ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Lasuṇavaggassa aṭṭhamasikkhāpadaṃ
     [175]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo    nibbiṭṭharājabhaṭo    taññeva    bhaṭapathaṃ   yācissāmīti   sīsaṃ
@Footnote: 1 Ma. Yu. viññāpetvā. 2 Ma. Yu. koṭṭitvā.

--------------------------------------------------------------------------------------------- page106.

Nahāyitvā bhikkhunūpassayaṃ nissāya rājakulaṃ gacchati. {175.1} Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuḍḍe chaḍḍentī tassa brāhmaṇassa matthake āsumbhi . athakho so brāhmaṇo ujjhāyati khīyati vipāceti assamaṇiyo imā muṇḍā bandhakiniyo kathaṃ hi nāma gūthakaṭāhaṃ matthake āsumbhissanti imāsaṃ upassayaṃ jhāpessāmīti ummukaṃ gahetvā upassayaṃ pavisati . aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ 1- gahetvā upassayaṃ pavisantaṃ disvāna taṃ brāhmaṇaṃ etadavoca kissa tvaṃ bho ummukaṃ gahetvā upassayaṃ pavisasīti . imā bhomaṃ 2- muṇḍā bandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu imāsaṃ upassayaṃ jhāpessāmīti . gaccha bho [3]- maṅgalaṃ etaṃ sahassaṃ lacchasi tañca bhaṭapathanti . Athakho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañca bhaṭapathaṃ. {175.2} Athakho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etamatthaṃ ārocetvā paribhāsi . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo uccāraṃ tirokuḍḍe chaḍḍessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo uccāraṃ tirokuḍḍe chaḍḍentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo uccāraṃ tirokuḍḍe chaḍḍessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana @Footnote: 1 Ma. ummukkaṃ. 2 Ma. Yu. imā maṃ bho. 3 Ma. Yu. etthantare brāhmaṇaiti @dissati.

--------------------------------------------------------------------------------------------- page107.

Bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {175.3} yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā pācittiyanti. [176] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ attha adhippetā bhikkhunīti . uccāro nāma gūtho vuccati . Passāvo nāma muttaṃ vuccati . saṅkāraṃ nāma kacavaraṃ vuccati . Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā vuccati 1-. Kuḍḍo nāma tayo kuḍḍā iṭṭhakākuḍḍo silākuḍḍo dārukuḍḍo . Pākāro nāma tayo pākārā iṭṭhakāpākāro silāpākāro dārupākāro . tirokuḍḍeti kuḍḍassa parato . tiropākāreti pākārassa parato . chaḍḍeyyāti sayaṃ chaḍḍeti āpatti pācittiyassa. Chaḍḍāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa sakiṃ āṇattā bahukaṃpi chaḍḍeti āpatti pācittiyassa. [177] Anāpatti oloketvā chaḍḍeti avalañje chaḍḍeti ummattikāya ādikammikāyāti. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 105-107. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2097&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2097&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=175&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=175              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11335              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11335              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]