ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa paṭhamasikkhāpadaṃ
     [185]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsiniyā   bhikkhuniyā   1-  ñātako  puriso  gāmakā
sāvatthiṃ   agamāsi   kenacideva  karaṇīyena  .  athakho  sā  bhikkhunī  tena
purisena    saddhiṃ    rattandhakāre   appadīpe   ekenekā   santiṭṭhatipi
sallapatipi   .   yā   tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhunī  rattandhakāre  appadīpe
purisena    saddhiṃ    ekenekā   santiṭṭhissatipi   sallapissatipīti   .pe.
Saccaṃ   kira   bhikkhave   bhikkhunī   rattandhakāre  appadīpe  purisena  saddhiṃ
ekenekā   santiṭṭhatipi   sallapatipīti   .   saccaṃ   bhagavāti  .  vigarahi
buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhunī  rattandhakāre  appadīpe
purisena   saddhiṃ   ekenekā  santiṭṭhissatipi  sallapissatipi  netaṃ  bhikkhave
@Footnote: 1 Ma. Yu. antevāsibhikkhuniyā.

--------------------------------------------------------------------------------------------- page112.

Appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {185.1} yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā pācittiyanti. [186] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . rattandhakāreti oggate suriye. Appadīpeti anāloke . puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ . Saddhinti ekato . ekenekāti puriso ceva hoti bhikkhunī ca . Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati āpatti pācittiyassa . Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa . hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa . yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa. [187] Anāpatti yā kāci 1- viññū dutiyā 2- hoti arahopekkhā aññāvihitā santiṭṭhati vā sallapati vā ummattikāya ādikammikāyāti @Footnote: 1 Ma. Yu. yo koci. 2 dutiyo.


             The Pali Tipitaka in Roman Character Volume 3 page 111-112. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2212&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2212&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=185&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=185              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11393              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]