ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                       Pattavaggassa tatiyasikkhāpadaṃ
     [106]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   aññatarāya   3-   bhikkhuniyā   saddhiṃ   cīvaraṃ  parivaṭṭetvā  4-
paribhuñjati  .  athakho  sā  bhikkhunī  taṃ  cīvaraṃ  saṅgharitvā  5-  nikkhipi .
Thullanandā   bhikkhunī   taṃ   bhikkhuniṃ   etadavoca   yante   ayye   mayā
saddhiṃ   cīvaraṃ   parivaṭṭitaṃ   kahaṃ   taṃ   cīvaranti   .  athakho  sā  bhikkhunī
taṃ   cīvaraṃ   nīharitvā   thullanandāya   bhikkhuniyā  dassesi  .  thullanandā
@Footnote: 1 Ma. Yu. akālacīvare vematikā ... bhājāpeti, āpatti dukkaṭassa.
@2 akālacīvare kālacīvarasaññā ... bhājāpeti, āpatti dukkaṭassāti dissati.
@3 Ma. Yu. aññatarissā. 4 sabbattha parivattetvāti dissati.
@5 Ma. Yu. saṃharitvā.
Bhikkhunī  taṃ  bhikkhuniṃ  etadavoca  handayye  tuyhaṃ  cīvaraṃ  āhara  metaṃ cīvaraṃ
yaṃ   tuyhaṃ   tuyhamevetaṃ   yaṃ   mayhaṃ   mayhamevetaṃ   āhara  metaṃ  sakaṃ
paccāharāti   acchindi   .   athakho   sā   bhikkhunī   bhikkhunīnaṃ  etamatthaṃ
ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  ayyā  thullanandā  bhikkhuniyā  1-
saddhiṃ cīvaraṃ parivaṭṭetvā acchindissatīti.
     {106.1}  Athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ.
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ kira bhikkhave thullanandā
bhikkhunī   bhikkhuniyā   saddhiṃ   cīvaraṃ   parivaṭṭetvā   acchindatīti  .  saccaṃ
bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā
bhikkhunī     bhikkhuniyā     saddhiṃ    cīvaraṃ    parivaṭṭetvā    acchindissati
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {106.2}  yā  pana  bhikkhunī  bhikkhuniyā  saddhiṃ  cīvaraṃ  parivaṭṭetvā
sā  pacchā  evaṃ  vadeyya  handayye tuyhaṃ cīvaraṃ āhara metaṃ cīvaraṃ yaṃ tuyhaṃ
tuyhamevetaṃ   yaṃ   mayhaṃ   mayhamevetaṃ   āhara  metaṃ  sakaṃ  paccāharāti
acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti.
     [107]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  bhikkhuniyā  saddhinti  aññāya
bhikkhuniyā   saddhiṃ   .   cīvaraṃ   nāma   channaṃ   cīvarānaṃ   aññataraṃ  cīvaraṃ
@Footnote: 1 Ma. thullanandā bhikkhunīti ime pāṭhā dissanti.
Vikappanupagaṃ   pacchimaṃ   .   parivaṭṭetvāti  parittena  vā  vipulaṃ  vipulena
vā   parittaṃ   parivaṭṭetvā   1-   .   acchindeyyāti  sayaṃ  acchindati
nissaggiyaṃ   hoti   2-  .  acchindāpeyyāti  aññaṃ  āṇāpeti  āpatti
dukkaṭassa    sakiṃ    āṇattā    bahukaṃpi    acchindati   nissaggiyaṃ   hoti
nissajjitabbaṃ    saṅghassa   vā   gaṇassa   vā   ekabhikkhuniyā   vā  .
Evañca   pana   bhikkhave   nissajjitabbaṃ   .pe.  idaṃ  me  ayye  cīvaraṃ
bhikkhuniyā     saddhiṃ     parivaṭṭetvā    acchinnaṃ    nissaggiyaṃ    imāhaṃ
saṅghassa   nissajjāmīti   .pe.   dadeyyāti   .pe.  dadeyyanti  .pe.
Ayyāya dammīti.
     [108]    Upasampannāya   upasampannasaññā   cīvaraṃ   parivaṭṭetvā
acchindati  vā  acchindāpeti  vā  nissaggiyaṃ  pācittiyaṃ  .  upasampannāya
vematikā   cīvaraṃ   parivaṭṭetvā   acchindati   vā   acchindāpeti   vā
nissaggiyaṃ      pācittiyaṃ     .     upasampannāya     anupasampannasaññā
cīvaraṃ     parivaṭṭetvā     acchindati     vā     acchindāpeti    vā
nissaggiyaṃ   pācittiyaṃ   .   aññaṃ   parikkhāraṃ   parivaṭṭetvā   acchindati
vā    acchindāpeti    vā   āpatti   dukkaṭassa   .   anupasampannāya
saddhiṃ   cīvaraṃ   vā   aññaṃ  vā  parikkhāraṃ  parivaṭṭetvā  acchindati  vā
acchindāpeti     vā     āpatti    dukkaṭassa    .    anupasampannāya
upasampannasaññā    āpatti   dukkaṭassa   .   anupasampannāya   vematikā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 sabbattha nissaggiyaṃ pācittiyanti dissati.
Āpatti      dukkaṭassa     .     anupasampannāya     anupasampannasaññā
āpatti dukkaṭassa.
     [109]  Anāpatti  sā  vā  deti  tassā vā vissāsentī gaṇhāti
ummattikāya ādikammikāyāti.
                                          -------



             The Pali Tipitaka in Roman Character Volume 3 page 70-73. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1384              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1384              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=106&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11147              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]