ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                                         5 Mahosadhajātakaṃ 3-
     [600] |600.1| Pañcālo sabbasenāya  brahmadattoyamāgato.
                            Sāyaṃ pañcāliyā senā    appameyyā mahosadha.
             |600.2| Viddhimatī 4- pattimatī        sabbasaṅgāmakovidā
                           ohārinī saddavatī            bherīsaṅkhappabodhanā.
             |600.3| Lohavijjā alaṅkārā        dhajinī vāmarohinī
                            sippiyehi susampannā      sūrehi suppatiṭṭhitā.
             |600.4| Dasettha paṇḍitā āhu     bhūripaññā rahogatā 5-
                           mātā ekādasī rañño     pañcāliyaṃ pasāsati.
@Footnote: 1 Ma. āveṇikaṃ .  2 Yu. paṭidaṃsayi .   3 Ma. umaṅgajātakaṃ .  4 Ma. vīthimatī.
@Sī. Yu. piṭṭhimatī .    5 Ma. rahogamā.

--------------------------------------------------------------------------------------------- page224.

|600.5| Athetthekasataṃ khatyā anuyantā yasassino acchinnaraṭṭhā byathitā pañcālīnaṃ 1- vasaṃ gatā. |600.6| Yaṃ vadā takkarā rañño akāmā piyabhāṇino pañcālamanuyāyanti akāmā vasino gatā. |600.7| Tāya senāya mithilā tisandhiparivāritā rājadhānī videhānaṃ samantā parijaññati. |600.8| Uddhaṃ tārakajātāva samantā parivāritā mahosadha vijānāhi kathaṃ mokkho bhavissati. [601] Pāde deva pasārehi bhuñja kāme ramassu ca hitvā pañcāliyaṃ senaṃ brahmadatto palāyati 2-. [602] |602.1| Rājā santhavakāmo te ratanāni pavecchati āgacchantu ito dūtā mañjukā piyabhāṇino. |602.2| Bhāsantu mudukā vācā yā vācā paṭinanditā pañcālo ca videho ca 3- ubho ekā bhavantu te. [603] Kathannu kevaṭṭa mahosadhena samāgamo āsi tadiṅgha brūhi kacci te paṭinijjhatto kacci tuṭṭho mahosadho. [604] Anariyarūpo puriso janinda asammodako thaddho asabbhirūpo yathā mūgo ca badhiro ca na kiñcitthaṃ abhāsatha. @Footnote: 1 Ma. pañcāliyaṃ . 2 Ma. palāyiti . 3 Sī. Yu. pañcālā ca videhā ca.

--------------------------------------------------------------------------------------------- page225.

[605] Addhā idaṃ mantapadaṃ sududdasaṃ attho suddho naravīrena diṭṭho tathā hi kāyo mama sampavedhati hitvā sayaṃ ko parahatthamessati. [606] Channañhi ekāva matī sameti ye paṇḍitā uttamabhūripaññā yānaṃ ayānaṃ athavāpi ṭhānaṃ mahosadha tvaṃpi matiṃ karohi. [607] |607.1| Jānāsi kho rāja mahānubhāvo mahabbalo cūḷanībrahmadatto rājā ca taṃ icchati māraṇatthaṃ migaṃ yathā okacarena luddo. |607.2| Yathāpi maccho balisaṃ vaṅkaṃ maṃsena chāditaṃ āmagiddho na jānāti maccho maraṇamattano. Evameva tuvaṃ rāja cūḷaneyyassa dhītaraṃ |607.3| kāmagiddho na jānāsi macchova maraṇamattano. Sace gacchasi pañcālaṃ khippamattaṃ jahissasi migaṃ panthānupannaṃva mahantaṃ bhayamessasi. [608] Mayameva bālāmhase elamūgā ye uttamatthāni tayī lapimhā

--------------------------------------------------------------------------------------------- page226.

Kimeva tvaṃ naṅgalakoṭivaḍḍho atthāni jānāsi yathāpi aññe. [609] Imaṃ gale gahetvāna nāsetha vijitā mama yo me ratanalābhassa antarāyāya bhāsati. [610] |610.1| Tato ca so apakkamma vedehassa upantikā atha āmantayī dūtaṃ mādhuraṃ 1- suvapaṇḍitaṃ. |610.2| Ehi samma haritapakkha veyyāvaccaṃ karohi me atthi pañcālarājassa sālikā sayanapālikā. |610.3| Taṃ santhavena 2- pucchassu sā hi sabbassa kovidā sā nesaṃ sabbaṃ jānāti rañño ca kosiyassa ca. |610.4| Āmoti so paṭisutvā mādhuro 3- suvapaṇḍito agamāsi haritapakkho sālikāya upantikaṃ. |610.5| Tato ca kho so gantvāna mādhuro suvapaṇḍito atha āmantayī sugharaṃ sālikaṃ mañjubhāṇikaṃ. |610.6| Kacci te sughare khamanīyaṃ kacci vese 4- anāmayaṃ kacci te madhunā lājaṃ labbhate sughare tuvaṃ. |610.7| Kusalañceva me samma atho samma anāmayaṃ atho me madhunā lājā labbhate suvapaṇḍita. |610.8| Kuto nu samma āgamma kassa vā pahito tuvaṃ @Footnote: 1 Ma. mādharaṃ. Yu. māṭharaṃ . 2 pattharenātipi pāṭho. Ma. bandhanena. @3 Ma. mādharo. ito paraṃ īdisameva . 4 Ma. vesse.

--------------------------------------------------------------------------------------------- page227.

Na ca mesi ito pubbe diṭṭho vā yadi vā suto. [611] |611.1| Ahosiṃ sivirājassa pāsāde sayanapālako tato so dhammiko rājā bandhe moceti bandhanā. |611.2| Tassa mekā dutiyāsi sālikā mañjubhāṇikā taṃ tattha avadhi seno pekkhato sughare mama. |611.3| Tassā kāmā hi sammatto āgatosmi tavantike sace kareyu 1- okāsaṃ ubhayeva vasemhase 2-. [612] Suvo ca suviṃ kāmeyya sāliko pana sālikaṃ suvassa sālikāyeva saṃvāso hoti kīdiso. [613] |613.1| Yo yaṃ kāme 3- kāmayati api caṇḍālikāmapi sabbo hi sadiso hoti natthi kāme asādiso. |613.2| Atthi jambāvatī 4- nāma mātā sivissa rājino sā piyā vāsudevassa kaṇhassa ca mahesiyā 5-. |613.3| Ratanavatī 6- kiṃpurisī sāpi vacchaṃ akāmayi manusso migiyā saddhiṃ natthi kāme asādiso. |613.4| Handa khohaṃ gamissāmi sālike mañjubhāṇike paccakkhānupadaṃ hetaṃ atimaññasi nūna maṃ. [614] Na sirī taramānassa mādhura suvapaṇḍita idheva tāva acchassu yāva rājāna dakkhasi sossi saddaṃ mudiṅgānaṃ ānubhāvañca rājino. @Footnote: 1 Ma. kareyya . 2 Ma. vasāmhe . 3 Sī. Yu. yaṃ yaṃ kāmī . 4 Ma. jampāvatī. @5 Ma. kaṇhassa mahesī piyā . 6 Ma. raṭṭhavatī. Sī. Yu. rathavatī.

--------------------------------------------------------------------------------------------- page228.

[615] Yo nu khvāyaṃ tibbo saddo tirojanapade suto dhītā pañcālarājassa osadhī viya vaṇṇinī taṃ dassati videhānaṃ so vivāho bhavissati. [616] |616.1| Ediso te 1- amittānaṃ vivāho hotu mādhura yathā pañcālarājassa vedehena bhavissati. |616.2| Ānayitvāna vedehaṃ pañcālānaṃ rathesabho tato naṃ ghātayissati nāssa sakhi bhavissati. [617] Handa kho maṃ anujānāhi rattiyo sattamattiyo yāvāhaṃ sivirājassa ārocemi mahesino laddho ca me āvasatho sālikāya upantikā. [618] Handa kho taṃ anujānāmi rattiyo sattamattiyo sace tvaṃ sattarattena nāgacchasi mamantikaṃ maññe okantasantaṃ 2- maṃ matāya āgamissasi. [619] Tato ca kho so gantvāna mādhuro suvapaṇḍito mahosadhassa akkhāsi sālikāya vacanaṃ idaṃ. [620] Yasseva ghare bhuñjeyya bhogaṃ tasseva atthaṃ puriso careyya. [621] |621.1| Handāhaṃ gacchāmi pure janinda pañcālarājassa puraṃ surammaṃ nivesanāni māpetuṃ vedehassa yasassino. @Footnote: 1 Ma. mā . 2 Ma. okkantasattaṃ.

--------------------------------------------------------------------------------------------- page229.

|621.2| Nivesanāni māpetvā vedehassa yasassino yadā te pahiṇeyyāmi tadā eyyāsi khattiya. [622] |622.1| Tato ca pāyāsi pure mahosadho pañcālarājassa puraṃ surammaṃ nivesanāni māpetuṃ vedehassa yasassino. |622.2| Nivesanāni māpetvā vedehassa yasassino athassa pāhiṇi dūtaṃ vedehaṃ mithilaggahaṃ ehidāni mahārāja māpitaṃ te nivesanaṃ. [623] Tato ca rājā pāyāsi senāya caturaṅgiyā anantavāhanaṃ daṭṭhuṃ phītaṃ kappiliyaṃ 1- puraṃ. [624] |624.1| Tato ca kho so gantvāna brahmadattassa pāhiṇi āgatosmi mahārāja tava pādāni vandituṃ. |624.2| Dadāhidāni bhariyaṃ nāriṃ sabbaṅgasobhaniṃ suvaṇṇena paṭicchannaṃ dāsīgaṇapurakkhitaṃ. [625] Svāgatantepi 2- vedeha atho te adurāgataṃ nakkhattaññeva paripuccha ahaṃ kaññaṃ dadāmi te suvaṇṇena paṭicchannaṃ dāsīgaṇapurakkhitaṃ. [626] |626.1| Tato ca rājā vedeho nakkhattaṃ paripucchati 3- nakkhattaṃ paripucchitvā brahmadattassa pāhiṇi. |626.2| Dadāhidāni me bhariyaṃ nāriṃ sabbaṅgasobhaniṃ @Footnote: 1 Sī. Yu. kampilliyaṃ . 2 Ma. -teva. Yu. tena . 3 Ma. paripucchatha.

--------------------------------------------------------------------------------------------- page230.

Suvaṇṇena paṭicchannaṃ dāsīgaṇapurakkhitaṃ. [627] Dadāmidāni te bhariyaṃ nāriṃ sabbaṅgasobhaniṃ suvaṇṇena paṭicchannaṃ dāsīgaṇapurakkhitaṃ. [628] Hatthī assā rathā patti senā tiṭṭhanti cammikā ukkā padittā jhāyanti kinnu maññanti paṇḍitā. [629] Hatthī assā rathā patti senā tiṭṭhanti cammikā ukkā padittā jhāyanti kinnu kāhanti paṇḍita. [630] Rakkhati taṃ mahārāja cūḷaneyyo mahabbalo paduṭṭho te brahmadatto 1- pāto taṃ ghātayissati. [631] |631.1| Ubbedhati me hadayaṃ mukhañca parisussati nibbutiṃ nādhigacchāmi aggidaḍhḍhova ātape. |631.2| Kammārānaṃ yathā ukkā anto jhāyati no bahi evampi hadayaṃ mayhaṃ anto jhāyati no bahi. [632] |632.1| Pamatto mantanātīto bhinnamantosi khattiya idāni kho taṃ tāyantu paṇḍitā mantino janā. |632.2| Akatvāmaccassa vacanaṃ atthakāmahitesino attapītirato rāja migo kūṭeva ohito. |632.3| Yathāpi maccho balisaṃ vaṅkaṃ maṃsena chāditaṃ āmagiddho na jānāti maccho maraṇamattano. Evameva tuvaṃ rāja cūḷaneyyassa dhītaraṃ @Footnote: 1 Ma. paduṭṭho brahmadattena.

--------------------------------------------------------------------------------------------- page231.

Kāmagiddho na jānāsi macchova maraṇamattano. |632.4| Sace gacchasi pañcālaṃ khippamattaṃ jahissasi migaṃ panthānupannaṃva mahantaṃ bhayamessasi. |632.5| Anariyarūpo puriso janinda ahīva uccaṅkagato ḍaseyya na tena mittiṃ kayirātha dhīro dukkho have kāpurisena saṅgamo. |632.6| Yaṃ tveva 1- jaññā puriso 2- janinda sīlavāyaṃ bahussuto teneva mittiṃ kayirātha dhīro sukho have sappurisehi saṅgamo. [633] |633.1| Bālo tuvaṃ elamūgosi rāja yo uttamatthāni mayī lapittho kimevahaṃ naṅgalakoṭivaḍḍho atthāni jānissaṃ 3- yathāpi aññe. |633.2| Imaṃ gale gahetvāna nāsetha vijitā mama yo me ratanalābhassa antarāyāya bhāsati. [634] |634.1| Mahosadha atītena nānuvijjhanti paṇḍitā kiṃ maṃ assaṃva sambandhaṃ patodeneva vijjhasi. |634.2| Sace passasi mokkhaṃ 4- me khemaṃ vā pana passasi @Footnote: 1 Ma. yadeva . 2 Ma. purisaṃ . 3 Ma. jānāmi . 4 Ma. mokkhaṃ vā.

--------------------------------------------------------------------------------------------- page232.

Teneva maṃ anusāsa kiṃ atītena vijjhasi. [635] |635.1| Atītaṃ mānusaṃ kammaṃ dukkaraṃ durabhisambhavaṃ na taṃ sakkomi mocetuṃ tvaṃ pajānassu 1- khattiya. |635.2| Santi vehāyasā nāgā iddhimanto yasassino tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. |635.3| Santi vehāyasā assā iddhimanto yasassino tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. |635.4| Santi vehāyasā pakkhī iddhimanto yasassino tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. |635.5| Santi vehāyasā yakkhā iddhimanto yasassino tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. |635.6| Atītaṃ mānusaṃ kammaṃ dukkaraṃ durabhisambhavaṃ na taṃ sakkomi mocetuṃ antalikkhena khattiya. [636] |636.1| Atīradassī puriso mahante udakaṇṇave yattha so labhate gādhaṃ tattha so vindate sukhaṃ. |636.2| Evaṃ amhañca rañño ca tvaṃ patiṭṭhā mahosadha tvaṃ nosi mantīnaṃ seṭṭho amhe dukkhā pamocaya. [637] Atītaṃ mānusaṃ kammaṃ dukkaraṃ durabhisambhavaṃ na taṃ sakkomi mocetuṃ tvaṃ pajānassu senaka. @Footnote: 1 Sī. Yu. tvampi jānassu.

--------------------------------------------------------------------------------------------- page233.

[638] Suṇohi metaṃ vacanaṃ passasenaṃ mahabbhayaṃ senakadāni pucchāmi kiṃ kiccaṃ idha maññasi. [639] Aggiṃ vā dvārato dema gaṇhāmase vikantanaṃ 1- aññamaññaṃ vadhitvāna khippaṃ hissāma jīvitaṃ mā no rājā brahmadatto ciraṃ dukkhena mārayi. [640] Suṇohi metaṃ vacanaṃ passasenaṃ mahabbhayaṃ pukkusadāni pucchāmi kiṃ kiccaṃ idha maññasi. [641] Visaṃ khāditvā miyyāma khippaṃ hissāma jīvitaṃ mā no rājā brahmadatto ciraṃ dukkhena mārayi. [642] Suṇohi metaṃ vacanaṃ passasenaṃ mahabbhayaṃ kāmindadāni pucchāmi kiṃ kiccaṃ idha maññasi. [643] Rajjuyā bajjha miyyāma papātā papatemase 2- mā no rājā brahmadatto ciraṃ dukkhena mārayi. [644] Suṇohi metaṃ vacanaṃ passasenaṃ mahabbhayaṃ devindadāni pucchāmi kiṃ kiccaṃ idha maññasi. [645] Aggiṃ vā dvārato dema gaṇhāmase vikantanaṃ aññamaññaṃ vadhitvāna khippaṃ hissāma jīvitaṃ na no sakkoti mocetuṃ sukheneva mahosadho. [646] |646.1| Yathā kadalino sāraṃ anvesaṃ nādhigacchati evaṃ anvesamānā naṃ pañhaṃ nājjhagamāmase. @Footnote: 1 Sī. Yu. vikattanaṃ . 2 Ma. papatāmase.

--------------------------------------------------------------------------------------------- page234.

|646.2| Yathā simbalino sāraṃ anvesaṃ nādhigacchati evaṃ anvesamānā naṃ pañhaṃ nājjhagamāmase. |646.3| Adese vata no vuṭṭhaṃ kuñjarānaṃvanūdake sakāse dummanussānaṃ bālānaṃ avijānataṃ |646.4| ubbedhati me hadayaṃ mukhañca parisussati nibbutiṃ nādhigacchāmi aggidaḍḍhova ātape. |646.5| Kammārānaṃ yathā ukkā anto jhāyati no bahi evampi hadayaṃ mayhaṃ anto jhāyati no bahi. [647] |647.1| Tato so paṇḍito dhīro atthadassī mahosadho vedehaṃ dukkhitaṃ disvā idaṃ vacanamabravi. |647.2| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi rāhuggahitaṃva candimaṃ. |647.3| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi rāhuggahitaṃva suriyaṃ. |647.4| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi paṅke sannaṃva kuñjaraṃ. |647.5| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi peḷabandhaṃva pannagaṃ. |647.6| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi pakkhiṃ bandhaṃva pañjare.

--------------------------------------------------------------------------------------------- page235.

|647.7| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi macche jālagateriva. |647.8| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha ahantaṃ mocayissāmi sayoggabalavāhanaṃ. |647.9| Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha pañcālaṃ bāhayissāmi kākasenaṃva leḍḍunā. |647.10| Ādū paññā kimatthiyā amacco vāpi tādiso yo taṃ sambādhapakkhantaṃ 1- dukkhā na parimocaye. [648] Etha māṇavā uṭṭhetha mukhaṃ sodhetha sandhino vedeho sahamaccehi ummaṅgena gamissati. [649] Tassa taṃ vacanaṃ sutvā paṇḍitassānusārino ummaṅgadvāraṃ vivariṃsu yantayutte ca aggaḷe. [650] Purato senako yāti pacchato ca mahosadho majjhe ca rājā vedeho amaccaparivārito. [651] |651.1| Ummaṅgā nikkhamitvāna vedeho nāvamāruhi abhiruyhañca ñatvāna anusāsi mahosadho. |651.2| Ayaṃ te sassuro deva ayaṃ sassu janādhipa yathā mātu paṭipatti evaṃ te hotu sassuyā. |651.3| Yathāpi niyako bhātā sodariyo ekamātuko evaṃ pañcālacando te dayitabbo rathesabha. @Footnote: 1 Ma. sambādhapakkhandaṃ.

--------------------------------------------------------------------------------------------- page236.

|651.4| Ayaṃ pañcālacandī te rājaputtī abhijjhitā 1- kāmaṃ karohi te tāya bhariyā te rathesabha. [652] Āruyha nāvaṃ taramāno kiṃ nu tīramhi tiṭṭhasi kicchā muttamha dukkhato yāmadāni mahosadha. [653] |653.1| Nesa dhammo mahārāja yohaṃ senāya nāyako senāṅgaṃ parihāpetvā attānaṃ parimocaye. |653.2| Nivesanamhi te deva senāṅgaṃ parihāpitaṃ taṃ dinnaṃ brahmadattena ānayissaṃ rathesabha. [654] Appaseno mahāsenaṃ kathaṃ niggayha 2- ṭhassasi dubbalo balavantena vihaññissasi paṇḍita. [655] Appasenopi ce mantī mahāsenaṃ amantinaṃ jānāti rājā rājāno ādiccovudayantamaṃ. [656] Susukhaṃ vata saṃvāso paṇḍitehīti senaka pakkhīva pañjare bandhe macche jālagateriva amittahatthatthagate 3- mocayi no mahosadho. [657] Evameva 4- mahārāja paṇḍitā hi sukhāvahā pakkhīva pañjare bandhe macche jālagateriva amittahatthatthagate 3- mocayi no mahosadho. [658] |658.1| Rakkhitvā kasiṇaṃ rattiṃ cūḷaneyyo mahabbalo udentaṃ aruṇuggasmiṃ upakāraṃ upāgami. @Footnote: 1 Ma. abhicchitā . 2 Ma. viggayha . 3 Ma. amittahatthattagate . 4 Ma. evametaṃ.

--------------------------------------------------------------------------------------------- page237.

|658.2| Āruyha pavaraṃ nāgaṃ balavantaṃ saṭṭhihāyanaṃ rājā avoca pañcālo cūḷaneyyo mahabbalo. |658.3| Sannaddho maṇicammena saramādāya pāṇinā pesiye ajjhabhāsittha puthugumbe samāgate. |658.4| Hatthārohe anīkaṭṭhe rathike pattikārake upāsanamhi katahatthe vālavedhe samāgate. [659] |659.1| Pesetha kuñjare dantī balavante saṭṭhihāyane maddantu kuñjarā nagaraṃ vedehena sumāpitaṃ. |659.2| Vacchadantamukhā setā tikkhaggā aṭṭhivedhino panuṇṇā dhanuvegena sampatantutarītarā. |659.3| Māṇavā cammino sūrā cittadaṇḍayutāvudhā pakkhandino mahānāgā hatthīnaṃ hontu sammukhā. |659.4| Sattiyo teladhotāyo acchimanto 1- pabhassarā vijjotamānā tiṭṭhantu sataraṃsīva tārakā. |659.5| Āvudhabalavantānaṃ guṇikāyuradhārinaṃ etādisānaṃ yodhānaṃ saṅgāme apalāyinaṃ vedeho kuto muccissati sace pakkhīva kāhiti. |659.6| Tiṃsa me purisanāvutyo sabbe ekekaniccitā 2- yesaṃ samaṃ na passāmi kevalaṃ mahimaṃ caraṃ. |659.7| Nāgā ca kappitā dantī balavantā saṭṭhihāyanā @Footnote: 1 Sī. Ma. acchimantī. Ma. icchimantā . 2 Ma. sabbevekekaniccitā.

--------------------------------------------------------------------------------------------- page238.

Yesaṃ khandhesu sobhanti kumārā cārudassanā. |659.8| Pītālaṅkārā pītavasanā pītuttaranivāsanā nāgakkhandhesu sobhanti devaputtāva nandane. |659.9| Pāṭhīnavaṇṇā nettiṃsā teladhotā pabhassarā niṭṭhitā naravīrehi 1- samadhārā sunissitā. |659.10| Vellāḷino vītamalā sikkāyasamayā daḷhā gahitā balavantehi suppahārappahāribhi. |659.11| Suvaṇṇatharusampannā lohitakañcūpadhāritā vivattamānā sobhanti vijjuvabbhaghanantare. |659.12| Pathakā cammino 2- sūrā asicammassa kovidā dhanuggahā sikkhitarā 3- nāgakkhandhanipātino 4-. |659.13| Etādisehi parikkhitto natthi mokkho ito tava pabhāvante na passāmi yena tvaṃ mithilaṃ vaje. [660] |660.1| Kinnu santaramānova nāgaṃ pesesi kuñjaraṃ pahaṭṭharūpo āgamasi 5- laddhatthosmīti 6- maññasi. |660.2| Oharetaṃ dhanucāpaṃ khurappaṃ paṭisaṃhara oharetaṃ subhaṃ cammaṃ veḷuriyamaṇisannibhaṃ 7-. [661] Pasannamukhavaṇṇosi mitapubbañca 8- bhāsasi hoti kho maraṇakāle edisī vaṇṇasampadā. [662] |662.1| Moghante gajjitaṃ rāja bhinnamantosi khattiya @Footnote: 1 Ma. naradhīrehi . 2 Sī. Yu. patākā. Ma. paṭākā cammino . 3 Sī. Yu. @tharuggāhā sikkhitāro . 4 Sī. Yu. nāgakhandhātipātino. Ma. nāgakhandhe nipātino. @5 Ma. āpatasi . 6 Ma. siddhatthosmīti . 7 Ma. -santhataṃ . 8 mihitapubbaṃ itipi.

--------------------------------------------------------------------------------------------- page239.

Duggaṇho hi 1- tayā rājā khaluṅkeneva sindhavo. |662.2| Tiṇṇo hiyyo rājā gaṅgaṃ sāmacco saparijjano haṃsarājaṃ yathā dhaṅko anujjavaṃ patissati. [663] |663.1| Sigālā rattibhāgena phullaṃ disvāna kiṃsukaṃ maṃsapesīti maññantā paribyūḷhā migādhamā. |663.2| Vītivattāsu rattīsu uggatasmiṃ divākare 2- kiṃsukaṃ phullitaṃ disvā āsāchinnā migādhamā. |663.3| Evameva tuvaṃ rāja vedehaṃ parivāraya 3- āsacchinno gamissasi sigālā kiṃsukaṃ yathā. [664] |664.1| Imassa hatthapāde ca kaṇṇanāsañca chindatha yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. |664.2| Imaṃ maṃsaṃva pātabyaṃ 4- sūle katvā pacantu naṃ yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. |664.3| Yathāpi usabhacammaṃ paṭhabyā vihanīyati 5- sīhassa atho byagghassa hoti saṅkusamāhataṃ. |664.4| Evantaṃ vihanitvāna vedhayissāmi sattiyā yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. [665] |665.1| Sace me hatthapāde ca kaṇṇanāsañca chedasi 6- evaṃ pañcālacandassa vedeho chedayissati. |665.2| Sace me hatthapāde ca kaṇṇanāsañca chedasi @Footnote: 1 Ma. duggaṇhosi . 2 Ma. divaṅkare . 3 Ma. parivāriya . 4 Sī. Yu. pātabbaṃ. @5 vitanīyati itipi . 6 Ma. checchasi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page240.

Evaṃ pañcālacandiyā vedeho chedayissati. |665.3| Sace me hatthapāde ca kaṇṇanāsañca chedasi evaṃ nandāya deviyā vedeho chedayissati. |665.4| Sace me hatthapāde ca kaṇṇanāsañca chedasi evante puttadārassa vedeho chedayissati. |665.5| Sace maṃsañca pātabyaṃ sūle katvā pacissasi evaṃ pañcālacandassa vedeho pācayissati. |665.6| Sace maṃsañca pātabyaṃ sūle katvā pacissasi evaṃ pañcālacandiyā vedeho pācayissati. |665.7| Sace maṃsañca pātabyaṃ sūle katvā pacissasi evaṃ nandāya deviyā vedeho pācayissati. |665.8| Sace maṃsañca pātabyaṃ sūle katvā pacissasi evante puttadārassa vedeho pācayissati. |665.9| Sace maṃ vihanitvāna 1- vedhayissasi sattiyā evaṃ pañcālacandassa vedeho vedhayissati. |665.10| Sace maṃ vihanitvāna vedhayissasi sattiyā evaṃ pañcālacandiyā vedeho vedhayissati. |665.11| Sace maṃ vihanitvāna vedhayissasi sattiyā evaṃ nandāya deviyā vedeho vedhayissati. |665.12| Sace maṃ vihanitvāna vedhayissasi sattiyā @Footnote: 1 Ma. vitanitvāna. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page241.

Evante puttadārassa vedeho vedhayissati. |665.13| Evaṃ no mantitaṃ raho vedehena mayā saha yathā 1- palasataṃ cammaṃ kontimantāsuniṭṭhitaṃ 2- upeti tanutāṇāya sarānaṃ paṭihantave. |665.14| Sukhāvaho dukkhanūdo vedehassa yasassino matinte paṭihaññāmi usuṃ palasatena vā. [666] Iṅgha passa mahārāja suññaṃ antepuraṃ tava orodhā ca kumārā ca tava mātā ca khattiya ummaṅgā nīharitvāna vedehassupanāmitā. [667] Iṅgha antepuraṃ mayhaṃ gantvāna vicinātha naṃ yathā imassa vacanaṃ saccaṃ vā yadi vā musā. [668] Evametaṃ mahārāja yathā āha mahosadho suññaṃ antepuraṃ sabbaṃ kākapatanakaṃ yathā. [669] |669.1| Ito gatā mahārāja nārī sabbaṅgasobhanā kosumbhaphalakasussoṇī 3- haṃsagaggarabhāṇinī. |669.2| Ito nītā mahārāja nārī sabbaṅgasobhanā koseyyavasanā sāmā jātarūpasumekhalā. |669.3| Surattapādā kalyāṇī suvaṇṇamaṇimekhalā pārevatakkhī sutanū bimboṭṭhā tanumajjhimā. |669.4| Sujātā bhujalaṭṭhīva vedīva 4- tanumajjhimā @Footnote: 1 Ma. yathāpi . 2 Sī. Yu. kontīmantī suniṭṭhitaṃ . 3 Ma. kosambaphalaka.... @4 Ma. vellīva.

--------------------------------------------------------------------------------------------- page242.

Dīghassā kesā asitā īsakaggapavellitā. |669.5| Sujātā migacchāpīva hemantaggisikhāriva nadīva giriduggesu sañchannā khuddaveḷubhi. |669.6| Nāganāsūrukalyāṇī paṭhamā 1- timbarutthanī nātidīghā nātirassā nālomā nātilomakā 2-. |669.7| Nandāya nūna maraṇena nandasi sirivāhana ahañca nūna nandā ca gacchāma yamasādhanaṃ. [670] Dibbaṃ adhiyase māyaṃ akāsi cakkhumohanaṃ yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. [671] |671.1| Adhiyanti ve 3- mahārāja dibbamāyīdha paṇḍitā te mocayanti attānaṃ paṇḍitā mantino janā. |671.2| Santi māṇavaputtā me kusalā sandhichedakā yesaṃ katena maggena vedeho mithilaṃ gato. [672] Iṅgha passa mahārāja ummaṅgaṃ sādhumāpitaṃ hatthīnaṃ atha assānaṃ rathānaṃ atha pattinaṃ ālokabhūtaṃ tiṭṭhantaṃ ummaṅgaṃ sādhuniṭṭhitaṃ 4-. [673] Lābhā vata videhānaṃ yassime edisā paṇḍitā ghare vasanti vijite yathā tvamasi mahosadha. [674] Vuttiñca parihārañca diguṇaṃ bhattavettanaṃ dadāmi vipule bhoge bhuñja kāme ramassu ca @Footnote: 1 Ma. paramā . 2 Ma. -lomasā . 3 Ma. adhīyanti . 4 Ma. sādhu māpitaṃ.

--------------------------------------------------------------------------------------------- page243.

Mā videhaṃ paccagamā kiṃ videho karissati. [675] |675.1| Yo cajetha mahārāja bhattāraṃ dhanakāraṇā ubhinnaṃ hoti gārayho attano ca parassa ca yāva jīveyya vedeho nāññassa puriso siyaṃ 1-. |675.2| Yo cajetha mahārāja bhattāraṃ dhanakāraṇā ubhinnaṃ hoti gārayho attano ca parassa ca yāva tiṭṭheyya vedeho nāññassa vijite vase. [676] Dammi nikkhasahassante gāmāsītiñca kāsisu dāsīsatāni cattāri dammi bhariyāsatañca te sabbaṃ senāṅgamādāya sotthiṃ gaccha mahosadha. [677] Yāva dadantu hatthīnaṃ assānaṃ diguṇaṃ vidhaṃ tappentu annapānena rathike pattikārake. [678] Hatthī asse rathe pattī gacchevādāya paṇḍita passatu taṃ mahārājā vedeho mithilaṃ gataṃ. [679] Hatthī assā rathā pattī senā sādissate mahā caturaṅginī bhiṃsarūpā 2- kinnu maññanti 3- paṇḍitā. [680] Ānando te mahārāja uttamo paṭidissati sabbaṃ senāṅgamādāya sotthippatto mahosadho. [681] |681.1| Yathā petaṃ susānasmiṃ chaḍḍetvā caturo janā evaṃ kappiliye tyamhā chaḍḍayitvā idhāgatā. @Footnote: 1 Ma. puriso siyā . 2 Ma. bhīsarūpā . 3 Ma. maññasi paṇḍita.

--------------------------------------------------------------------------------------------- page244.

|681.2| Atha tvaṃ kena vaṇṇena kena vā pana hetunā kena vā atthajātena attānaṃ parimocayi. [682] |682.1| Atthaṃ atthena vedeha mantaṃ mantena khattiya parivārayissaṃ 1- rājānaṃ jambūdīpaṃva sāgaro. |682.2| Dinnaṃ nikkhasahassaṃ me gāmāsītiñca 2- kāsisu dāsīsatāni cattāri dinnaṃ bhariyāsatañca me sabbaṃ senāṅgamādāya sotthināmhi idhāgato. [683] Susukhaṃ vata saṃvāso paṇḍitehīti senaka pakkhīva pañjare bandhe macche jālagateriva amittahatthatthagate 3- mocayi no mahosadho. [684] Evameva mahārāja paṇḍitā hi sukhāvahā pakkhīva pañjare bandhe macche jālagateriva amittahatthatthagate 3- mocayi no mahosadho. [685] Āhaññantu sabbavīṇā bheriyo dendimāni ca dhamantu māgadhā saṅkhā vaggū nadantu dundubhī. [686] |686.1| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |686.2| Hatthārohā anīkaṭṭhā rathikā pattikārakā bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |686.3| Samāgatā jānapadā negamā ca samāgatā @Footnote: 1 Ma. parivārayiṃ . 2 Ma. gāmāsīti ca . 3 Ma. amittahatthattagate.

--------------------------------------------------------------------------------------------- page245.

Bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |686.4| Bahujjano pasannosi disvā paṇḍitamāgataṃ paṇḍitamhi anuppatte celukkhepo pavattathāti 1-. Mahosadhajātakaṃ pañcamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 223-245. https://84000.org/tipitaka/read/roman_read.php?B=28&A=4644&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=4644&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=600&items=87              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=600              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=43&A=4561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=4561              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]