ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Lasuṇavaggassa navamasikkhāpadaṃ
     [178]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
@Footnote: 1 Ma. Yu. potthakesu na dissatāyaṃ pāṭho.

--------------------------------------------------------------------------------------------- page108.

Anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakkhettaṃ hoti . bhikkhuniyo uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi khette chaḍḍenti. {178.1} Athakho so brāhmaṇo ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo amhākaṃ yavakkhettaṃ dūsessantīti . assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa . Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi harite chaḍḍessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi harite chaḍḍentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi harite chaḍḍessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {178.2} yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā pācittiyanti. [179] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati . saṅkāraṃ nāma kacavaraṃ vuccati . Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā vuccati 1-. Haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ upabhogaparibhogaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page109.

Ropimaṃ . chaḍḍeyyāti sayaṃ chaḍḍeti āpatti pācittiyassa . Chaḍḍāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa sakiṃ āṇattā bahukaṃpi chaḍḍeti āpatti pācittiyassa. [180] Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa . harite vematikā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa . harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa . aharite haritasaññā āpatti dukkaṭassa . aharite vematikā āpatti dukkaṭassa . aharite aharitasaññā anāpatti. [181] Anāpatti oloketvā chaḍḍeti khettamariyāde chaḍḍeti sāmike āpucchā 1- apaloketvā chaḍḍeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 107-109. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2141&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2141&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=178&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11349              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]