @ajikaṃ . 4 Ma. utrāsayitvā . 5 Ma. ahetuñca pavadanti.

--------------------------------------------------------------------------------------------- page28.

Na bhare vaḍḍhakiṃ rājā napi yantāni kāraye. |65.7| Yasmā ca vīriyaṃ atthi kammaṃ kalyāṇapāpakaṃ tasmā yantāni kāreti rājā bharati vaḍḍhakiṃ. |65.8| Yadi vassasataṃ devo na vasse na himaṃ pate ucchijjeyya ayaṃ loko vinasseyya ayaṃ pajā. |65.9| Yasmā ca vassatī devo himañcānuphusīyati 1- tasmā sassāni paccanti raṭṭhañca pālayate ciraṃ. |65.10| Gavañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati. |65.11| Evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. |65.12| Gavañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā 2- ujuṃ gacchanti 3- nette ujuṃ gate sati. |65.13| Evameva manussesu yo hoti seṭṭhasammato so cepi dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. |65.14| Mahārukkhassa phalino āmaṃ chindati yo phalaṃ rasañcassa na jānāti bījañcassa vinassati. @Footnote: 1 Ma. himañcānuphusāyati . 2 Ma. gāvī . 3 Ma. yanti.

--------------------------------------------------------------------------------------------- page29.

|65.15| Mahārukkhūpamaṃ raṭṭhaṃ adhammena yo pasāsati rasañcassa na jānāti raṭṭhañcassa vinassati. |65.16| Mahārukkhassa phalino pakkaṃ chindati yo phalaṃ rasañcassa vijānāti bījañcassa na nassati. |65.17| Mahārukkhūpamaṃ raṭṭhaṃ dhammena yo pasāsati rasañcassa vijānāti raṭṭhañcassa na nassati. |65.18| Yo ca rājā janapadaṃ adhammena pasāsati sabbosadhībhi so rājā viruddho hoti khattiyo. |65.19| Tatheva negame hiṃsaṃ ye yuttā kayavikkaye ojadānabalīkāre sa kosena virujjhati. |65.20| Pahāravarakhettaññū saṅgāme katanissame ussite hiṃsayaṃ rājā sa balena virujjhati. |65.21| Tatheva isayo hiṃsaṃ saṃyame brahmacāriye 1- adhammacārī khattiyo so saggena virujjhati. |65.22| Yo ca rājā adhammaṭṭho bhariyaṃ hanti adūsakaṃ 2- luddaṃ pasavate ṭhānaṃ 3- puttehi ca virujjhati |65.23| dhammaṃ care jānapade negamesu 4- balesu ca isayo ca na hiṃseyya puttadāre samañcare. |65.24| Sa tādiso bhūmipati raṭṭhapālo akodhano @Footnote: 1 Sī. brahmacārino. Ma. saññate brahmacāriyo . 2 Ma. adūsikaṃ . 3 Sī. pāpaṃ. @4 Sī. nigamesu.

--------------------------------------------------------------------------------------------- page30.

Sāmante 1- sampakampeti indova asurādhipoti. Mahābodhijātakaṃ tatiyaṃ. ----------- Tassuddānaṃ. Saniḷīnikamavhayano paṭhamo dutiyo pana saummadantīvaro tatiyo pana bodhisirīvhayano kathitā pana tīṇi jinena subhā. Paññāsanipātaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. sapatte.


             The Pali Tipitaka in Roman Character Volume 28 page 23-30. https://84000.org/tipitaka/read/roman_read.php?B=28&A=453&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=453&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=52&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1064              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1064              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]