ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Pattavaggassa dasamasikkhāpadaṃ
     [134]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ .
Bahū   manussā   thullanandaṃ   bhikkhuniṃ   payirūpāsanti   .   tena  kho  pana

--------------------------------------------------------------------------------------------- page87.

Samayena thullanandāya bhikkhuniyā pariveṇaṃ udrīyati . manussā thullanandaṃ bhikkhuniṃ etadavocuṃ kissidaṃ te 1- ayye pariveṇaṃ udrīyatīti. Natthāvuso dāyakā natthi kārakāti . athakho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṅgharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu . thullanandā bhikkhunī tena ca parikkhārena sayaṃpi yācitvā bhesajjaṃ cetāpetvā paribhuñji. {134.1} Manussā jānitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpetīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {134.2} yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [135] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññadatthikena parikkhārena @Footnote: 1 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page88.

Aññuddisikenāti aññassatthāya dinnena . puggalikenāti 1- ekabhikkhuniyā atthāya na saṅghassa na gaṇassa . saññācikenāti sayaṃ yācitvā . aññaṃ cetāpeyyāti yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [136] Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ . anaññadatthike aññadatthikasaññā āpatti dukkaṭassa . anaññadatthike vematikā āpatti dukkaṭassa . Anaññadatthike anaññadatthikasaññā anāpatti. [137] Anāpatti sesakaṃ upaneti sāmike apaloketvā upaneti āpadāsu ummattikāya ādikammikāyāti. ---------- @Footnote: 1 Ma. Yu. ekāya bhikkhuniyā na saṅghassāti dissati.


             The Pali Tipitaka in Roman Character Volume 3 page 86-88. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1720&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1720&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=134&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11195              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11195              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]