ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [784]   Abhibhū  hi  so  anabhibhūtoti  abhibhūtarūpā  1-  abhibhūtasaddā
abhibhūtagandhā    abhibhūtarasā   abhibhūtaphoṭṭhabbā   abhibhūtadhammā   abhibhū   1-
anabhibhūto  kehici  kilesehi  abhibhū  hi  pāpake akusale dhamme saṅkilesike
ponobbhavike   sadare   dukkhavipāke  āyatiṃ  jātijarāmaraṇīyeti  abhibhū  hi
so anabhibhūto.
     [785]    Sakkhidhammaṃ   anītihamadassīti   sakkhidhammanti   na   itihitihaṃ
na   itikirāya   na   paramparāya   na   piṭakasampadāya   na  takkahetu  na
nayahetu    na    ākāraparivitakkena    na   diṭṭhinijjhānakkhantiyā   sāmaṃ
sayamabhiññātaṃ   attapaccakkhaṃ   dhammaṃ   addasi   addakkhi   apassi  paṭivijjhīti
sakkhidhammaṃ anītihamadassī.
     [786]   Tasmā   hi   tassa  bhagavato  sāsaneti  tasmāti  tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  .  tassa  bhagavato  sāsaneti
tassa   bhagavato  sāsane  gotamasāsane  buddhasāsane  jinasāsane  tathāgata
sāsane devasāsane arahantasāsaneti tasmā hi tassa bhagavato sāsane.
@Footnote:1-1 ekavacanavasena kattabbaṃ. Ma. Yu. abhibhūti rūpābhibhū saddābhibhū gandhābhibhū rasābhibhū
@phoṭṭhabbābhibhū dhammābhibhū.
     [787]   Appamatto  sadā  namassamanusikkheti  bhagavāti  appamattoti
sakkaccakārī    assa    .pe.    appamatto    kusalesu   dhammesu  .
Sadāti   sadā   sabbadā   .pe.   pacchime   vayokhandhe   .  namassanti
kāyena  vā  namassamāno vācāya vā namassamāno cittena vā namassamāno
anvatthapaṭipattiyā   [1]-   namassamāno   dhammānudhammapaṭipattiyā   [2]-
namassamāno    sakkāramāno    3-   garukāramāno   4-   mānayamāno
pūjayamāno   apacāyamāno   .   anusikkheti  tisso  sikkhā  adhisīlasikkhā
adhicittasikkhā   adhipaññāsikkhā   .pe.   ayaṃ   adhipaññāsikkhā  .  imā
tisso  sikkhā  āvajjanto  sikkheyya  .pe.  sacchikātabbaṃ  sacchikaronto
sikkheyya  [5]-  ācareyya  samācareyya  samādāya  vatteyya. Bhagavāti
gāravādhivacanaṃ   .pe.   sacchikā   paññatti   yadidaṃ   bhagavāti  appamatto
sadā namassamanusikkheti bhagavā. Tenāha bhagavā
                abhibhū hi so anabhibhūto
                sakkhidhammaṃ anītihamadassī
                tasmā hi tassa bhagavato sāsane
                appamatto sadā namassamanusikkheti bhagavāti.
             Cuddasamo tuvaṭakasuttaniddeso niṭṭhito.
                  ------------------
@Footnote: 1-2 Ma. vāsaddo atthi. 3 Ma. sakkurumāno. 4 Ma. garukurumāno. 5 Ma. careyya.



             The Pali Tipitaka in Roman Character Volume 29 page 486-487. https://84000.org/tipitaka/read/roman_read.php?B=29&A=9828              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=9828              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=784&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=699              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]