ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page68.

Pattavaggassa dutiyasikkhāpadaṃ [102] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccolā 1- lūkhacīvarā . upāsakā tā bhikkhuniyo passitvā imā bhikkhuniyo vattasampannā iriyāpathasampannā duccolā lūkhacīvarā imā bhikkhuniyo acchinnā bhavissantīti bhikkhunīsaṅghassa akālacīvaraṃ adaṃsu. {102.1} Thullanandā bhikkhunī amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesi . upāsakā tā bhikkhuniyo passitvā etadavocuṃ apayyāhi cīvaraṃ laddhanti . na mayaṃ āvuso cīvaraṃ labhāma ayyā thullanandā amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesīti . upāsakā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatīti . assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatīti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira @Footnote: 1 Ma. duccoḷā evaṃ. sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page69.

Bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpetīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {102.2} yā pana bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeyya nissaggiyaṃ pācittiyanti. [103] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . akālacīvaraṃ nāma anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma . Kālacīvaranti 2- adhiṭṭhahitvā bhājāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me ayye akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [104] Akālacīvare akālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . akālacīvare vematikā @Footnote: 1 Ma. Yu. bhājāpesīti. 2 Po. Ma. akālacīvaraṃ kālacīvarantīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page70.

Kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . [1]- akālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . [2]- kālacīvare akālacīvarasaññā āpatti dukkaṭassa . kālacīvare vematikā āpatti dukkaṭassa . Kālacīvare kālacīvarasaññā anāpatti. [105] Anāpatti akālacīvaraṃ akālacīvarasaññā bhājāpeti kālacīvaraṃ kālacīvarasaññā bhājāpeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 68-70. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1335&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1335&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=102&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=102              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11138              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11138              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]