ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Pattavaggassa sattamasikkhāpadaṃ
     [122]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  upāsakā
bhikkhunīsaṅghassa   cīvaratthāya   chandakaṃ   saṅgharitvā  aññatarassa  pāvārikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ
amukassa  ayye  pāvārikassa  ghare  cīvaratthāya  parikkhāro nikkhitto tato
cīvaraṃ  āharāpetvā  bhājethāti  .  bhikkhuniyo  tena ca parikkhārena sayaṃpi
yācitvā   bhesajjaṃ   cetāpetvā   paribhuñjiṃsu   .  upāsakā  jānitvā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpessantīti.
     {122.1} Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena  parikkhārena
aññuddisikena   saṅghikena   saññācikena   aññaṃ   cetāpessantīti  .pe.
Saccaṃ   kira  bhikkhave  bhikkhuniyo  aññadatthikena  parikkhārena  aññuddisikena
saṅghikena   saññācikena   aññaṃ   cetāpentīti   .   saccaṃ  bhagavāti .

--------------------------------------------------------------------------------------------- page81.

Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {122.2} yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [123] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena . saṅghikenāti saṅghassatthāya na gaṇassa na ekabhikkhuniyā . saññācikenāti sayaṃ yācitvā . aññaṃ cetāpeyyāti yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [124] Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike anaññadatthikasaññā aññaṃ

--------------------------------------------------------------------------------------------- page82.

Cetāpeti nissaggiyaṃ pācittiyaṃ . nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ . anaññadatthike aññadatthikasaññā āpatti dukkaṭassa . anaññasadatthike vematikā āpatti dukkaṭassa . Anaññadatthike anaññadatthikasaññā anāpatti. [125] Anāpatti sesakaṃ upaneti sāmike apaloketvā upaneti āpadāsu ummattikāya ādikammikāyāti. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 80-82. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1583&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1583&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=122&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11187              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11187              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]