ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                              Saṭṭhinipātaṃ
                           1 soṇakajātakaṃ
     [66] |66.1| Kassa sutvā sataṃ dammi   sahassaṃ diṭṭhasoṇakaṃ 1-
                   ko me soṇakamakkhāti         sahāyaṃ paṃsukīḷitaṃ.
       |66.2| Atha bravi māṇavako             daharo pañcacūḷako
                   mayhaṃ sutvā sataṃ dehi          sahassaṃ diṭṭhasoṇakaṃ 2-
                   ahaṃ te 3- soṇakamakkhissaṃ   sahāyaṃ paṃsukīḷitaṃ.
     [67] Katarasmiṃ so janapade                  raṭṭhesu nigamesu ca
             kattha soṇakamaddakkhi 4-           taṃ me akkhāhi pucchito.
     [68] |68.1| Taveva deva vijite            tavevuyyānabhūmiyā
                        ujuvaṃsā mahāsālā       nīlobhāsā manoramā.
            |68.2| Tiṭṭhanti meghasamānā    rammā aññoññanissitā
                        tesaṃ mūlasmi soṇako      jhāyati anupādino
                        upādānesu lokesu       ḍayhamānesu nibbuto.
     [69] |69.1| Tato ca rājā pāyāsi    senāya caturaṅgiyā
                       kārāpetvā samaṃ maggaṃ   agamā yena soṇako.
           |69.2| Uyyānabhūmiṃ gantvāna    vicaranto brahāvane
@Footnote: 1-2 Sī. Yu. daṭṭhu-.   3 Sī. Yu. ayaṃ pāṭho natthi .  4 Sī. Yu. kattha te soṇako
@diṭṭho.
                     Āsīnaṃ soṇakaṃ dakkhi          ḍayhamānesu nibbutaṃ.
     [70] Kapaṇo vatāyaṃ 1- bhikkhu              muṇḍo saṅghāṭipāruto
             amātiko apitiko                     rukkhamūlasmi jhāyati.
     [71] |71.1| Imaṃ vākyaṃ nisāmetvā   soṇako etadabravi
                     na rāja kapaṇo hoti          dhammaṃ kāyena phassayaṃ.
         |71.2| Yodha 2- dhammaṃ niraṅkatvā   adhammaṃ anuvattati
                    sa rāja kapaṇo hoti           pāpo pāpaparāyano.
     [72] Arindamoti me nāmaṃ                  kāsirājāti maṃ vidū
           kacci bhoto sukhaseyyā                 idha pattassa soṇaka.
     [73] |73.1| Sadāpi bhadramadhanassa      anāgārassa bhikkhuno
                    na tesaṃ koṭṭhe openti     na kumbhe na kaḷopiyā
                    pariniṭṭhitamesānā            tena yāpenti subbatā.
       |73.2| Dutiyampi bhadramadhanassa        anāgārassa bhikkhuno
                   anavajjapiṇḍo bhottabbo  na ca kocūparodhati.
       |73.3| Tatiyampi bhadramadhanassa         anāgārassa bhikkhuno
               nibbuto piṇḍo bhottabbo     na ca kocūparodhati.
       |73.4| Catutthampi bhadramadhanassa       anāgārassa bhikkhuno
                   muttassa raṭṭhe carato           saṅgo yassa na vijjati.
       |73.5| Pañcamampi bhadramadhanassa     anāgārassa bhikkhuno
                   nagaramhi ḍayhamānamhi        nāssa kiñci aḍayhatha.
@Footnote: 1 Ma. vatayaṃ .   2 Ma. yo ca.
       |73.6| Chaṭṭhampi bhadramadhanassa        anāgārassa bhikkhuno
                   raṭṭhe vilumpamānamhi          nāssa kañci ahāratha 1-.
       |73.7| Sattamampi bhadramadhanassa      anāgārassa bhikkhuno
                   corehi rakkhitaṃ maggaṃ             ye caññe paripanthikā
                   pattacīvaramādāya               sotthiṃ gacchati subbato.
       |73.8| Aṭṭhamampi bhadramadhanassa      anāgārassa bhikkhuno
                   yaṃ yaṃ disaṃ pakkamati               anapekkhova gacchati.
     [74] |74.1| Bahūpi bhadrā etesaṃ 2-  yo tvaṃ bhikkhu pasaṃsasi
                        ahañca giddho kāmesu    kathaṃ kāhāmi soṇaka.
        |74.2| Piyā me mānusā kāmā      atho dibyāpi me piyā
                        atha kena nu vaṇṇena      ubho loke labhāmase.
     [75] |75.1| Kāme 3- giddhā kāmaratā    kāmesu adhimucchitā
                        narā pāpāni katvāna    upapajjanti duggatiṃ.
            |75.2| Ye ca kāme pahantvāna 4-   nikkhantā akutobhayā
                        ekodibhāvādhigatā        na te gacchanti duggatiṃ.
            |75.3| Upamante karissāmi        taṃ suṇohi arindama
                        upamāya midhekacce 5-    atthaṃ jānanti paṇḍitā.
           |75.4| Gaṅgāya kuṇapaṃ divā         vuyhamānaṃ mahaṇṇave
                      vāyaso samacintesi          appapañño acetaso.
@Footnote: 1 Ma. ahīratha .   2 Sī. bahūni samaṇabhadrāni. Yu. bahūpi bhadrakā ete.
@3 Sī. Yu. kāmesu .  4 Sī. Yu. pahatvāna .  5 Sī. Yu. pidhekacce.
       |75.5| Yānañca vatidaṃ laddhaṃ            bhakkho cāyaṃ anappako
                   tattha rattiṃ tattha divā          tattheva nirato mano.
       |75.6| Khādaṃ nāgassa maṃsāni           pivaṃ bhāgīrasodakaṃ
                   sampassaṃ vanacetyāni          na palettha vihaṅgamo.
       |75.7| Tañca otaraṇī gaṅgā           pamattaṃ kuṇape rataṃ
                   samuddaṃ ajjhagāhāsi          agatī yattha pakkhinaṃ.
       |75.8| So ca bhakkhaparikkhīṇo            udapatvā 1- vihaṅgamo
                   na pacchato na purato            nuttaraṃ nopi dakkhiṇaṃ.
       |75.9| Dīpaṃ so najjhagā gañchi        agatī yattha pakkhinaṃ
                   so ca tattheva pāpattha         yathā dubbalako tathā.
     |75.10| Tañca sāmuddikā macchā     kumbhīlā makarā susū
                   pasayhakārā khādiṃsu            phandamānaṃ vipakkhikaṃ 2-.
       |75.11| Evameva tuvaṃ rāja               ye caññe kāmabhogino
                     giddhā ce na vamissanti      kākapaññāya 3- te vidū.
       |75.12| Esā te upamā rāja        atthasandassanī katā
                     tvañca paññāyase tena   yadi kāhasi vā na vā.
     [76] Ekavācaṃpi dvivācaṃ                    bhaṇeyya anukampako
             tatuttariṃ na bhāseyya                 dāso vayyassa 4- santike.
     [77] Idaṃ vatvāna pakkāmi                 soṇako amitabuddhimā
            vehāse antalikkhasmiṃ                anusāsitvāna khattiyaṃ.
@Footnote: 1 Sī. uppatitvā. Yu. udāpatvā .  2 Ma. vipakkhakaṃ. Sī. Yu. vipakkhinaṃ.
@3 kākapaññāva .  4 Sī. dāso ayyassa .  Yu. dāso ayirassa.
     [78] |78.1| Ko nume rājakattāro    sūtā veyyattimāgatā 1-
                   rajjaṃ niyyādayissāmi         nāhaṃ rajjena matthiko.
       |78.2| Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
                    nāhaṃ kākova dummedho       kāmānaṃ vasamanvagā 2-.
     [79] Atthi te daharo putto               dīghāvu raṭṭhavaḍḍhano
             taṃ rajje abhisiñcassu                 so no rājā bhavissati.
     [80] Khippaṃ kumāraṃ ānetha                  dīghāvuṃ raṭṭhavaḍḍhanaṃ
              taṃ rajje abhisiñcassu                so vo rājā bhavissati.
     [81] |81.1| Tato kumāramānesuṃ        dīghāvuṃ raṭṭhavaḍḍhanaṃ
                   taṃ disvā ālapi rājā         ekaputtaṃ manoramaṃ.
       |81.2| Saṭṭhī gāmasahassāni           paripuṇṇāni sabbaso
                   te putta paṭipajjassu           rajjaṃ niyyādayāmi te.
       |81.3| Ajjeva pabbajissāmi           ko jaññā maraṇaṃ suve
                   māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ.
       |81.4| Saṭṭhī nāgasahassāni            sabbālaṅkārabhūsitā
                   suvaṇṇakacchā mātaṅgā      hemakappanavāsasā.
       |81.5| Ārūḷhā gāmaṇīyebhi          tomaraṅkusapāṇibhi
                   te putta paṭipajjassu          rajjaṃ niyyādayāmi te.
       |81.6| Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
                   māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ.
@Footnote: 1 Ma. suddā veyyattamāgatā .  2 Ma. vasamanvagaṃ. ito paraṃ īdisameva.
       |81.7| Saṭṭhī assasahassāni           sabbālaṅkārabhūsitā
                   ājānīyā ca 1- jātiyā     sindhavā sīghavāhanā
        |81.8| ārūḷhā gāmaṇīyebhi         indiyācāpadhāribhi
                    te putta paṭipajjassu         rajjaṃ niyyādayāmi te.
        |81.9| Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
                    māhaṃ kākova dummedho       kāmānaṃ vasamanvagaṃ.
       |81.10| Saṭṭhī rathasahassāni           sannaddhā ussitaddhajā
                     dīpā athopi veyyagghā      sabbālaṅkārabhūsitā.
        |81.11| Ārūḷhā gāmaṇīyebhi      cāpahatthehi cammibhi 2-
                      te putta paṭipajjassu       rajjaṃ niyyādayāmi te.
        |81.12| Ajjeva pabbajissāmi       ko jaññā maraṇaṃ suve
                      māhaṃ kākova dummedho     kāmānaṃ vasamanvagaṃ.
        |81.13| Saṭṭhī dhenusahassāni         rohaññā puṅgavūsabhā
                       tā putta paṭipajjassu      rajjaṃ niyyādayāmi te.
        |81.14| Ajjeva pabbajissāmi       ko jaññā maraṇaṃ suve
                      māhaṃ kākova dummedho     kāmānaṃ vasamanvagaṃ.
        |81.15| Soḷasitthīsahassāni         sabbālaṅkārabhūsitā
                      vicitravatthābharaṇā           āmuttamaṇikuṇḍalā
                      tā putta paṭipajjassu       rajjaṃ niyyādayāmi te.
       |81.16| Ajjeva pabbajissāmi        ko jaññā maraṇaṃ suve
@Footnote: 1 Ma. va .  2 Ma. vammibhi.
                   Māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ.
     [82] |82.1| Daharasseva me tāta        mātā matāti me sutaṃ
                   tayā vinā ahaṃ tāta            jīvituṃpi na ussahe.
       |82.2| Yathā āraññakaṃ nāgaṃ          poto anveti pacchato
                   jessantaṃ giriduggesu            samesu visamesu ca.
       |82.3| Evantaṃ anugacchāmi             puttamādāya 1- pacchato
                   subharo te bhavissāmi             na te hessāmi dubbharo.
     [83] Yathā sāmuddikaṃ nāvaṃ                 vāṇijānaṃ dhanesinaṃ
             vohāro tattha gaṇheyya           vāṇijā byasanī siyā
             evamevāyaṃ puttaka 2-               antarāyakaro mama.
     [84] Imaṃ kumāraṃ pāpetha                    pāsādaṃ rativaḍḍhanaṃ
             tattha kambusahatthāyo               yathā sakkaṃva accharā
             tā naṃ tattha ramissanti 3-          tāhi ceso 4- ramissati.
     [85] |85.1| Tato kumāraṃ pāpesuṃ       pāsādaṃ rativaḍḍhanaṃ
                   taṃ disvā avacuṃ kaññā        dīghāvuṃ raṭṭhavaḍḍhanaṃ.
       |85.2| Devatā nusi gandhabbo          ādū sakko purindado
                   ko vā tvaṃ kassa vā putto   kathaṃ jānemu taṃ mayaṃ.
     [86] Namhi devo na gandhabbo            napi sakko purindado
            kāsirañño ahaṃ putto               dīghāvu raṭṭhavaḍḍhano
            mamaṃ bharatha bhaddaṃ vo                     ahaṃ bhattā bhavāmi vo.
@Footnote: 1 Ma. pattamādāya .  2 Ma. puttakali .  3 ma ramessanti .  4 Yu. meso.
     [87] Taṃ tattha avacuṃ kaññā                dīghāvuṃ raṭṭhavaḍḍhanaṃ
             kuhiṃ rājā anuppatto               ito rājā kuhiṃ gato.
     [88] |88.1| Paṅkaṃ rājā atikkanto   thale rājā patiṭṭhito
                        akaṇṭakaṃ agahanaṃ           paṭipanno mahāpathaṃ.
       |88.2| Ahañca paṭipannosmi          maggaṃ duggatigāminaṃ
                   sakaṇṭakaṃ sagahanaṃ                yena gacchanti duggatiṃ.
     [89] Tassa te svāgataṃ rāja           sīhasseva giribbajaṃ
             anusāsa mahārāja               tvaṃ no sabbāsamissaroti.
                             Soṇakajātakaṃ paṭhamaṃ.
                                     --------



             The Pali Tipitaka in Roman Character Volume 28 page 31-38. https://84000.org/tipitaka/read/roman_read.php?B=28&A=611              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=611              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=66&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1637              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]