ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

                Paṇṇarasamo attadaṇḍasuttaniddeso
     [788] Attadaṇḍā bhayaṃ jātaṃ       janaṃ passatha medhagaṃ
                saṃvegaṃ kittayissāmi         yathā saṃvijitaṃ mayā.
     [789]    Attadaṇḍā   bhayaṃ   jātanti   daṇḍāti   tayo   daṇḍā
kāyadaṇḍo   vacīdaṇḍo   manodaṇḍo   .   tividhaṃ  kāyaduccaritaṃ  kāyadaṇḍo
catubbidhaṃ   vacīduccaritaṃ   vacīdaṇḍo   tividhaṃ   manoduccaritaṃ   manodaṇḍo  .
Bhayanti   dve   bhayāni   diṭṭhadhammikañca   bhayaṃ   samparāyikañca   bhayaṃ  .
Katamaṃ   diṭṭhadhammikaṃ  bhayaṃ  .  idhekacco  kāyena  duccaritaṃ  carati  vācāya
duccaritaṃ   carati   manasā   duccaritaṃ   carati   pāṇampi   hanati   adinnampi
ādiyati   sandhimpi   chindati   nillopampi   harati   ekāgārikampi  karoti
paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇati.
     {789.1}  Tamenaṃ  gahetvā  rañño  dassenti  ayaṃ  deva coro
āgucārī   imassa   yaṃ   icchasi   taṃ  daṇḍaṃ  paṇehīti  .  tamenaṃ  rājā
paribhāsati  .  so  paribhāsapaccayāpi  [1]-  dukkhadomanassaṃ  paṭisaṃvedeti.
Etaṃ   bhayaṃ   dukkhadomanassaṃ  kuto  tassa  .  attadaṇḍato  jātaṃ  sañjātaṃ
nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati.
     {789.2}  Tamenaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena
vā   saṅkhalikabandhanena   vā   vettabandhanena   vā   latābandhanena  vā
pekkhabandhanena     vā     parikkhepabandhanena     vā     gāmabandhanena
@Footnote: 1 Ma. bhayampi uppādeti.[1]-   nagarabandhanena   vā   raṭṭhabandhanena   vā  janapadabandhanena
vā  antamaso  savacanīyampi  karoti  na  te  labbhā  ito  pakkamitunti .
So    bandhanapaccayāpi    dukkhadomanassaṃ   paṭisaṃvedeti   .   etaṃ   bhayaṃ
dukkhadomanassaṃ   kuto   tassa   .   attadaṇḍato  jātaṃ  sañjātaṃ  nibbattaṃ
abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati.
     {789.3}  Tamenaṃ  rājā tassa dhanaṃ āharāpeti sataṃ vā sahassaṃ vā
satasahassaṃ   vā  .  so  dhanajānipaccayāpi  dukkhadomanassaṃ  paṭisaṃvedeti .
Etaṃ   bhayaṃ   dukkhadomanassaṃ  kuto  tassa  .  attadaṇḍato  jātaṃ  sañjātaṃ
nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati.
     {789.4}  Tamenaṃ  rājā  vividhā  kammakāraṇā kārāpeti kasāhipi
tāḷeti   vettehipi   tāḷeti  aḍḍhadaṇḍakehipi  tāḷeti  hatthampi  chindati
pādampi    chindati    hatthapādampi   chindati   kaṇṇampi   chindati   nāsampi
chindati    kaṇṇanāsampi   chindati   vilaṅgathālakampi   karoti   saṅkhamuṇḍakampi
karoti    rāhumukhampi   karoti   jotimālikampi   karoti   hatthapajjotikampi
karoti   erakavattikampi   karoti   cirakavāsikampi   karoti   eṇeyyakampi
karoti    balisamaṃsikampi   karoti   kahāpaṇikampi   karoti   khārāpatacchikampi
karoti  palighaparivattikampi  karoti  palālapīṭhakampi  karoti  tattenapi  telena
osiñcati  sunakhehipi  khādāpeti  jīvantampi  sūle  uttāseti  asināpi sīsaṃ
chindati  .  so  kammakāraṇapaccayāpi  dukkhadomanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ
@Footnote: 1 Ma. nigamabandhanena vā.
Dukkhadomanassaṃ   kuto   tassa   .   attadaṇḍato  jātaṃ  sañjātaṃ  nibbattaṃ
abhinibbattaṃ   pātubhūtaṃ   .   rājā  imesaṃ  catunnaṃ  daṇḍānaṃ  issaro .
So   sakena   kammena   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ nirayaṃ upapajjati.
     {789.5}   Tamenaṃ   nirayapālā  pañcavidhabandhanaṃ  nāma  kammakāraṇaṃ
kārenti  tattaṃ  ayokhilaṃ  hatthe  gamenti  tattaṃ  ayokhilaṃ  dutiye  hatthe
gamenti   tattaṃ  ayokhilaṃ  pāde  gamenti  tattaṃ  ayokhilaṃ  dutiye  pāde
gamenti   tattaṃ   ayokhilaṃ   majjheurasmiṃ  gamenti  .  so  tattha  dukkhā
tippā  [1]-  kaṭukā  vedanā  vedeti  na  ca tāva kālaṃ karoti yāva na
taṃ   pāpakammaṃ  byantīhoti  .  etaṃ  bhayaṃ  dukkhadomanassaṃ  kuto  tassa .
Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.
     {789.6} Tamenaṃ nirayapālā saṃvesitvā 2- kudhārīhi 3- tacchenti.
So  tattha  dukkhā  tippā  kaṭukā  vedanā vedeti na ca tāva kālaṃ karoti
yāva   na   taṃ   pāpakammaṃ  byantīhoti  .  tamenaṃ  nirayapālā  uddhaṃpādaṃ
adhosiraṃ  gahetvā  vāsīhi  tacchenti . Tamenaṃ nirayapālā rathe yojetvā
ādittāya   paṭhaviyā   sampajjalitāya  sañjotibhūtāya  4-  sārentipi  5-
paccāsārentipi  6-  .pe. Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ
sampajjalitaṃ  sañjotibhūtaṃ  āropentipi oropentipi .pe. Tamenaṃ nirayapālā
@Footnote: 1 Po. kharā. īdisaṭṭhāne sabbattha īdisameva. 2 Ma. saṃvesetvā. 3 Ma. Sī.
@kuṭhārīhi. 4 sajjotibhūtāyātipi sajotibhūtāyātipi pāṭho. 5 Sī. hārentipi.
@6 paccāhārentipi.
Uddhaṃpādaṃ  adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipanti  ādittāya
sampajjalitāya  sañjotibhūtāya  .  so  tattha pheṇuddehakaṃ paccati. So tattha
pheṇuddehakaṃ  paccamāno  sakimpi  uddhaṃ  gacchati  sakimpi  adho gacchati sakimpi
tiriyaṃ  gacchati  .  so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva
kālaṃ  karoti  yāva  na  taṃ  pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhadomanassaṃ
kuto  tassa  .  attadaṇḍato  jātaṃ  sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.
Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo
         catukkaṇṇo catudvāro        vibhatto bhāgaso mito
         ayopākārapariyatto           ayasā paṭikujjito.
         Tassa ayomayā bhūmi             jalitā tejasā yutā
         samantā yojanasataṃ              pharitvā tiṭṭhati sabbadā.
         Kadariyā tapanā ghorā          accimanto durāsadā 1-
         lomahaṃsanarūpā ca                 bhismā paṭibhayā dukkhā.
         Puratthimāya ca bhittiyā         accikkhandho samuṭṭhito
         ḍahanto pāpakammante       pacchimāya paṭihaññati.
         Pacchimāya ca bhittiyā           accikkhandho samuṭṭhito
         ḍahanto pāpakammante       puratthimāya paṭihaññati.
@Footnote: 1 Sī. kharā sadā.
         Uttarāya ca bhittiyā           accikkhandho samuṭṭhito
         ḍahanto pāpakammante       dakkhiṇāya paṭihaññati.
         Dakkhiṇāya ca bhittiyā          accikkhandho samuṭṭhito
         ḍahanto pāpakammante       uttarāya paṭihaññati.
         Heṭṭhito ca samuṭṭhāya          accikkhandho bhayānako
         ḍahanto pāpakammante       chadanasmiṃ paṭihaññati.
         Chadanamhā samuṭṭhāya           accikkhandho bhayānako
         ḍahanto pāpakammante       bhūmiyaṃ paṭihaññati.
         Ayokapālaṃ ādittaṃ            santattaṃ jalitaṃ yathā
         evaṃ avīcinirayo                   heṭṭhā upari passato.
         Tattha sattā mahāluddā      mahākibbisakārino
         accantapāpakammantā        paccanti na ca miyyare.
         Jātavedasamo kāyo             tesaṃ nirayavāsinaṃ
         passa kammānaṃ 1- daḷhattaṃ  na bhasmā honti 2- napī masi.
         Puratthimenapi dhāvanti           tato dhāvanti pacchato 3-
         uttarenapi dhāvanti             tato dhāvanti dakkhiṇaṃ.
         Yaṃ yaṃ disampi dhāvanti 4-       taṃ taṃ dvāraṃ pithīyati
         abhinikkhamitāsā te             sattā mokkhaṃ 5- gavesino.
         Na te tato nikkhamituṃ             labhanti kammapaccayā
         tesañca pāpakammantaṃ         avipakkaṃ kataṃ bahunti.
@Footnote: 1 Po. kammāna. 2 Ma. hoti. 3 Ma. pacchimaṃ. 4 Ma. disaṃ padhāvanti.
@5 Yu. pāmokkhaṃ.
     {789.7}  Etaṃ  bhayaṃ  dukkhadomanassaṃ  kuto  tassa . Attadaṇḍato
jātaṃ    sañjātaṃ    nibbattaṃ    abhinibbattaṃ    pātubhūtaṃ   .   yāni   ca
nerayikāni   dukkhāni   yāni   ca   tiracchānayonikāni  dukkhāni  yāni  ca
pittivisayikāni   dukkhāni  yāni  ca  mānusakāni  1-  dukkhāni  tāni  kuto
jātāni   kuto   sañjātāni   kuto   nibbattāni   kuto   abhinibbattāni
kuto   pātubhūtāni   .   attadaṇḍato   jātāni   sañjātāni  nibbattāni
abhinibbattāni pātubhūtānīti attadaṇḍā bhayaṃ jātaṃ.
     [790]   Janaṃ   passatha  medhaganti  jananti  khattiyā  ca  brāhmaṇā
ca  vessā  ca  suddā  ca  gahaṭṭhā  ca  pabbajitā  ca  devā ca manussā
ca   .   medhaganti  2-  medhagaṃ  janaṃ  kalahaṃ  janaṃ  viruddhaṃ  janaṃ  paṭiviruddhaṃ
janaṃ    āhatajanaṃ    paccāhatajanaṃ   āghātitajanaṃ   paccāghātitajanaṃ   passatha
dakkhatha oloketha nijjhāyetha upaparikkhathāti janaṃ passatha medhagaṃ.
     [791]  Saṃvegaṃ  kittayissāmīti  saṃvegaṃ  ubbegaṃ  utrāsaṃ  bhayaṃ pīḷanaṃ
ghaṭṭanaṃ     upaddavaṃ     upasaggaṃ    kittayissāmi    3-    pakittayissāmi
ācikkhissāmi    desissāmi    paññāpissāmi    paṭṭhapissāmi   vivarissāmi
vibhajissāmi uttānīkarissāmi pakāsissāmīti saṃvegaṃ kittayissāmi.
     [792]  Yathā  saṃvijitaṃ mayāti yathā mayā attanāyeva [4]- saṃvejito
ubbejito saṃvegamāpāditoti yathā saṃvijitaṃ mayā. Tenāha bhagavā
         attadaṇḍā bhayaṃ jātaṃ       janaṃ passatha medhagaṃ
         saṃvegaṃ kittayissāmi           yathā saṃvijitaṃ mayāti.
@Footnote: 1 Po. Ma. mānusikāni. 2 Po. Ma. ayaṃ pāṭho natthi. 3 Ma. kittayissāmīti
@4 Po. Ma. attānaṃ.
     [793] Phandamānaṃ pajaṃ disvā       macche appodake yathā
         aññamaññehi byāruddhe     disvā maṃ bhayamāvisi.
     [794]   Phandamānaṃ   pajaṃ   disvāti  pajāti  sattādhivacanaṃ  .  pajaṃ
taṇhāphandanāya    phandamānaṃ    diṭṭhiphandanāya   phandamānaṃ   kilesaphandanāya
phandamānaṃ    duccaritaphandanāya    phandamānaṃ    payogaphandanāya    phandamānaṃ
vipākaphandanāya     phandamānaṃ    rattarāgena    phandamānaṃ    duṭṭhadosena
phandamānaṃ     mūḷhamohena     phandamānaṃ     vinibandhamānena    phandamānaṃ
parāmaṭṭhadiṭṭhiyā      phandamānaṃ      vikkhepagatauddhaccena      phandamānaṃ
aniṭṭhaṅgatavicikicchāya      phandamānaṃ      thāmagataanusayehi      phandamānaṃ
lābhena   phandamānaṃ   alābhena   phandamānaṃ   yasena   phandamānaṃ  ayasena
phandamānaṃ   pasaṃsāya   phandamānaṃ   nindāya   phandamānaṃ   sukhena  phandamānaṃ
dukkhena   phandamānaṃ   jātiyā   phandamānaṃ   jarāya   phandamānaṃ  byādhinā
phandamānaṃ     maraṇena     phandamānaṃ    sokaparidevadukkhadomanassupāyāsehi
phandamānaṃ   nerayikena   dukkhena   phandamānaṃ   tiracchānayonikena  dukkhena
phandamānaṃ   pittivisayikena   1-   dukkhena  phandamānaṃ  mānusakena  dukkhena
phandamānaṃ    gabbhokkantimūlakena    dukkhena    gabbhaṭṭhitimūlakena   dukkhena
gabbhavuṭṭhānamūlakena    dukkhena    jātassupanibandhikena   dukkhena   jātassa
parādheyyakena   dukkhena   attupakkamena   dukkhena  parupakkamena  dukkhena
dukkhadukkhena    saṅkhāradukkhena   vipariṇāmadukkhena   cakkhurogena   dukkhena
@Footnote: 1 Ma. pettivisayikena. sabbattha evaṃ ñātabbaṃ.
Sotarogena    ghānarogena    jivhārogena    kāyarogena   sīsarogena
kaṇṇarogena   mukharogena   dantarogena  kāsena  sāsena  pināsena  1-
ḍahena   jarena   kucchirogena   mucchāya   pakkhandikāya  sulāya  visūcikāya
kuṭṭhena   gaṇḍena   kilāsena   sosena   apamārena   dadduyā  kaṇḍuyā
kacchuyā   rakhasāya   vitacchikāya   lohitena   pittena  madhumehena  aṃsāya
piḷakāya    bhagandalāya   pittasamuṭṭhānehi   ābādhehi   semhasamuṭṭhānehi
ābādhehi    vātasamuṭṭhānehi    ābādhehi   sannipātikehi   ābādhehi
utupariṇāmajehi   ābādhehi   visamaparihārajehi   ābādhehi  opakkamikehi
ābādhehi    kammavipākajehi   ābādhehi   sītena   uṇhena   jighacchāya
pipāsāya   uccārena  passāvena  ḍaṃsamakasavātātapasiriṃsapasamphassena  [2]-
mātumaraṇena    dukkhena    pitumaraṇena   dukkhena   bhātumaraṇena   dukkhena
bhaginīmaraṇena   dukkhena   puttamaraṇena   dukkhena  3-  dhītumaraṇena  dukkhena
ñātimaraṇena   dukkhena   bhogabyasanena   dukkhena   rogabyasanena  dukkhena
sīlabyasanena   dukkhena   diṭṭhibyasanena   dukkhena   phandamānaṃ  samphandamānaṃ
vipphandamānaṃ  vedhamānaṃ  pavedhamānaṃ sampavedhamānaṃ. Disvāti [4]- passitvā
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti phandamānaṃ pajaṃ disvā.
     [795]   Macche   appodake   yathāti   yathā  macchā  appodake
parittodake   udakapariyādāne   kākehi   vā   kulalehi  vā  balākāhi
@Footnote: 1 Po. pipāsena. 2 Po. Ma. dukkhena. 3 Po. Yu. ayaṃ pāṭho natthi.
@4 Ma. disvā.
Vā   paripātiyamānā   ukkhipiyamānā   khajjamānā   phandanti   samphandanti
vipphandanti    vedhenti    pavedhenti   sampavedhenti   evameva   pajā
taṇhāphandanāya    phandanti    .pe.   diṭṭhibyasanena   dukkhena   phandanti
samphandanti   vipphandanti   vedhenti   pavedhenti   sampavedhentīti  macche
appodake yathā.
     [796]   Aññamaññehi   byāruddheti   aññamaññaṃ   sattā  viruddhā
paṭiviruddhā   āhatā   paccāhatā   āghātitā  paccāghātitā  rājānopi
rājūhi     vivadanti    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi
brāhmaṇehi     vivadanti     gahapatīpi    gahapatīhi    vivadanti    mātāpi
puttena   vivadati   puttopi   mātarā   vivadati   pitāpi  puttena  vivadati
puttopi   pitarā   vivadati   bhātāpi   bhātarā   vivadati  bhaginīpi  bhaginiyā
vivadati  1-  bhātāpi  bhaginiyā  vivadati  bhaginīpi  bhātarā  vivadati  sahāyopi
sahāyena   vivadati   .   te   tattha   kalahaviggahavivādāpannā  aññamaññaṃ
pāṇīhipi    upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti
satthehipi  upakkamanti  .  te  tattha  maraṇampi  gacchanti  2-  maraṇamattampi
dukkhanti aññamaññehi byāruddhe.
     [797]   Disvā   maṃ   bhayamāvisīti   disvāti   disvā   passitvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   bhayaṃ  pīḷanaṃ  ghaṭṭanaṃ
upaddavo upasaggo āvisatīti 3- disvā maṃ bhayamāvisi. Tenāha bhagavā
@Footnote: 1 Po. Yu. ime pāṭhā natthi. 2 Ma. nigacchanti. 3 Po. Ma. āvisīti.
         Phandamānaṃ pajaṃ disvā              macche appodake yathā
         aññamaññehi byāruddhe      disvā maṃ bhayamāvisīti.
     [798] Samantamasāro loko         disā sabbā sameritā
         icchaṃ bhavanamattano                 nāddasāsiṃ anositaṃ.
     [799]   Samantamasāro   lokoti   nirayaloko  tiracchānayoniloko
pittivisayaloko    manussaloko    devaloko    khandhaloko    dhātuloko
āyatanaloko  ayaṃ  loko  paro  loko sabrahmaloko 1- sadevaloko 2-
ayaṃ   vuccati   loko   .  nirayaloko  assāro  nissāro  sārāpagato
niccasārasārena  vā  sukhasārasārena  vā  attasārasārena  vā  niccena
vā  dhuvena  vā  sassatena vā avipariṇāmadhammena vā. Tiracchānayoniloko
pittivisayaloko    manussaloko    devaloko    khandhaloko    dhātuloko
āyatanaloko   ayaṃ   loko   paro   loko  sabrahmaloko  sadevaloko
assāro   nissāro   sārāpagato  niccasārasārena  vā  sukhasārasārena
vā   attasārasārena   vā   niccena  vā  dhuvena  vā  sassatena  vā
avipariṇāmadhammena vā.
     {799.1}  Yathā  [3]- naḷo assāro nissāro sārāpagato yathā
eraṇḍo   assāro   nissāro  sārāpagato  yathā  udumbaro  assāro
nissāro  sārāpagato  yathā  setagaccho  assāro  nissāro sārāpagato
yathā   pālibhaddako   assāro  nissāro  sārāpagato  yathā  pheṇupiṇḍo
assāro   nissāro   sārāpagato   yathā   pubbuḷakaṃ   assāraṃ  nissāraṃ
@Footnote: 1-2 Ma. brahmaloko devaloko. 3 Ma. pana.
Sārāpagataṃ    yathā   marīci   assārā   nissārā   sārāpagatā   yathā
kaddalikkhandho   assāro  nissāro  sārāpagato  yathā  māyā  assārā
nissārā    sārāpagatā   evameva   nirayaloko   assāro   nissāro
sārāpagato   niccasārasārena  vā  sukhasārasārena  vā  attasārasārena
vā   niccena   vā  dhuvena  vā  sassatena  vā  avipariṇāmadhammena  vā
tiracchānayoniloko   pittivisayaloko   manussaloko   .pe.   sadevaloko
assāro   nissāro   sārāpagato  niccasārasārena  vā  sukhasārasārena
vā   attasārasārena   vā   niccena   vā   dhuvena   vā   sassatena
vā avipariṇāmadhammena vāti samantamasāro loko.
     [800]   Disā   sabbā   sameritāti   ye   puratthimāya   disāya
saṅkhārā    tepi   eritā   sameritā   calitā   ghaṭṭitā   aniccatāya
jātiyā    anugatā    jarāya   anusaṭā   byādhinā   abhibhūtā   maraṇena
abbhāhatā     dukkhe     patiṭṭhitā     atāṇā    aleṇā    asaraṇā
asaraṇībhūtā   .   ye   pacchimāya   disāya   saṅkhārā   ye   uttarāya
disāya   saṅkhārā   ye   dakkhiṇāya   disāya  saṅkhārā  ye  puratthimāya
anudisāya   saṅkhārā  ye  pacchimāya  anudisāya  saṅkhārā  ye  uttarāya
anudisāya    saṅkhārā    ye    dakkhiṇāya   anudisāya   saṅkhārā   ye
heṭṭhimāya   disāya   saṅkhārā   ye   uparimāya  disāya  saṅkhārā  ye
dasadisāsu    saṅkhārā    tepi   eritā   sameritā   calitā   ghaṭṭitā
aniccatāya   jātiyā   anugatā   jarāya   anusaṭā   byādhinā   abhibhūtā
Maraṇena   abbhāhatā   dukkhe   patiṭṭhitā   atāṇā   aleṇā   asaraṇā
asaraṇībhūtā. Bhāsitampi cetaṃ
                kiñcāpi cetaṃ jalatī vimānaṃ
                obhāsayaṃ uttariyaṃ disāya
                rūpe raṇaṃ disvā sadā pavedhitaṃ
                tasmā na rūpe ramatī sumedho
         maccunābbhāhato loko         jarāya parivārito
         taṇhāsallena otiṇṇo      icchādhumāyiko 1- sadā
         sabbo ādīpito loko          sabbo loko pajopito 2-
         sabbo pajjalito loko          sabbo loko pakampitoti.
Disā sabbā sameritā.
     [801]  Icchaṃ  bhavanamattanoti  attano  bhavaṃ  3-  tāṇaṃ  leṇaṃ saraṇaṃ
gatiṃ   parāyanaṃ  icchanto  sādiyanto  patthayanto  pihayanto  abhijappantoti
icchaṃ bhavanamattano.
     [802]    Nāddasāsiṃ    anositanti    anajjhositaṃ    na   addasaṃ
ajjhositaññeva   addasaṃ   .   sabbaṃ   yobbaññaṃ   jarāya   ositaṃ  sabbaṃ
ārogyaṃ   byādhinā   ositaṃ   sabbaṃ   jīvitaṃ   maraṇena   ositaṃ   sabbaṃ
lābhaṃ   alābhena   ositaṃ   sabbaṃ   yasaṃ   ayasena   ositaṃ  sabbaṃ  pasaṃsaṃ
nindāya ositaṃ sabbaṃ sukhaṃ dukkhena ositaṃ.
@Footnote: 1 Ma. icchādhūmāyito. 2 Ma. padhūpito. 3 Po. Ma. bhavanaṃ.
                Lābho alābho yaso ayaso ca
                nindā ca pasaṃsā ca sukhadukkhañca
                ete aniccā manujesu dhammā
                asassatā vipariṇāmadhammāti.
Nāddasāsiṃ anositaṃ. Tenāha bhagavā
              samantamasāro loko         disā sabbā sameritā
              icchaṃ bhavanamattano            nāddasāsiṃ anositanti.
     [803] Osānetveva byāruddhe   disvā me aratī ahu
               athettha sallaṃ addakkhiṃ     duddasaṃ hadayassitaṃ.
     [804]   Osānetveva   byāruddheti   osānetvevāti   sabbaṃ
yobbaññaṃ    jarā   osāpeti   sabbaṃ   ārogyaṃ   byādhi   osāpeti
sabbaṃ   jīvitaṃ   maraṇaṃ   osāpeti   sabbaṃ   lābhaṃ   alābho   osāpeti
sabbaṃ   yasaṃ   ayaso   osāpeti  sabbaṃ  pasaṃsaṃ  nindā  osāpeti  sabbaṃ
sukhaṃ   dukkhaṃ  osāpetīti  osānetveva  .  byāruddheti  yobbaññakāmā
sattā    jarāya    paṭiviruddhā    ārogyakāmā    sattā    byādhinā
paṭiviruddhā    jīvitukāmā    sattā    maraṇena   paṭiviruddhā   lābhakāmā
sattā   alābhena   paṭiviruddhā   yasakāmā   sattā  ayasena  paṭiviruddhā
pasaṃsakāmā   sattā   nindāya   paṭiviruddhā   sukhakāmā   sattā  dukkhena
viruddhā   paṭiviruddhā   āhatā   paccāhatā   āghātitā  paccāghātitāti
osānetveva byāruddhe.
     [805]   Disvā   me   aratī   ahūti  disvāti  disvā  passitvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvāti   disvā   .  me
aratīti   yā  arati  yā  anabhirati  yā  anabhiramanā  yā  ukkaṇṭhiyā  1-
yā paritasitā ahūti disvā me aratī ahu.
     [806]   Athettha   sallaṃ   addakkhinti   athāti   padasandhi  .pe.
Padānupubbatāmetaṃ   athāti   .   etthāti   sattesu  .  sallanti  satta
sallāni    rāgasallaṃ    dosasallaṃ    mohasallaṃ    mānasallaṃ    diṭṭhisallaṃ
sokasallaṃ    kathaṃkathāsallaṃ    .   addakkhinti   addasaṃ   addakkhiṃ   apassiṃ
paṭivijjhinti athettha sallaṃ addakkhiṃ.
     [807]    Duddasaṃ    hadayassitanti    duddasanti   duddasaṃ   duddakkhaṃ
duppassaṃ    dubbujjhaṃ   duranubujjhaṃ   duppaṭivijjhaṃ   .   hadayassitanti   hadayaṃ
vuccati   cittaṃ   yaṃ   cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ    viññāṇaṃ    viññāṇakkhandho    tajjā   manoviññāṇadhātu  .
Hadayassitanti   hadayanissitaṃ   cittanissitaṃ   cittasannissitaṃ   cittena   sahagataṃ
sahajātaṃ    saṃsaṭṭhaṃ    sampayuttaṃ    ekuppādaṃ    ekanirodhaṃ   ekavatthukaṃ
ekārammaṇanti duddasaṃ hadayassitaṃ. Tenāha bhagavā
              osānetveva byāruddhe   disvā me aratī ahu
              athettha sallaṃ addakkhiṃ      duddasaṃ hadayassitanti.
     [808] Yena sallena otiṇṇo    disā sabbā vidhāvati
               tameva sallaṃ abbuyha       na dhāvati na sīdati.
@Footnote: 1 Ma. ukkaṇṭhitā.
     [809]   Yena   sallena   otiṇṇo   disā   sabbā   vidhāvatīti
sallanti   satta   sallāni   rāgasallaṃ   dosasallaṃ   mohasallaṃ   mānasallaṃ
diṭṭhisallaṃ sokasallaṃ kathaṃkathāsallaṃ.
     {809.1}  Katamaṃ rāgasallaṃ. Yo rāgo sārāgo anunayo anurodho
nandi   nandirāgo  cittassa  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ
idaṃ rāgasallaṃ.
     {809.2}  Katamaṃ  dosasallaṃ  .  anatthaṃ me acarīti āghāto jāyati
anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti  āghāto
jāyati    .pe.    caṇḍikkaṃ   assuropo   anattamanatā   cittassa   idaṃ
dosasallaṃ.
     {809.3} Katamaṃ mohasallaṃ. Dukkhe añāṇaṃ .pe. Dukkhanirodhagāminiyā
paṭipadāya   añāṇaṃ   pubbante  añāṇaṃ  aparante  añāṇaṃ  pubbantāparante
añāṇaṃ   idappaccayatāpaṭiccasamuppannesu   dhammesu   añāṇaṃ   yaṃ   evarūpaṃ
adassanaṃ   anabhisamayo   ananubodho   asambodho  appaṭivedho  asaṅgāhatā
apariyogāhatā  1-  asamapekkhatā  2-  apaccavekkhatā  3- apaccakkhakammaṃ
dummejjhaṃ  bālyaṃ  moho pamoho sammoho avijjā avijjogho avijjāyogo
avijjānusayo   avijjāpariyuṭṭhānaṃ   avijjālaṅgī   moho   akusalamūlaṃ  idaṃ
mohasallaṃ.
     {809.4}  Katamaṃ  mānasallaṃ . Seyyohamasmīti māno sadisohamasmīti
māno    hīnohamasmīti    māno    yo    evarūpo   māno   maññanā
@Footnote:1-2-3 Ma. apariyogāhanā asamapekkhanā apaccavekkhanā.
Maññitattaṃ     uṇṇati    uṇṇamo    dhajo    sampaggāho    ketukamyatā
cittassa idaṃ mānasallaṃ.
     {809.5}  Katamaṃ  diṭṭhisallaṃ . Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi   dasavatthukā   antaggāhikā   diṭṭhi   yā   evarūpā   diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ    gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni idaṃ diṭṭhisallaṃ.
     {809.6} Katamaṃ sokasallaṃ. Ñātibyasanena vā phuṭṭhassa bhogabyasanena
vā   phuṭṭhassa   rogabyasanena   vā  phuṭṭhassa  sīlabyasanena  vā  phuṭṭhassa
diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena    vā    byasanena
samannāgatassa    aññataraññatarena   vā   dukkhadhammena   phuṭṭhassa   soko
socanā     socitattaṃ     antosoko    antoparisoko    antoḍāho
antopariḍāho cetaso parijjhāyanā domanassaṃ idaṃ sokasallaṃ.
     {809.7}  Katamaṃ  kathaṃkathāsallaṃ . Dukkhe kaṅkhā dukkhasamudaye kaṅkhā
dukkhanirodhe   kaṅkhā   dukkhanirodhagāminiyā   paṭipadāya   kaṅkhā  pubbante
kaṅkhā    aparante    kaṅkhā   pubbantāparante   kaṅkhā   idappaccatā-
paṭiccasamuppannesu   dhammesu   kaṅkhā  yā  evarūpā  kaṅkhā  kaṅkhāyanā
kaṅkhāyitattaṃ    vimati    vicikicchā    dveḷhakaṃ    dvedhāpatho    saṃsayo
Anekaṃsaggāho    āsappanā    parisappanā    apariyogāhanā   chambhitattaṃ
cittassa manovilekho idaṃ kathaṃkathāsallaṃ.
     [810]   Yena   sallena   otiṇṇo   disā   sabbā   vidhāvatīti
rāgasallena     otiṇṇo     viddho    phuṭṭho    pareto    samohito
samannāgato   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ    carati    pāṇampi    hanati    adinnampi    ādiyati   sandhimpi
chindati    nillopampi    harati    ekāgārikampi    karoti    paripanthepi
tiṭṭhati   paradārampi   gacchati   musāpi   bhaṇati   .  evampi  rāgasallena
otiṇṇo     viddho     phuṭṭho    pareto    samohito    samannāgato
dhāvati vidhāvati sandhāvati saṃsarati.
     {810.1}  Athavā  rāgasallena  otiṇṇo  viddho  phuṭṭho pareto
samohito    samannāgato    bhoge   pariyesanto   nāvāya   mahāsamuddaṃ
pakkhandati    sītassa   purakkhato   uṇhassa   purakkhato   ḍaṃsamakasavātātapa-
siriṃsapasamphassehi    rissamāno    1-   khuppipāsāya   pīḷiyamāno   2-
gumbaṃ   3-   gacchati   takkolaṃ  gacchati  takkasilaṃ  gacchati  kālamukhaṃ  gacchati
maraṇapāraṃ   4-   gacchati  vesuṅgaṃ  gacchati  verāpathaṃ  gacchati  javaṃ  gacchati
tambaliṅgaṃ   5-  gacchati  vaṅkaṃ  gacchati  eḷavaddhanaṃ  6-  gacchati  suvaṇṇakūṭaṃ
gacchati   suvaṇṇabhūmiṃ   gacchati   tambapaṇṇiṃ   gacchati   suppāraṃ   7-  gacchati
bharukaṃ  8-  gacchati  suraddhaṃ  9-  gacchati  aṅgaṇekaṃ 10- gacchati gaṅgaṇaṃ 11-
gacchati  paramagaṅgaṇaṃ  12-  gacchati  yonaṃ  gacchati  [13]- pinakaṃ 14- gacchati
allasaṇḍaṃ   15-   gacchati   marukantāraṃ   gacchati  jaṇṇupathaṃ  gacchati  ajapathaṃ
@Footnote: 1 Ma. pīḷiyamāno. 2 Po. Ma. Yu. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. purapūraṃ.
@5 Yu. tamaliṅgaṃ. 6 Po. Ma. eḷabandhanaṃ. 7 Ma. suppārakaṃ. 8 Ma. Yu. bhārukacchaṃ.
@9 Ma. suraṭṭhaṃ. 10 Ma. bhaṅgalokaṃ. 11 Po. Ma. bhaṅgaṇaṃ. 12 Ma. paramabhaṅgaṇaṃ.
@13 paramayonaṃ gacchati. 14 Ma. vinakaṃ. 15 mūlapadaṃ.
Gacchati  meṇḍapathaṃ  gacchati  saṅkupathaṃ  gacchati  chattapathaṃ  gacchati  vaṃsapathaṃ gacchati
sakuṇapathaṃ  gacchati  mūsikāpathaṃ  gacchati  daripathaṃ  gacchati  vettādhāraṃ  gacchati.
Pariyesanto   na   labhati   alābhamūlakampi   dukkhadomanassaṃ  paṭisaṃvedeti .
Pariyesanto   labhati   laddhā   ārakkhamūlakampi  dukkhadomanassaṃ  paṭisaṃvedeti
kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na
udakaṃ   vaheyya   na   appiyā   dāyādā   hareyyunti  .  tassa  evaṃ
ārakkhato  gopayato  te  bhogā  vippalujjanti  .  so  vippayogamūlakampi
dukkhadomanassaṃ paṭisaṃvedeti.
     {810.2}  Evampi  rāgasallena  otiṇṇo  viddho phuṭṭho pareto
samohito  samannāgato  dhāvati  vidhāvati  sandhāvati  saṃsarati . Dosasallena
mohasallena   mānasallena   otiṇṇo  viddho  phuṭṭho  pareto  samohito
samannāgato   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ   carati   pāṇampi   hanati   adinnampi   ādiyati  sandhimpi  chindati
nillopampi    harati    ekāgārikampi    karoti    paripanthepi    tiṭṭhati
paradārampi   gacchati   musāpi   bhaṇati   .   evaṃ  mānasallena  otiṇṇo
viddho    phuṭṭho   pareto   samohito   samannāgato   dhāvati   vidhāvati
sandhāvati saṃsarati.
     {810.3}  Diṭṭhisallena  otiṇṇo  viddho phuṭṭho pareto samohito
samannāgato   acelako   hoti   muttācāro   hatthāvalekhano   1-  na
@Footnote: 1 Ma. hatthāpalekhano.
Ehibhadantiko    na   tiṭṭhabhadantiko   nābhihaṭaṃ   na   uddissa   kataṃ   na
nimantanaṃ    sādiyati    .    so    na    kumbhimukhā   paṭiggaṇhāti   na
kaḷopimukhā    paṭiggaṇhāti    na    eḷakamantaraṃ    na   daṇḍamantaraṃ   na
mūsalamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā  na  pāyamānāya
na   purisantaragatāya   na   saṅkittīsu  na  yattha  sā  upaṭṭhito  hoti  na
yattha   makkhikā   saṇḍasaṇḍacārinī   na  macchaṃ  na  maṃsaṃ  [1]-  na  merayaṃ
na   thusodakaṃ   pivati   .   so  ekāgāriko  vā  hoti  ekālopiko
dvāgāriko   vā   hoti  dvālopiko  .pe.  sattāgāriko  vā  hoti
sattālopiko   ekissāpi   dattiyā   2-  yāpeti  dvīhipi  dattīhi  3-
yāpeti    .pe.   sattahipi   dattīhi   yāpeti   ekāhikampi   āhāraṃ
āhāreti   dvīhikampi  āhāraṃ  āhāreti  .pe.  sattāhikampi  āhāraṃ
āhāreti     iti    evarūpaṃ    aḍḍhamāsikampi    pariyāyabhattabhojanānu-
yogamanuyutto viharati.
     {810.4}  Evampi  diṭṭhisallena  otiṇṇo  viddho phuṭṭho pareto
samohito   samannāgato   dhāvati   vidhāvati  sandhāvati  saṃsarati  .  athavā
diṭṭhisallena   otiṇṇo   viddho  phuṭṭho  pareto  samohito  samannāgato
so  sākabhakkho  vā  hoti  sāmākabhakkho  vā hoti nīvārabhakkho vā hoti
daddulabhakkho  vā  hoti  hatabhakkho  vā hoti [4]- ācāmabhakkho vā hoti
piññākabhakkho  vā  hoti  [5]-  tiṇabhakkho vā hoti gomayabhakkho vā hoti
vanamūlaphalāhāro  yāpeti  pavattaphalabhojī  6-  .  so  sāṇānipi  dhāreti
@Footnote: 1 ma na suraṃ. 2 Ma. bhattiyā. 3 Ma. bhattīhi. 4 Ma. kaṇabhakkho vā hoti.
@5 Ma. tilabhakkho vā hoti. 6 Po. Ma. pavattaphalabhojano.
Masāṇānipi    dhāreti    chavadussānipi    dhāreti    tirīṭānipi   dhāreti
ajinānipi    dhāreti    paṃsukūlānipi    dhāreti    ajinakkhipampi   dhāreti
kusacīrampi    dhāreti    vākacīrampi    dhāreti    phalakacīrampi    dhāreti
kesakambalampi    dhāreti    ulūkapakkhampi    dhāreti    kesamassulocakopi
hoti    kesamassulocanānuyogamanuyutto    viharati    ubbhaṭṭhakopi    hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi   hoti   kaṇṭakāpassaye  seyyaṃ  kappeti  phalakaseyyampi
kappeti      thaṇḍilaseyyampi      kappeti     ekapassayikopi     hoti
rajojalladharo  abbhokāsikopi  hoti  yathāsanthatikopi  hoti  vikaṭikopi  1-
hoti  vikaṭabhojanānuyogamanuyutto  apānakopi  hoti  apānabhattamanuyutto 2-
sāyatatiyakampi    udakorohaṇānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto    viharati  .
Evampi   diṭṭhisallena   otiṇṇo   viddho   phuṭṭho   pareto  samohito
samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
     {810.5}  Sokasallena  otiṇṇo  viddho phuṭṭho pareto samohito
samannāgato   socati   kilamati   paridevati   urattāḷiṃ   kandati   sammohaṃ
āpajjati   .   vuttaṃ   hetaṃ   bhagavatā  bhūtapubbaṃ  brāhmaṇa  imissāyeva
sāvatthiyā   aññatarissā   itthiyā   mātā  kālamakāsi  .  sā  tassā
kālakiriyāya  ummattikā  khittacittā  rathiyā 3- rathiyaṃ siṅghāṭakena siṅghāṭakaṃ
upasaṅkamitvā   evamāha   api   me  mātaraṃ  addasatha  api  me  mātaraṃ
@Footnote: 1 Ma. vekaṭikopi. 2 Ma. apānakatthamanuyutto. 3 Ma. rathiyāya.
Addasathāti     .    bhūtapubbaṃ    brāhmaṇa    imissāyeva    sāvatthiyā
aññatarissā     itthiyā    pitā    kālamakāsi    bhātā    kālamakāsi
bhaginī    kālamakāsi   putto   kālamakāsi   dhītā   kālamakāsi   sāmiko
kālamakāsi    .    sā   tassa   kālakiriyāya   ummattikā   khittacittā
rathiyā    rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ    upasaṅkamitvā   evamāha
api   me   sāmikaṃ   addasatha  api  me  sāmikaṃ  addasathāti  .  bhūtapubbaṃ
brāhmaṇa    imissāyeva    sāvatthiyā    aññatarassa   purisassa   mātā
kālamakāsi    .   so   tassā   kālakiriyāya   ummattako   khittacitto
rathiyā    rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ    upasaṅkamitvā   evamāha
api me mātaraṃ addasatha api me mātaraṃ addasathāti.
     {810.6}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva  sāvatthiyā aññatarassa
purisassa   pitā  kālamakāsi  bhātā  kālamakāsi  bhaginī  kālamakāsi  putto
kālamakāsi   dhītā   kālamakāsi   pajāpatī   kālamakāsi   .  so  tassā
kālakiriyāya    ummattako    khittacitto    rathiyā   rathiyaṃ   siṅghāṭakena
siṅghāṭakaṃ    upasaṅkamitvā    evamāha   api   me   pajāpatiṃ   addasatha
api   me   pajāpatiṃ   addasathāti   .   bhūtapubbaṃ  brāhmaṇa  imissāyeva
sāvatthiyā    aññatarā   itthī   ñātikulaṃ   agamāsi   .   tassā   te
ñātakā   sāmikaṃ   acchinditvā   aññassa   dātukāmā   .  sā  ca  naṃ
na  icchati  .  athakho  sā  itthī  sāmikaṃ  etadavoca  ime  maṃ ayyaputta
ñātakā    taṃ    1-    acchinditvā    aññassa    dātukāmā    ubho
@Footnote: 1 Ma. tava.
Mayaṃ   marissāmāti   .   athakho  so  puriso  taṃ  itthiṃ  dvidhā  chetvā
attānaṃ  opātesi  1-  ubho  pecca  bhavissāmāti . Evaṃ sokasallena
otiṇṇo   viddho   phuṭṭho   pareto   samohito   samannāgato   dhāvati
vidhāvati sandhāvati saṃsarati.
     {810.7}   Kathaṃkathāsallena   otiṇṇo   viddho  phuṭṭho  pareto
samohito     samannāgato     saṃsayapakkhanno     hoti     vimatipakkhanno
dveḷhakajāto   ahosiṃ   nu  kho  ahaṃ  atītamaddhānaṃ  na  nu  kho  ahosiṃ
atītamaddhānaṃ   kiṃ   nu   kho   ahosiṃ  atītamaddhānaṃ  kathaṃ  nu  kho  ahosiṃ
atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahosiṃ  nu  kho  ahaṃ  atītamaddhānaṃ  bhavissāmi
nu   kho  ahaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāmi  anāgatamaddhānaṃ  kiṃ
nu  kho  bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāmi anāgatamaddhānaṃ
kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti.
     {810.8}   Etarahi   paccuppannamaddhānaṃ   ajjhattaṃ  kathaṃkathī  hoti
ahaṃ  nukhosmi  no  nukhosmi  kiṃ  nukhosmiṃ  kathaṃ  nukhosmi [2]- satto kuto
āgato   so  kuhiṃ  gāmī  bhavissatīti  .  evaṃ  kathaṃkathāsallena  otiṇṇo
viddho    phuṭṭho   pareto   samohito   samannāgato   dhāvati   vidhāvati
sandhāvati  saṃsarati  .  te  ca salle abhisaṅkharoti te salle abhisaṅkharonto
sallābhisaṅkhāravasena     puratthimadisaṃ     dhāvati     pacchimadisaṃ     dhāvati
uttaradisaṃ    dhāvati    dakkhiṇadisaṃ    dhāvati   .   te   sallābhisaṅkhārā
appahīnā    sallābhisaṅkhārānaṃ    appahīnattā   gatiyā   dhāvati   niraye
@Footnote: 1 Ma. opāteti. 2 ma ayaṃ nu kho.
Dhāvati    tiracchānayoniyā    dhāvati   pittivisaye   dhāvati   manussaloke
dhāvati    devaloke    dhāvati    gatiyā    gatiṃ   upapattiyā   upapattiṃ
paṭisandhiyā    paṭisandhiṃ    bhavena    bhavaṃ    saṃsārena   saṃsāraṃ   vaṭṭena
vaṭṭaṃ   dhāvati   vidhāvati   sandhāvati   saṃsaratīti  yena  sallena  otiṇṇo
disā sabbā vidhāvati.
     [811]   Tameva   sallaṃ   abbuyha  na  dhāvati  na  sīdatīti  tameva
rāgasallaṃ    dosasallaṃ    mohasallaṃ    mānasallaṃ    diṭṭhisallaṃ   sokasallaṃ
kathaṃkathāsallaṃ     abbuyha     abbuhitvā     uddharitvā     samuddharitvā
uppādayitvā    samuppādayitvā    pajahitvā   vinoditvā   byantīkaritvā
anabhāvaṅgamitvā   neva   puratthimadisaṃ   dhāvati   na  pacchimadisaṃ  dhāvati  na
uttaradisaṃ   dhāvati   na   dakkhiṇadisaṃ   dhāvati   .   te  sallābhisaṅkhārā
pahīnā    sallābhisaṅkhārānaṃ    pahīnattā   gatiyā   na   dhāvati   niraye
na    dhāvati   tiracchānayoniyā   na   dhāvati   pittivisaye   na   dhāvati
manussaloke   na   dhāvati   devaloke   na   dhāvati   na   gatiyā  gatiṃ
na    upapattiyā    upapattiṃ    na   paṭisandhiyā   paṭisandhiṃ   na   bhavena
bhavaṃ   na   saṃsārena   saṃsāraṃ   na   vaṭṭena   vaṭṭaṃ   dhāvati   vidhāvati
sandhāvati    saṃsaratīti   tameva   sallaṃ   abbuyha   na   dhāvati   .   na
sīdatīti    kāmoghe   na   sīdati   bhavoghe   na   sīdati   diṭṭhoghe   na
sīdati  avijjoghe  na  sīdati  na  saṃsīdati  na  osīdati  na  avasīdati  [1]-
na   avagacchatīti   tameva   sallaṃ   abbuyha   na   dhāvati   na  sīdati .
@Footnote: 1 Ma. na gacchati.
Tenāha bhagavā
              yena sallena otiṇṇo     disā sabbā vidhāvati
              tameva sallaṃ abbuyha         na dhāvati na sīdatīti.
     [812] Tattha sikkhānugīyanti         ... ... ... ... ...
              (yāni loke gadhitāni)        na tesu pasuto siyā
              nibbijjhe sabbaso kāme  sikkhe nibbānamattano.
     [813]   Tattha   sikkhānugīyanti   yāni  loke  gadhitānīti  sikkhāti
hatthisikkhā    assasikkhā   rathasikkhā   dhanusikkhā   sālākiyaṃ   sallakattiyaṃ
kāyatikicchaṃ  bhūtiyaṃ  komāratikicchaṃ  1-  .  gīyantīti  2- gīyanti kathiyanti 3-
bhaṇiyanti   dīpiyanti  vohariyanti  .  athavā  gīyanti  gaṇhiyanti  uggaṇhiyanti
dhāriyanti   upadhāriyanti  upalakkhiyanti  gadhitapaṭilābhāya  .  gadhitā  vuccanti
pañcakāmaguṇā   cakkhuviññeyyā   rūpā   iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasaṃhitā   rajanīyā   .  kiṃkāraṇā  gadhitā  vuccanti  pañcakāmaguṇā .
Yebhuyyena   devamanussā   pañcakāmaguṇe   icchanti   sādiyanti   pihayanti
abhijappanti   taṃkāraṇā   gadhitā   vuccanti   pañcakāmaguṇā   .   loketi
manussaloketi tattha sikkhānugīyanti yāni loke gadhitāni.
     [814]  Na  tesu  pasuto  siyāti  tāsu  vā  sikkhāsu  tesu  vā
pañcakāmaguṇesu   na   pasuto   siyā   na  tanninno  assa  na  tappoṇo
na tappabbhāro na tadadhimutto na tadādhipateyyoti na tesu pasuto siyā.
@Footnote: 1 Ma. komārabhaccaṃ. 2 Ma. anugīyantīti. 3 Ma. niggīyanti kathīyanti ...
@voharīyanti.
     [815]   Nibbijjha   sabbaso   kāmeti   nibbijjhāti   paṭivijjhitvā
sabbe   saṅkhārā   aniccāti   paṭivijjhitvā   sabbe  saṅkhārā  dukkhāti
.pe.   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti  paṭivijjhitvā .
Sabbasoti  sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1-
sabbasoti  .  kāmāti  uddānato  dve  kāmā vatthukāmā ca kilesakāmā
ca  .pe.  ime  vuccanti  vatthukāmā  .pe.  ime vuccanti kilesakāmāti
nibbijjha sabbaso kāme.
     [816]  Sikkhe  nibbānamattanoti  sikkhāti tisso sikkhā adhisīlasikkhā
adhicittasikkhā    adhipaññāsikkhā    .pe.    ayaṃ    adhipaññāsikkhā  .
Nibbānamattanoti  attano  rāgassa  nibbānāya  2- dosassa nibbānāya 3-
mohassa    nibbānāya    4-   .pe.   sabbākusalābhisaṅkhārānaṃ   samāya
upasamāya     vūpasamāya    nibbānāya    paṭinissaggāya    paṭippassaddhiyā
adhisīlampi   sikkheyya   adhicittampi   sikkheyya   adhipaññampi  sikkheyya .
Imā  tisso  sikkhā  āvajjento  sikkheyya  jānanto  sikkheyya .pe.
Sacchikātabbaṃ   sacchikaronto  sikkheyya  ācareyya  samācareyya  samādāya
vatteyyāti sikkhe nibbānamattano. Tenāha bhagavā
         tattha sikkhānugīyanti        ... ... ... ... ...
         (yāni loke gadhitāni)          na tesu pasuto siyā
         nibbijjha sabbaso kāme     sikkhe nibbānamattanoti.
@Footnote: 1 pariyādiyanametaṃ. 2-3-4 po Ma. nibbāpanāya.
     [817] Sacco siyā appagabbho      amāyo rittapesuṇo
              akkodhano lobhapāpakaṃ 1-   vevicchaṃ vitare muni.
     [818]   Sacco   siyā  appagabbhoti  sacco  siyāti  saccavācāya
samannāgato    siyā    sammādiṭṭhiyā    samannāgato    siyā   ariyena
aṭṭhaṅgikena    maggena    samannāgato    siyāti    sacco   siyā  .
Appagabbhoti   tīṇi   pāgabbhiyāni   kāyikaṃ   pāgabbhiyaṃ  vācasikaṃ  pāgabbhiyaṃ
cetasikaṃ   pāgabbhiyaṃ   .pe.   idaṃ   cetasikaṃ   pāgabbhiyaṃ   .  yassīmāni
tīṇi   pāgabbhiyāni   pahīnāni   samucchinnāni   vūpasantāni   paṭippassaddhāni
abhabbuppattikāni    ñāṇagginā    daḍḍhāni    so   vuccati   appagabbhoti
sacco siyā appagabbho.
     [819]    Amāyo    rittapesuṇoti   māyā   vuccati   vañcanikā
cariyā   .   idhekacco   kāyena   duccaritaṃ  caritvā  vācāya  duccaritaṃ
caritvā    manasā   duccaritaṃ   caritvā   tassa   paṭicchādanahetu   pāpikaṃ
icchaṃ    paṇidahati    mā    maṃ   jaññāti   icchati   mā   maṃ   jaññāti
saṅkappeti    mā   maṃ   jaññāti   vācaṃ   bhāsati   mā   maṃ   jaññāti
kāyena   parakkamati   .   yā   evarūpā  māyā  māyāvitā  accasarā
vañcanā    nikati    nikiraṇā    niharaṇā   pariharaṇā   gūhanā   parigūhanā
chādanā     paricchādanā     anuttānīkammaṃ    anāvikammaṃ    vocchādanā
pāpakiriyā  ayaṃ  vuccati  māyā  .  yassesā  māyā  pahīnā  samucchinnā
vūpasantā    paṭippassaddhā    abhabbuppattikā   ñāṇagginā   daḍḍhā   so
@Footnote: 1 Ma. lobhapāpaṃ.
Vuccati   amāyo   .   rittapesuṇoti  pesuññanti  idhekacco  pisuṇavāco
hoti   .pe.   evaṃ   bhedādhippāyo   pesuññaṃ  upasaṃharati  .  yassetaṃ
pesuññaṃ    pahīnaṃ    samucchinnaṃ    vūpasantaṃ    paṭippassaddhaṃ   abhabbuppattikaṃ
ñāṇagginā    daḍḍhaṃ    so   vuccati   rittapesuṇo   vigatapesuṇoti   1-
amāyo rittapesuṇo.
     [820]  Akkodhano  lobhapāpakaṃ  vevicchaṃ  vitare  munīti akkodhanoti
hi   kho   vuttaṃ   .   apica  kodho  tāva  vattabbo  .  dasahākārehi
kodho   jāyati   .pe.  yasseso  kodho  pahīno  samucchinno  vūpasanto
paṭippassaddho      abhabbuppattiko      ñāṇagginā      daḍḍho     so
vuccati   akkodhano   .   kodhassa   pahīnattā   akkodhano  kodhavatthussa
pariññātattā   akkodhano   kodhahetussa   ucchinnattā   akkodhano  .
Lobhoti   yo   lobho   lubbhanā   lubbhitattaṃ   .pe.   abhijjhā  lobho
akusalamūlaṃ   .  vevicchaṃ  vuccati  pañca  macchariyāni  āvāsamacchariyaṃ  .pe.
Gāho vuccati macchariyaṃ.
     {820.1}   Munīti   monaṃ   vuccati  ñāṇaṃ  yā  paññā  pajānanā
.pe.   saṅgajālamaticca   so  munīti  .  akkodhano  lobhapāpakaṃ  vevicchaṃ
vitare   munīti   muni   lobhapāpakañca   vevicchañca   atari  uttari  pattari
samatikkami    vītikkami    vītivattayīti    akkodhano   lobhapāpakaṃ   vevicchaṃ
vitare muni 2-. Tenāha bhagavā
         sacco siyā appagabbho     amāyo rittapesuṇo
         akkodhano lobhapāpakaṃ       vevicchaṃ vitare munīti.
@Footnote: 1 Ma. vivittapeṇo pavivisuttapesuṇo 2 Po. Yu. munīti.
     [821] Niddaṃ tandiṃ sahe thīnaṃ       pamādena na saṃvase
               atimāne na tiṭṭheyya     nibbānamanaso naro.
     [822]   Niddaṃ   tandiṃ   sahe   thīnanti   niddāti   yā  kāyassa
akalyatā    akammaññatā   onāho   pariyonāho   anto   samorodho
middhaṃ   soppaṃ   1-  capalāyikā  supinā  supitattaṃ  .  tandīti  yā  tandi
tandiyanā   [2]-   tandimanakatā  ālasiyaṃ  ālasāyanā  ālasāyitattaṃ .
Thīnanti   yā   cittassa   akalyatā   akammaññatā   olīyanā   sallīyanā
līnaṃ   līyanā   līyitattaṃ   thīnaṃ  thīyanā  thīyitattaṃ  cittassa  .  niddaṃ  tandiṃ
sahe   thīnanti   niddañca   tandiñca   thīnañca  [3]-  saheyya  parisaheyya
abhibhaveyya   ajjhotthareyya   pariyādiyeyya   maddeyyāti   niddaṃ   tandiṃ
sahe thīnaṃ.
     [823]  Pamādena  na  saṃvaseti  pamādo vattabbo. Kāyaduccaritena
vā   vacīduccaritena   vā   manoduccaritena  vā  pañcakāmaguṇesu  cittassa
vossaggo    vossaggānuppadānaṃ   4-   vā   kusalānaṃ   vā   dhammānaṃ
bhāvanāya      asakkaccakiriyatā      asātaccakiriyatā     anaṭṭhitakiriyatā
olīnavuttitā   nikkhittacchandatā   nikkhittadhuratā   anāsevanā   abhāvanā
abahulīkammaṃ   anadhiṭṭhānaṃ   ananuyogo   pamādo   yo  evarūpo  pamādo
pamajjanā   pamajjitattaṃ   ayaṃ  vuccati  pamādo  .  pamādena  na  saṃvaseti
pamādena  na  5-  saṃvaseyya  na  āvaseyya na parivaseyya pamādaṃ pajaheyya
vinodeyya     byantīkareyya     anabhāvaṅgameyya    pamādā    ārato
@Footnote: 1 Ma. suppaṃ. 2 Ma. tandiyitattaṃ. 3 sahe. 4 Ma. vossaggānuppadanaṃ.
@5 Ma. na vaseyya.
Assa   virato   paṭivirato   nikkhanto   nissaṭṭho  vippamutto  visaññutto
vimariyādikatena cetasā vihareyyāti pamādena na saṃvase.
     [824]   Atimāne   na  tiṭṭheyyāti  atimānoti  idhekacco  paraṃ
atimaññati    jātiyā   vā   gottena   vā   .pe.   aññataraññatarena
vā   vatthunā   .   yo   evarūpo  māno  maññanā  maññitattaṃ  uṇṇati
uṇṇamo    dhajo    sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
atimāno   .   atimāne   na   tiṭṭheyyāti   atimāne   na  tiṭṭheyya
na    santiṭṭheyya    atimānaṃ    pajaheyya    vinodeyya   byantīkareyya
anabhāvaṅgameyya   atimānā   ārato  assa  virato  paṭivirato  nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
vihareyyāti atimāne na tiṭṭheyya.
     [825]   Nibbānamanaso   naroti   idhekacco  dānaṃ  dento  sīlaṃ
samādiyanto   uposathakammaṃ   karonto   pānīyaṃ  paribhojanīyaṃ  upaṭṭhapento
pariveṇaṃ     sammajjanto    cetiyaṃ    vandanto    cetiye    gandhamālaṃ
āropento    cetiyaṃ    padakkhiṇaṃ    karonto    yaṅkiñci    tedhātukaṃ
kusalābhisaṅkhāraṃ    abhisaṅkharonto   na   gatihetu   na   upapattihetu   na
paṭisandhihetu   na   bhavahetu   na   saṃsārahetu   na   vaṭṭahetu   sabbantaṃ
visaṃyogādhippāyo     nibbānaninno     nibbānapoṇo    nibbānapabbhāro
abhisaṅkharotīti  evampi  nibbānamanaso  naro  .  athavā sabbasaṅkhāradhātuyā
cittaṃ    paṭivāpetvā    amatāya    dhātuyā   cittaṃ   upasaṃharati   etaṃ
Santaṃ    etaṃ    paṇītaṃ    yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo    virāgo    nirodho   nibbānanti   evampi   nibbānamanaso
naro.
                Na paṇḍitā upadhisukhassa hetu
                dadanti dānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                dadanti dānaṃ apunabbhavāya.
                Na paṇḍitā upadhisukhassa hetu
                bhāventi jhānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                bhāventi jhānāni apunabbhavāya.
                Te nibbutiṃ abhimanā 1- dadanti
                tanninnacittā tadādhimuttatā 2-
                najjo yathā sāgaramajjhagatā 3-
                bhavanti nibbānaparāyanā teti.
Nibbānamanaso naro. Tenāha bhagavā
              niddaṃ tandiṃ sahe thīnaṃ       pamādena na saṃvase
              atimāne na tiṭṭheyya      nibbānamanaso naroti.
     [826] Mosavajjena niyyetha        rūpe snehaṃ na kubbaye
               mānañca parijāneyya     sāhasā virato care.
@Footnote: 1 Ma. āsisamānasā. 2 Ma. tadadhimuttā. 3 Ma. sāgaramajjhupetā.
     [827]  Mosavajjena  niyyethāti  mosavajjaṃ  vuccati  musāvādo .
Idhekacco    sabhaggato    vā   parisaggato   vā   ñātimajjhagato   vā
pūgamajjhagato    vā    rājakulamajjhagato    vā    abhinīto    sakkhipuṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so ajānaṃ vā āha jānāmīti
jānaṃ   vā   āha   na   jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ
vā  āha  na  passāmīti  iti  attahetu vā parahetu vā āmisakiñcikkhahetu
vā   sampajānamusā  bhāsitā  1-  hoti  idaṃ  2-  vuccati  mosavajjaṃ .
Apica     tīhākārehi    catupañcachasattaaṭṭhahākārehi    .pe.    imehi
aṭṭhahākārehi    musāvādo    hoti    .    mosavajjena   niyyethāti
mosavajjena  na  yāyeyya  [3]-  na  vuyheyya 4- na saṃhareyya mosavajjaṃ
pajaheyya    vinodeyya    byantīkareyya    anabhāvaṅgameyya   mosavajjā
ārato   assa   virato   paṭivirato   nikkhanto   nissaṭṭho   vippamutto
visaññutto vimariyādikatena cetasā vihareyyāti mosavajjena niyyetha.
     [828]  Rūpe  snehaṃ  na  kubbayeti  rūpanti  cattāro ca mahābhūtā
catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   rūpe   snehaṃ  na  kubbayeti
rūpe  snehaṃ  na  kareyya  chandaṃ  na  kareyya  pemaṃ  na  kareyya rāgaṃ na
kareyya  na  janeyya  na  sañjaneyya  na  nibbatteyya  nābhinibbatteyyāti
rūpe snehaṃ na kubbaye.
     [829]   Mānañca   parijāneyyāti   mānoti   ekavidhena  māno
@Footnote: 1 Po. Yu. bhāsitāti. 2 Po. Yu. iti. 3 Ma. na niyyāyeyya. 4 Ma. na vaheyya.
[1]-    Cittassa    uṇṇati    .   duvidhena   māno   attukkaṃsanamāno
paravambhanamāno  .  tividhena  māno  seyyohamasmīti  māno  sadisohamasmīti
māno   hīnohamasmīti   māno   .   catubbidhena   māno  lābhena  mānaṃ
janeti   yasena   mānaṃ   janeti   pasaṃsāya   mānaṃ  janeti  sukhena  mānaṃ
janeti    .    pañcavidhena    māno   lābhimhi   manāpikānaṃ   rūpānanti
mānaṃ    janeti    [2]-    manāpikānaṃ    saddānaṃ    gandhānaṃ   rasānaṃ
phoṭṭhabbānanti   mānaṃ   janeti   .   chabbidhena   māno   cakkhusampadāya
mānaṃ     janeti     sotasampadāya     ghānasampadāya     jivhāsampadāya
kāyasampadāya manosampadāya mānaṃ janeti.
     {829.1}   Sattavidhena   māno  māno  atimāno  mānātimāno
omāno   [3]-   adhimāno   asmimāno   micchāmāno  .  aṭṭhavidhena
māno   lābhena  mānaṃ  janeti  alābhena  omānaṃ  janeti  yasena  mānaṃ
janeti   ayasena   omānaṃ   janeti   pasaṃsāya   mānaṃ   janeti  nindāya
omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti. Navavidhena
māno    seyyassa   seyyohamasmīti   māno   seyyassa   sadisohamasmīti
māno    seyyassa    hīnohamasmīti    māno   sadisassa   seyyohamasmīti
māno    sadisassa    sadisohamasmīti    māno    sadisassa    hīnohamasmīti
māno   hīnassa   seyyohamasmīti   māno   hīnassa  sadisohamasmīti  māno
hīnassa  hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti
jātiyā   vā   gottena   vā   .pe.  aññataraññatarena  vā  vatthunā
@Footnote: 1 Ma. yā. 2 Ma. lābhimhi. 3 Po. Ma. sadisamāno.
Yo    evarūpo    māno    maññanā    maññitattaṃ    uṇṇati   uṇṇamo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {829.2}    Mānañca   parijāneyyāti   mānaṃ   tīhi   pariññāhi
parijāneyya     ñātapariññāya     tīraṇapariññāya    pahānapariññāya   .
Katamā  ñātapariññā  .  mānaṃ  jānāti  ayaṃ  ekavidhena  māno  cittassa
uṇṇati    ayaṃ    duvidhena    māno    attukkaṃsanamāno   paravambhanamāno
.pe.   ayaṃ   dasavidhena  māno  idhekacco  mānaṃ  janeti  jātiyā  vā
gottena    vā   .pe.   aññataraññatarena   vā   vatthunāti   jānāti
passati    ayaṃ    ñātapariññā    .   katamā   tīraṇapariññā   .   evaṃ
ñatvā  1-  mānaṃ  tīreti  aniccato  dukkhato  .pe.  anissaraṇato tīreti
ayaṃ   tīraṇapariññā   .  katamā  pahānapariññā  .  evaṃ  tīretvā  mānaṃ
pajahati   vinodeti   byantīkaroti   anabhāvaṅgameti  ayaṃ  pahānapariññā .
Mānañca   parijāneyyāti   mānaṃ   imāhi  tīhi  pariññāhi  parijāneyyāti
mānañca parijāneyya.
     [830]  Sāhasā  virato  careti  katamā  sāhasācariyā . Rattassa
rāgacariyā   sāhasācariyā   duṭṭhassa   dosacariyā  sāhasācariyā  mūḷhassa
mohacariyā    sāhasācariyā    vinibandhassa    mānacariyā    sāhasācariyā
parāmaṭṭhassa    diṭṭhicariyā   sāhasācariyā   vikkhepagatassa   uddhaccacariyā
sāhasācariyā      aniṭṭhaṅgatassa      vicikicchācariyā      sāhasācariyā
thāmagatassa   anusayacariyā   sāhasācariyā  ayaṃ  sāhasācariyā  .  sāhasā
@Footnote: 1 Po. etaṃ katvā. Ma. etaṃ ñattaṃ katvā.
Virato  careti  sāhasācariyāya  ārato  assa  virato  paṭivirato nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
vihareyya   careyya   vicareyya   iriyeyya  vatteyya  pāleyya  yapeyya
yāpeyyāti sāhasā virato care. Tenāha bhagavā
                mosavajjena niyyetha       rūpe snehaṃ na kubbaye
                mānañca parijāneyya     sāhasā virato careti.
     [831] Purāṇaṃ nābhinandeyya    nave khantimakubbaye
                hīyamāne na soceyya      ākassaṃ 1- na sito siyā.
     [832]    Purāṇaṃ   nābhinandeyyāti   purāṇā   vuccanti   atītā
rūpā   vedanā  saññā  saṅkhārā  viññāṇaṃ  [2]-  .  atīte  saṅkhāre
taṇhāvasena   diṭṭhivasena   nābhinandeyya   nābhivadeyya   na  ajjhoseyya
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ   parāmāsaṃ  abhinivesaṃ  pajaheyya
vinodeyya byantīkareyya anabhāvaṅgameyyāti purāṇaṃ nābhinandeyya.
     [833]   Nave  khantimakubbayeti  navā  vuccanti  paccuppannā  rūpā
vedanā    saññā    saṅkhārā   viññāṇaṃ   .   paccuppanne   saṅkhāre
taṇhāvasena    diṭṭhivasena   khantiṃ   na   kareyya   chandaṃ   na   kareyya
pemaṃ   na   kareyya  rāgaṃ  na  kareyya  na  janeyya  na  sañjaneyya  na
nibbatteyya nābhinibbatteyyāti nave khantimakubbaye.
     [834]    Hīyamāne    na   soceyyāti   hīyamāne   hāyamāne
@Footnote: 1 Ma. Yu. ākāsaṃ. 2 Ma. purāṇaṃ vuccati.
Parihāyamāne   vemāne  vigacchamāne  antaradhāyamāne  na  soceyya  na
kilameyya   na   parāmaseyya   na   parideveyya  na  urattāḷiṃ  kandeyya
na   sammohaṃ   āpajjeyya  cakkhusmiṃ  hīyamāne  hāyamāne  parihāyamāne
vemāne   vigacchamāne   antaradhāyamāne   sotasmiṃ   ghānasmiṃ   jivhāya
kāyasmiṃ    rūpasmiṃ    saddasmiṃ   gandhasmiṃ   rasasmiṃ   phoṭṭhabbasmiṃ   kulasmiṃ
gaṇasmiṃ    āvāsasmiṃ    lābhasmiṃ    yasasmiṃ   pasaṃsāya   sukhasmiṃ   cīvarasmiṃ
piṇḍapātasmiṃ         senāsanasmiṃ         gilānapaccayabhesajjaparikkhārasmiṃ
hīyamāne     hāyamāne     parihāyamāne     vemāne    vigacchamāne
antaradhāyamāne   na   soceyya   na   kilameyya   na   parāmaseyya  na
parideveyya   na   urattāḷiṃ   kandeyya   na   sammohaṃ   āpajjeyyāti
hīyamāne na soceyya.
     [835]   Ākassaṃ  na  sito  siyāti  ākassaṃ  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  kiṃkāraṇā
ākassaṃ    vuccati    taṇhā    .    yāya   taṇhāya   rūpaṃ   ākassati
samākassati     gaṇhāti     parāmasati     abhinivisati     vedanaṃ    saññaṃ
saṅkhāre    viññāṇaṃ    gatiṃ   upapattiṃ   paṭisandhiṃ   bhavaṃ   saṃsāraṃ   vaṭṭaṃ
ākassati      samākassati       gaṇhāti      parāmasati      abhinivisati
taṃkāraṇā   ākassaṃ   vuccati   taṇhā   .    ākassaṃ  na  sito  siyāti
taṇhaṃ   na  sito  siyā  1-  taṇhaṃ  pajaheyya   vinodeyya  byantīkareyya
anabhāvaṅgameyya   taṇhāya   ārato  assa   virato  paṭivirato  nikkhanto
@Footnote: 1 Ma. taṇhā nissito na siyā.
Nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
vihareyyāti ākassaṃ na sito siyā. Tenāha bhagavā
                purāṇaṃ nābhinandeyya     nave khantimakubbaye
                hīyamāne na soceyya      ākassaṃ na sito siyāti.
     [836] Gedhaṃ brūmi mahoghoti       ācamaṃ 1- brūmi jappanaṃ
               ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayo.
     [837]   Gedhaṃ  brūmi  mahoghoti  2-  gedho  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .  mahogho
vuccati    taṇhā   yo   rāgo   sārāgo   .pe.   abhijjhā   lobho
akusalamūlaṃ   .  gedhaṃ  brūmi  mahoghoti  gedhaṃ  mahoghoti  brūmi  ācikkhāmi
desemi    paññāpemi    paṭṭhapemi    vivarāmi   vibhajāmi   uttānīkaromi
pakāsemīti gedhaṃ brūmi mahoghoti.
     [838]   Ācamaṃ   brūmi   jappananti  ācamā  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  jappanāpi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlaṃ.
Ācamaṃ   brūmi   jappananti   ācamaṃ  jappanāti  brūmi  ācikkhāmi  desemi
paññāpemi    paṭṭhapemi   vivarāmi   vibhajāmi   uttānīkaromi   pakāsemīti
ācamaṃ brūmi jappanaṃ.
     [839]   Ārammaṇaṃ   pakappananti   ārammaṇā  3-  vuccati  taṇhā
@Footnote: 1 Ma. Yu. ājavaṃ. 2 Ma. Yu. mahoghotīti. 3 Ma. ārammaṇampi.
Yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  pakappanāpi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlanti
ārammaṇaṃ pakappanaṃ.
     [840]  Kāmapaṅko  duraccayoti  kāmapaṅko kāmakaddamo kāmakileso
kāmapalipo      kāmapalibodho     duraccayo     durativatto     duttaro
duppataro    dussamatikkamo    dubbītivattoti   kāmapaṅko   duraccayo  .
Tenāha bhagavā
                gedhaṃ brūmi mahoghoti        ācamaṃ brūmi jappanaṃ
                ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayoti.
     [841] Saccā avokkamaṃ muni       thale tiṭṭhati brāhmaṇo
                sabbaṃ so paṭinissajja     save santoti vuccati.
     [842]   Saccā   avokkamaṃ   munīti   saccavācāya   avokkamanto
sammādiṭṭhiyā      avokkamanto      ariyā     aṭṭhaṅgikā     maggā
avokkamanto   .   munīti   monaṃ   vuccati  ñāṇaṃ  yā  paññā  pajānanā
.pe. Saṅgajālamaticca so munīti saccā avokkamaṃ muni.
     [843]   Thale   tiṭṭhati  brāhmaṇoti  thalaṃ  vuccati  amataṃ  nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho    nibbānaṃ   .   brāhmaṇoti   sattannaṃ   dhammānaṃ   vāhitattā
brāhmaṇo    .pe.   anissito   tādi   pavuccate   sa   brahmā  .
Thale   tiṭṭhati   brāhmaṇoti   brāhmaṇo   thale   tiṭṭhati  dīpe  tiṭṭhati
Tāṇe    tiṭṭhati    leṇe   tiṭṭhati   saraṇe   tiṭṭhati   abhaye   tiṭṭhati
accute   tiṭṭhati   amate   tiṭṭhati   nibbāne   tiṭṭhatīti   thale  tiṭṭhati
brāhmaṇo.
     [844]   Sabbaṃ  so  paṭinissajjāti  sabbaṃ  vuccati  dvādasāyatanāni
cakkhuñceva  rūpā  ca  .pe.  manoceva dhammā ca. Yato ajjhattikabāhiresu
āyatanesu    chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato
anabhāvaṅgato     āyatiṃ     anuppādadhammo     ettāvatāpi     sabbaṃ
cattaṃ   hoti   vantaṃ   muttaṃ   pahīnaṃ   paṭinissaṭṭhaṃ   .  yato  taṇhā  ca
diṭṭhi   ca   māno   ca   pahīnā   honti   ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   1-   āyatiṃ   anuppādadhammā  ettāvatāpi  sabbaṃ  cattaṃ
hoti   vantaṃ   muttaṃ   pahīnaṃ   paṭinissaṭṭhaṃ   .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatāpi   sabbaṃ   cattaṃ   hoti   vantaṃ   muttaṃ  pahīnaṃ  paṭinissaṭṭhanti
sabbaṃ so paṭinissajja.
     [845]  Save  santoti  vuccatīti  so  santo  upasanto  vūpasanto
nibbuto   paṭippassaddhoti   vuccati   kathiyati   bhaṇiyati   dīpiyati  vohariyatīti
save santoti vuccati. Tenāha bhagavā
                saccā avokkamaṃ muni       thale tiṭṭhati brāhmaṇo
                sabbaṃ so paṭinissajja     save santoti vuccatīti.
@Footnote: 1 Ma. anabhāvaṅkatā. Po. Yu. abhāvaṅgatā.
     [846] Sa ve viddhā 1- sa vedagū    ñatvā dhammaṃ anissito
               sammā so loke iriyāno  nappihetīdha kassaci.
     [847]  Sa  ve  viddhā  sa  vedagūti  viddhāti  viddhā  vijjāgato
ñāṇī   buddhimā  vibhāvī  medhāvī  .  vedagūti  vedo  vuccati  2-  catūsu
maggesu    ñāṇaṃ    .pe.    sabbavedanāsu   vītarāgo   sabbavedamaticca
vedagū soti sa ve viddhā sa vedagū.
     [848]  Ñatvā  dhammaṃ  anissitoti  [3]- ñatvā jānitvā tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   sabbe   saṅkhārā   aniccāti
ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā
sabbe    saṅkhārā   dukkhāti   .pe.   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā
vibhūtaṃ    katvā   .   anissitoti   dve   nissayā   taṇhānissayo   ca
diṭṭhinissayo  ca  .pe.  ayaṃ  taṇhānissayo  .pe.  ayaṃ  diṭṭhinissayo .
Taṇhānissayaṃ    pahāya    diṭṭhinissayaṃ   paṭinissajjitvā   cakkhuṃ   anissito
sotaṃ    anissito    ghānaṃ    anissito   .pe.   diṭṭhasutamutaviññātabbe
dhamme    anissito    anallīno    anupagato   anajjhosito   anadhimutto
nikkhanto     nissaṭṭho     vippamutto     visaññutto    vimariyādikatena
cetasā viharatīti ñatvā dhammaṃ anissito.
     [849]   Sammā  so  loke  iriyānoti  yato  ajjhattikabāhiresu
āyatanesu    chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato
@Footnote: 1 Ma. Yu. vidvā. 2 Ma. vedā vuccanti. Yu. vedā vuccati. 3 Ma. ñatvāti.
Anabhāvaṅgato    āyatiṃ    anuppādadhammo   ettāvatāpi   sammā   so
loke  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpeti  .  yato
puññābhisaṅkhāro    ca    apuññābhisaṅkhāro    ca    āneñjābhisaṅkhāro
ca    pahīnā    honti    ucchinnamūlā    tālāvatthukatā   anabhāvaṅgatā
āyatiṃ   anuppādadhammā  ettāvatāpi  sammā  so  loke  carati  viharati
iriyati vattati pāleti yapeti yāpetīti sammā so loke iriyāno.
     [850]   Nappihetīdha   kassacīti   pihā  vuccati  taṇhā  yo  rāgo
sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .   yassesā  pihā
taṇhā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā    daḍḍhā    so    kassaci    nappiheti     khattiyassa   vā
brāhmaṇassa    vā   vessassa   vā   suddassa   vā   gahaṭṭhassa   vā
pabbajitassa    vā    devassa    vā    manussassa    vāti   nappihetīdha
kassaci. Tenāha bhagavā
              sa ve viddhā sa vedagū         ñatvā dhammaṃ anissito
              sammā so loke iriyāno  nappihetīdha kassacīti.
     [851] Yo ca 1- kāme accatari     saṅgaṃ loke duraccayaṃ
               na so socati nājjheti      chinnasoto abandhano.
     [852]  Yo  ca  kāme  accatari  saṅgaṃ  loke  duraccayanti  yoti
yo    yādiso   yathāyutto   yathāvihito   yathāpakāro   yaṇṭhānappatto
@Footnote: 1 Ma. yodha.
Yaṃdhammasamannāgato   khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo
vā  gahaṭṭho  vā  pabbajito  vā  devo  vā  manusso  vā . Kāmāti
uddānato   dve   kāmā   vatthukāmā   ca   kilesakāmā   ca  .pe.
Ime   vuccanti   vatthukāmā   .pe.   ime   vuccanti  kilesakāmā .
Saṅgāti   satta   saṅgā   rāgasaṅgo  dosasaṅgo  mohasaṅgo  mānasaṅgo
diṭṭhisaṅgo    kilesasaṅgo    duccaritasaṅgo   .   loketi   apāyaloke
manussaloke    devaloke   khandhaloke   dhātuloke   āyatanaloke  .
Duraccayanti   yo   kāme   ca  saṅge  ca  loke  duraccaye  durativatte
duttare    duppatare    dussamatikkame    dubbītivatte    attari   uttari
pattari    samatikkami    vītivattayīti   yo   ca   kāme   accatari   saṅgaṃ
loke duraccayaṃ.
     [853]   Na   so   socati   nājjhetīti  vipariṇataṃ  vā  vatthuṃ  na
socati   vipariṇatasmiṃ   vā   vatthusmiṃ   na  socati  cakkhu  me  vipariṇatanti
na  socati  sotaṃ  me  ghānaṃ  me  jivhā  me kāyo me rūpā me saddā
me   gandhā   me   rasā   me  phoṭṭhabbā  me  kulaṃ  me  gaṇo  me
āvāso  me  lābho  me  yaso  me  pasaṃsā  me  sukhaṃ  me  cīvaraṃ me
piṇḍapāto     me     senāsanaṃ    me    gilānapaccayabhesajjaparikkhārā
me  mātā  me  pitā  me  bhātā  me  bhaginī  me  putto  me  dhītā
me   mittā   me   amaccā   me   ñātisālohitā   me   vipariṇatāti
na    socati    na    kilamati   na   paridevati   na   urattāḷiṃ   kandati
Na   sammohaṃ   āpajjatīti   na   socati   .   nājjhetīti  nājjheti  na
ajjheti   na   upanijjhāyati   na   nijjhāyati   na   pajjhāyati  .  athavā
na  jāyati  na  jīyati  na  mīyati  na  cavati  na  upapajjatīti  [1]-  na so
socati nājjheti.
     [854]   Chinnasoto   abandhanoti   sotā   vuccati   taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  yassesā
sotā     taṇhā    pahīnā    samucchinnā    vūpasantā    paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   so   vuccati   chinnasoto  .
Abandhanoti    satta    bandhanāni    rāgabandhanaṃ   dosabandhanaṃ   mohabandhanaṃ
mānabandhanaṃ    diṭṭhibandhanaṃ   kilesabandhanaṃ   duccaritabandhanaṃ   .   yassetāni
bandhanāni     pahīnāni     samucchinnāni     vūpasantāni    paṭippassaddhāni
abhabbuppattikāni    ñāṇagginā    daḍḍhāni    so    vuccati   abandhanoti
chinnasoto abandhano. Tenāha bhagavā
              yo ca kāme accatari          saṅgaṃ loke duraccayaṃ
               na so socati nājjheti     chinnasoto abandhanoti.
     [855] Yaṃ pubbe taṃ visosehi       pacchā te māhu kiñcanaṃ
               majjhe ce no gahessasi    upasanto carissasi.
     [856]  Yaṃ  pubbe  taṃ  visosehīti  atīte  saṅkhāre  ārabbha ye
kilesā  uppajjeyyuṃ  te  kilese  sosehi  visosehi  sukkhāpehi [2]-
pajahehi   vinodehi   byantīkarohi   anabhāvaṅgamehīti  evampi  yaṃ  pubbe
@Footnote: 1 Ma. nājjhetīti. 2 Ma. visukkhāpehi abījaṃ karohi.
Taṃ   visosehi   .  athavā  ye  atītā  kammābhisaṅkhārā  avipakkavipākā
te   kammābhisaṅkhāre   sosehi   visosehi   sukkhāpehi   abījaṃ  karohi
pajahehi    vinodehi    byantīkarohi    anabhāvaṅgamehīti    evampi   yaṃ
pubbe taṃ visosehi.
     [857]  Pacchā  te  māhu  kiñcananti  pacchā  vuccati  anāgataṃ .
Anāgate   saṅkhāre  ārabbha  yāni  uppajjeyyuṃ  rāgakiñcanaṃ  dosakiñcanaṃ
mohakiñcanaṃ     mānakiñcanaṃ    diṭṭhikiñcanaṃ    kilesakiñcanaṃ    duccaritakiñcanaṃ
imāni   kiñcanāni   tuyhaṃ   mā  ahu  mā  pātumakāsi  mā  janesi  mā
sañjanesi   mā   nibbattesi   mā   abhinibbattesi   pajahehi   vinodehi
byantīkarohi anabhāvaṅgamehīti pacchā te māhu kiñcanaṃ.
     [858]  Majjhe  ce  no  gahessasīti  majjhaṃ  vuccanti  paccuppannā
rūpā   vedanā   saññā   saṅkhārā   viññāṇaṃ   1-   .   paccuppanne
saṅkhāre   taṇhāvasena   diṭṭhivasena   na  gahessasi  na  uggahessasi  na
gaṇhissasi    na    parāmasissasi   nābhinandissasi   nābhivadissasi   2-   na
ajjhosissasi   abhinandanaṃ   abhivadanaṃ  ajjhosānaṃ  gāhaṃ  parāmāsaṃ  abhinivesaṃ
pajahissasi     vinodissasi    byantīkarissasi    anabhāvaṅgamissasīti    majjhe
ce no gahessasi.
     [859]  Upasanto  carissasīti  rāgassa  santattā santo 3- dosassa
santattā    santo    4-   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā    [5]-   vūpasamitattā   vijjhātattā   nibbutattā   vigatattā
@Footnote: 1 Ma. majṇaṃ vuccati paccuppannā rūpavedanā .. viññāṇā. 2 Ma. nābhicarissasi.
@3-4 Ma. samitattā upasamitattā. 5 Ma. upasamitattā.
Paṭippassaddhattā   santo   upasanto   vūpasanto   nibbuto  paṭippassaddho
carissasi  viharissasi  iriyissasi  vattissasi  pālissasi  yapissasi  yāpissasīti
upasanto carissasi. Tenāha bhagavā
               yaṃ pubbe taṃ visosehi        pacchā te māhu kiñcanaṃ
               majjhe ce no gahessasi    upasanto carissasīti.
     [860] Sabbaso nāmarūpasmiṃ        yassa natthi mamāyitaṃ
               asatā ca na socati           sa ve loke na jiyyati.
     [861]   Sabbaso   nāmarūpasmiṃ  yassa  natthi  mamāyitanti  sabbasoti
sabbena   sabbaṃ   sabbathā   sabbaṃ   asesaṃ   nissesaṃ  pariyādāyavacanametaṃ
sabbasoti  .  nāmanti  cattāro  arūpino  khandhā  .  rūpanti cattāro ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   yassāti  arahato
khīṇāsavassa     .     mamattanti     dve    mamattā    taṇhāmamattañca
diṭṭhimamattañca   .pe.   idaṃ   taṇhāmamattaṃ   .pe.  idaṃ  diṭṭhimamattaṃ .
Sabbaso   nāmarūpasmiṃ   yassa   natthi   mamāyitanti   sabbaso   nāmarūpasmiṃ
mamattā    yassa   natthi   [1]-   na   saṃvijjanti   nupalabbhanti   pahīnā
samucchinnā        vūpasantā        paṭippassaddhā       abhabbuppattikā
ñāṇagginā daḍḍhāti sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ.
     [862]   Asatā  ca  na  socatīti  vipariṇataṃ  vā  vatthuṃ  na  socati
vipariṇatasmiṃ   vā   vatthusmiṃ   na   socati   cakkhu   me   vipariṇatanti  na
socati   sotaṃ   me   ghānaṃ   me  jivhā  me  kāyo  me  rūpā  me
@Footnote: 1 Ma. na santi.
Saddā  me  gandhā  me  rasā  me  phoṭṭhabbā  me  kulaṃ  me gaṇo me
āvāso   me   lābho   me   .pe.  ñātisālohitā  me  vipariṇatāti
na   socati  na  kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti   evampi   asatā   ca   na   socati   .  athavā  asātāya
dukkhāya    vedanāya    phuṭṭho   pareto   samohito   samannāgato   na
socati   na   kilamati   na   paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti   evampi   asatā   ca   na  socati  .  athavā  cakkhurogena
phuṭṭho       pareto       .pe.      ḍaṃsamakasavātātapasiriṃsapasamphassehi
phuṭṭho   pareto   samohito   samannāgato   na   socati  na  kilamati  na
paridevati   na   urattāḷiṃ   kandati   na   sammohaṃ   āpajjatīti  evampi
asatā  ca  na  socati  .  athavā  asante  asaṃvijjamāne anupalabbhiyamāne
ahu  vata  me  taṃ  vata  me  natthi  siyā  vata  me  taṃ vatāhaṃ na labhāmīti
na   socati  na  kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti evampi asatā ca na socati.
     [863]  Sa  ve  loke  na  jiyyatīti  yassa  mayhaṃ  vā idaṃ paresaṃ
vā    idanti    kiñci    rūpagataṃ    vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ
viññāṇagataṃ     gahitaṃ     parāmaṭṭhaṃ    abhiniviṭṭhaṃ    ajjhositaṃ    adhimuttaṃ
atthi tassa jāni atthi. Bhāsitampi hetaṃ
                jinno rathassamaṇikuṇḍale 1- ca
                putte ca dāre ca tatheva jinno
@Footnote: 1 Ma. rathassaṃ maṇikuṇḍale.
                Sabbesu bhogesu asevitesu
                kasmā na santappasi sokakāle.
                Pubbeva maccaṃ vijahanti bhogā
                maccova ne pubbataraṃ jahāti 1-
                assakā 2- bhogino 3- kāmakāmī
                tasmā na socāmahaṃ sokakāle.
                Udeti āpūrati veti cando
                atthaṃ gametvāna paleti suriyo 4-
                viditā mayā aṭṭha 5- lokadhammā
                tasmā na socāmahaṃ sokakāleti.
     {863.1}  Yassa  mayhaṃ  vā  idaṃ  paresaṃ  vā idanti kiñci rūpagataṃ
vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ    gahitaṃ   parāmaṭṭhaṃ
abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi  tassa  jāni  natthi  .  bhāsitampi
hetaṃ   nandasi   samaṇāti   kiṃ   laddhā  āvusoti  tenahi  samaṇa  socasīti
kiṃ   jiyittha   āvusoti   tenahi   samaṇa   neva   nandasi   na   socasīti
evamāvusoti.
                Cirassaṃ vata passāma        brāhmaṇaṃ parinibbutaṃ
                anandiṃ anighaṃ bhikkhuṃ         tiṇṇaṃ loke visattikanti.
Sa ve loke na jiyyati. Tenāha bhagavā
@Footnote: 1 Ma. jahāsi. 2 Ma. Yu. asassatā. 3 Ma. bhāvino. 4 Ma. andhaṃ tapetvāna
@paleti sūriyo. 5 Ma. Yu. sattuka. idaṃ ālapanaṃ.
                Sabbaso nāmarūpasmiṃ      yassa natthi mamāyitaṃ
                asatā ca na socati         sa ve loke na jiyyatīti.
     [864] Yassa natthi idaṃ meti      paresaṃ vāpi kiñcanaṃ
                mamattaṃ so asaṃvindaṃ       natthi meti na socati.
     [865]  Yassa  natthi  idaṃ  meti  paresaṃ  vāpi  kiñcananti  yassāti
arahato  khīṇāsavassa  .  yassa  mayhaṃ  vā  idaṃ  paresaṃ  vā  idanti kiñci
rūpagataṃ     vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ    gahitaṃ
parāmaṭṭhaṃ   abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi   [1]-  na  saṃvijjati
nupalabbhati    pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ
ñāṇagginā   daḍḍhanti   evampi   yassa   natthi  idaṃ  meti  paresaṃ  vāpi
kiñcanaṃ.
     {865.1}  Vuttaṃ  hetaṃ  bhagavatā  nāyaṃ bhikkhave kāyo tumhākaṃ napi
aññesaṃ     purāṇamidaṃ    bhikkhave    kammaṃ    abhisaṅkhataṃ    abhisañcetayitaṃ
vedaniyaṃ  daṭṭhabbaṃ  tatra  bhikkhave  sutavā  ariyasāvako  paṭiccasamuppādaṃyeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ  uppajjati  imasmiṃ  asati  idaṃ  na  hoti  imassa  nirodhā idaṃ nirujjhati
yadidaṃ    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti  avijjāyatveva
asesavirāganirodhā    saṅkhāranirodho    .pe.   evametassa   kevalassa
dukkhakkhandhassa   nirodho   hotīti   .   evampi  yassa  natthi  idaṃ  meti
paresaṃ vāpi kiñcanaṃ.
@Footnote: 1 Po. Ma. na santi.
     {865.2} Vuttaṃ hetaṃ bhagavatā
         suññato lokaṃ avekkhassu    mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca           evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ            maccurājā na passatīti.
Evampi [1]- yassa natthi idaṃ me paresaṃ vāpi kiñcanaṃ.
     {865.3}  Vuttaṃ  hetaṃ  bhagavatā  yaṃ  bhikkhave na tumhākaṃ taṃ pajahatha
taṃ   vo   pahīnaṃ   dīgharattaṃ  hitāya  sukhāya  bhavissatīti  .  kiñca  bhikkhave
na   tumhākaṃ   rūpaṃ   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
dīgharattaṃ    hitāya    sukhāya    bhavissati    vedanā   saññā   saṅkhārā
viññāṇaṃ   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya   bhavissati   taṃ   kiṃ   maññatha   bhikkhave   yaṃ   imasmiṃ   jetavane
tiṇakaṭṭhasākhāpalāsaṃ    taṃ    jano    hareyya    vā    ḍaheyya    vā
yathāpaccayaṃ   vā   kareyya   apinu   tumhākaṃ   evamassa   amhe  jano
harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  nohetaṃ  bhante .
Taṃ   kissa   hetu   .  na  hi  no  etaṃ  bhante  attā  vā  attaniyaṃ
vā   .  evaṃ  2-  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissatīti   .   kiñca   bhikkhave  na
tumhākaṃ   rūpaṃ   bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ
dīgharattaṃ    hitāya    sukhāya    bhavissati    vedanā   saññā   saṅkhārā
viññāṇaṃ   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
@Footnote: 1 Po. bhikkhave. 2 Ma. Yu. evameva.
Sukhāya   bhavissatīti   .   evampi  yassa  natthi  idaṃ  meti  paresaṃ  vāpi
kiñcanaṃ.
     {865.4} Bhāsitampi hetaṃ
         suddhagamasamuppādaṃ                suddhasaṅkhārasantatiṃ
         passantassa yathābhūtaṃ             na bhayaṃ hoti gāmaṇi
         tiṇakaṭṭhasamaṃ lokaṃ                 yadā paññāya passati
         nāññaṃ patthayate kiñci        aññatra appaṭisandhiyāti.
     [1]- Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca
         kannu sattoti paccesi            māra diṭṭhigataṃ nu te
         suddhasaṅkhārapuñjoyaṃ              nayidha sattūpalabbhati
         yathāpi 2- aṅgasambhārā        hoti saddo ratho iti
         evaṃ khandhesu santesu              hoti sattoti sammati
         dukkhameva hi sambhoti              dukkhaṃ tiṭṭhati veti ca
         nāññatra dukkhā sambhoti     nāññaṃ dukkhā nirujjhatīti.
Evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.
     {865.5}  Evameva  kho  bhikkhave  bhikkhu  rūpaṃ samannesati yāvatā
rūpassa   gati   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  samannesati  yāvatā
viññāṇassa    gati    tassa    rūpaṃ    samannesato    yāvatā    rūpassa
gati    vedanaṃ    saññaṃ    saṅkhāre    viññāṇaṃ   samannesato   yāvatā
viññāṇassa   gati   yampi   3-   yassa   hoti  ahanti  vā  mamanti  vā
@Footnote: 1 Po. Ma. evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. 2 Ma. yathāhi.
@3 Ma. yampissa.
Asmīti   vā   tampi   tassa   na  hotīti  .  evampi  yassa  natthi  idaṃ
meti paresaṃ vāpi kiñcanaṃ.
     {865.6}  Āyasmā  ānando  bhagavantaṃ  etadavoca suñño loko
suñño  lokoti  bhante  vuccati  kittāvatā  nu  kho bhante suñño lokoti
vuccatīti   .   yasmā   kho   ānanda   suññaṃ  attena  vā  attaniyena
vā    tasmā    suñño    lokoti   vuccatīti   .   kiñcānanda   suññaṃ
attena   vā   attaniyena   vā   cakkhu   kho  ānanda  suññaṃ  attena
vā     attaniyena     vā    rūpā    suññā    cakkhuviññāṇaṃ    suññaṃ
cakkhusamphasso     suñño     yadidaṃ     cakkhusamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  suññaṃ  sotaṃ
suññaṃ     saddaṃ     suññaṃ    ghānaṃ    suññaṃ    gandhaṃ    suññaṃ    jivhā
suññā     rasā    suññā    kāyo    suñño    phoṭṭhabbā    suññā
mano      suñño      dhammo      suñño      manoviññāṇaṃ     suññaṃ
manosamphasso     suñño     yadidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena vā
attaniyena   vā   yasmā  kho  ānanda  suññaṃ  attena  vā  attaniyena
vā   tasmā   suñño   lokoti   vuccatīti   .   evampi   yassa  natthi
idaṃ meti paresaṃ vāpi kiñcanaṃ.
     [866]   Mamattaṃ   so   asaṃvindanti   mamattāti   dve   mamattā
taṇhāmamattañca    diṭṭhimamattañca    .pe.    idaṃ   taṇhāmamattaṃ   .pe.
@Footnote: 1 Ma. itisaddo na dissati.
Idaṃ      diṭṭhimamattaṃ     .     taṇhāmamattaṃ     pahāya     diṭṭhimamattaṃ
paṭinissajjitvā     mamattaṃ    avindanto    asaṃvindanto    anadhigacchanto
appaṭilabhantoti mamattaṃ so asaṃvindaṃ.
     [867]  Natthi  meti  na  socatīti  vipariṇataṃ  vā  vatthuṃ  na  socati
vipariṇatasmiṃ   vā   vatthusmiṃ   na   socati   cakkhu   me   vipariṇatanti  na
socati   sotaṃ   me   .pe.   sālohitā   me  vipariṇatāti  na  socati
na   kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ  āpajjatīti
natthi meti na socati. Tenāha bhagavā
                yassa natthi idaṃ meti      paresaṃ vāpi kiñcanaṃ
                mamattaṃ so asaṃvindaṃ       natthi meti na socatīti.
     [868] Aniṭṭhurī anānugiddho     anejo sabbadhī samo
                tamānisaṃsaṃ pabrūmi          pucchito avikampinaṃ.
     [869]  Aniṭṭhurī  anānugiddhoti  1-  katamaṃ  niṭṭhuriyaṃ . Idhekacco
niṭṭhurī   hoti   paralābhasakkāragarukāramānanavandanapūjanāsu   issati  ussuyati
issaṃ   bandhati   yaṃ   evarūpaṃ   niṭṭhuriyaṃ  niṭṭhuriyakammaṃ  issā  issāyanā
issāyitattaṃ  ussuyā  ussuyanā  ussuyitattaṃ  idaṃ  vuccati  niṭṭhuriyaṃ .
Yassetaṃ     niṭṭhuriyaṃ     pahīnaṃ     samucchinnaṃ    vūpasantaṃ    paṭippassaddhaṃ
abhabbuppattikaṃ   ñāṇagginā   daḍḍhaṃ   so   vuccati  aniṭṭhurīti  aniṭṭhurī .
Anānugiddhoti   gedho   vuccati   taṇhā   yo  rāgo  sārāgo  .pe.
Abhijjhā   lobho   akusalamūlaṃ   .   yasseso  gedho  pahīno  samucchinno
@Footnote: 1 Po. Ma. Yu. ... samoti.
Vūpasanto     paṭippassaddho     abhabbuppattiko     ñāṇagginā    daḍḍho
so   vuccati  anānugiddho  .  so  rūpe  agiddho  .pe.  diṭṭha  sutamuta
viññātabbesu    dhammesu   agiddho   agadhito   amucchito   anajjhopanno
vītagedho   vigatagedho   cattagedho   vantagedho   muttagedho  pahīnagedho
paṭinissaṭṭhagedho     vītarāgo    vigatarāgo    cattarāgo    vantarāgo
muttarāgo   pahīnarāgo   paṭinissaṭṭharāgo   nicchāto   nibbuto  sītibhūto
sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti aniṭṭhurī anānugiddho.
     [870]  Anejo  sabbadhī  samoti  ejā  vuccati  taṇhā yo rāgo
sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .  yassesā  ejā
taṇhā       pahīnā      samucchinnā      vūpasantā      paṭippassaddhā
abhabbuppattikā   ñāṇagginā   daḍḍhā   so  vuccati  anejo  .  ejāya
pahīnattā   anejo   so   lābhepi   na   iñjati  alābhepi  na  iñjati
yasepi    na   iñjati   ayasepi   na   iñjati   pasaṃsāyapi   na   iñjati
nindāyapi    na   iñjati   sukhepi   na   iñjati   dukkhepi   na   iñjati
na   calati   na  vedhati  nappavedhati  na  sampavedhatīti  anejo  .  sabbadhī
samoti   sabbaṃ   vuccati   dvādasāyatanāni  cakkhu  ceva  rūpā  ca  .pe.
Mano   ceva   dhammā   ca   .   yato   ajjhattikabāhiresu   āyatanesu
chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato  anabhāvaṅgato
āyatiṃ   anuppādadhammo   so   vuccati   sabbattha   samo  sabbattha  tādi
sabbattha majjhatto sabbattha upekkhakoti anejo sabbadhī samo.
     [871]    Tamānisaṃsaṃ   pabrūmi   pucchito   avikampinanti   avikampinaṃ
puggalānaṃ   1-   puṭṭho   pucchito  yācito  ajjhesito  pasādito  ime
cattāro   ānisaṃse   pabrūmi   yo  so  aniṭṭhurī  anānugiddho  anejo
sabbadhī    samoti    brūmi   ācikkhāmi   .pe.   pakāsemīti   tamānisaṃsaṃ
pabrūmi pucchito avikampinaṃ. Tenāha bhagavā
                aniṭṭhurī anānugiddho      anejo sabbadhī samo
                tamānisaṃsaṃ pabrūmi           pucchito avikampinanti.
     [872] Anejassa vijānato          natthi kāci nisaṅkhiti 2-
                virato so viyārambhā 3-   khemaṃ passati sabbadhi.
     [873]  Anejassa  vijānatoti  ejā  vuccati  taṇhā  yo  rāgo
sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā  ejā taṇhā
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   anejo   .   ejāya   pahīnattā
anejo   so   lābhepi   na   iñjati   alābhepi   na   iñjati  yasepi
na     iñjati    ayasepi    na    iñjati    pasaṃsāyapi    na    iñjati
nindāyapi    na   iñjati   sukhepi   na   iñjati   dukkhepi   na   iñjati
na   calati   na   vedhati   nappavedhati   na   sampavedhatīti   anejassa .
Vijānatoti   jānato   ājānato   vijānato   paṭivijānato   paṭivijjhato
sabbe   saṅkhārā  aniccāti  jānato  ājānato  vijānato  paṭivijānato
paṭivijjhato   sabbe   saṅkhārā   dukkhāti   .pe.   yaṅkiñci  samudayadhammaṃ
@Footnote: 1 Ma. puggalaṃ .  2 Ma. nisaṅkhati .  3 Ma. viyārabbhā.
Sabbantaṃ   nirodhadhammanti   jānato   ājānato   vijānato   paṭivijānato
paṭivijjhatoti anejassa vijānato.
     [874]  Natthi  kāci  nisaṅkhitīti  nisaṅkhitiyo vuccanti puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā    nisaṅkhitiyo   natthi   na   saṃvijjanti   nupalabbhanti   pahīnā
samucchinnā        vūpasantā        paṭippassaddhā       abhabbuppattikā
ñāṇagginā daḍḍhāti natthi kāci nisaṅkhiti.
     [875]  Virato  so  viyārambhāti viyārambho vuccati puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā   viyārambhā   ārato   assa   virato  paṭivirato  nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
viharatīti 1- virato so viyārambhā.
     [876]   Khemaṃ  passati  sabbadhīti  bhayakaro  rāgo  bhayakaro  doso
bhayakaro   moho   .pe.   bhayakarā   kilesā   .   bhayakarassa  rāgassa
pahīnattā    .pe.   bhayakarānaṃ   kilesānaṃ   pahīnattā   sabbattha   khemaṃ
passati     sabbattha     abhayaṃ    passati    sabbattha    anītikaṃ    passati
@Footnote: 1 Yu. vihareyyāti.
Sabbattha    anupaddavaṃ    passati   sabbattha   anupasaggaṃ   passati   sabbattha
passaddhaṃ 1- passatīti khemaṃ passati sabbadhi. Tenāha bhagavā
                anejassa vijānato         natthi kāci nisaṅkhiti
                virato so viyārambhā       khemaṃ passati sabbadhīti.
     [877] Na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
     [878]  Na  samesu  na  omesu na ussesu vadate munīti [2]- monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   saṅgajālamaticca  so
munīti   .   muni   seyyohamasmīti   vā  sadisohamasmīti  vā  hīnohamasmīti
vā  na  vadati  na  katheti  na  bhaṇati  na  dīpayati  na voharatīti na samesu na
omesu na ussesu vadate muni.
     [879]  Santo  so  vītamaccharoti  santoti  rāgassa  santattā 3-
santo   dosassa   mohassa   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā     vūpasamitattā     vijjhātattā     nibbutattā     vigatattā
paṭippassaddhattā   santo   upasanto   vūpasanto  nibbuto  paṭippassaddhoti
santo   so   .  vītamaccharoti  pañca  macchariyāni  āvāsamacchariyaṃ  .pe.
Gāho   idaṃ   vuccati   macchariyaṃ   .  yassetaṃ  macchariyaṃ  pahīnaṃ  samucchinnaṃ
vūpasantaṃ     paṭippassaddhaṃ    abhabbuppattikaṃ    ñāṇagginā    daḍḍhaṃ    so
vuccati   vītamaccharo   vigatamaccharo  cattamaccharo  vantamaccharo  muttamaccharo
pahīnamaccharo paṭinissaṭṭhamaccharoti santo so vītamaccharo.
@Footnote: 1 Ma. anupasaṭṭhattaṃ. 2 Ma. munīti. 3 Po. Ma. samitattā.
     [880]  Nādeti  na  nirassatīti  bhagavāti  nādetīti rūpaṃ nādeti 1-
nādiyati    na    upādiyati   na   gaṇhāti   na   parāmasati   nābhinivisati
vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ    gatiṃ    upapattiṃ    paṭisandhiṃ
bhavaṃ   saṃsāraṃ   vaṭṭaṃ   nādeti  2-  nādiyati  na  upādiyati  na  gaṇhāti
na   parāmasati   nābhinivisatīti   nādeti   .   na   nirassatīti   rūpaṃ   na
pajahati   na   vinodeti   na   byantīkaroti   na   anabhāvaṅgameti  vedanaṃ
saññaṃ     saṅkhāre     viññāṇaṃ     gatiṃ    upapattiṃ    paṭisandhiṃ    bhavaṃ
saṃsāraṃ    vaṭṭaṃ    na   pajahati   na   vinodeti   na   byantīkaroti   na
anabhāvaṅgametīti    na   nirassati   .   bhagavāti   gāravādhivacanaṃ   .pe.
Sacchikā paññatti yadidaṃ bhagavāti. Tenāha bhagavā
                na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
            Paṇṇarasamo attadaṇḍasuttaniddeso niṭṭhito.
                           --------------------
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 29 page 488-543. https://84000.org/tipitaka/read/roman_read.php?B=29&A=9863              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=9863              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=788&items=93              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=788              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]