ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa navamasikkhāpadaṃ
     [213]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
attano     bhaṇḍakaṃ    apassantiyo    caṇḍakāliṃ    bhikkhuniṃ    etadavocuṃ
apayye    amhākaṃ    bhaṇḍakaṃ    passeyyāsīti   .   caṇḍakālī   bhikkhunī
ujjhāyati     khīyati    vipāceti    ahameva    nūna    corī    ahameva
@Footnote: 1 Ma. Yu. uggahitena.
Nūnālajjinī   yā   ayyā   1-   attano  bhaṇḍakaṃ  apassantiyo  tā  maṃ
evamāhaṃsu    apayye    amhākaṃ    bhaṇḍakaṃ   passeyyāsīti   sacāhayye
tumhākaṃ    bhaṇḍakaṃ    gaṇhāmi    assamaṇī   homi   brahmacariyā   cavāmi
nirayaṃ  upapajjāmi  yā  pana  maṃ  abhūtena  evamāha  sāpi  assamaṇī  hotu
brahmacariyā cavatu nirayaṃ upapajjatūti.
     {213.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  ayyā  caṇḍakālī  attānaṃpi  paraṃpi
nirayenapi   brahmacariyenapi   abhisapissatīti   .pe.   saccaṃ   kira  bhikkhave
caṇḍakālī    bhikkhunī    attānaṃpi    paraṃpi    nirayenapi    brahmacariyenapi
abhisapatīti  .  saccaṃ  bhagavāti  .  vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave
caṇḍakālī    bhikkhunī    attānaṃpi    paraṃpi    nirayenapi    brahmacariyenapi
abhisapissati    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {213.2}  yā  pana  bhikkhunī  attānaṃ  vā  paraṃ  vā  nirayena vā
brahmacariyena vā abhisapeyya pācittiyanti.
     [214]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe  adhippetā  bhikkhunīti  .  attānanti  paccattaṃ  .  paranti
upasampannaṃ    nirayena    vā   brahmacariyena   vā   abhisapati   āpatti
pācittiyassa.
     [215]     Upasampannāya     upasampannasaññā    nirayena    vā
@Footnote: 1 Ma. ayyāyo.
Brahmacariyena   vā   abhisapati   āpatti   pācittiyassa  .  upasampannāya
vematikā    nirayena    vā    brahmacariyena   vā   abhisapati   āpatti
pācittiyassa    .    upasampannāya    anupasampannasaññā   nirayena   vā
brahmacariyena   vā   abhisapati  āpatti  pācittiyassa  .  tiracchānayoniyā
vā  pittivisayena  vā  manussadobhaggena  vā  abhisapati āpatti dukkaṭassa.
Anupasampannaṃ    abhisapati    āpatti    dukkaṭassa    .    anupasampannāya
upasampannasaññā    āpatti   dukkaṭassa   .   anupasampannāya   vematikā
āpatti    dukkaṭassa   .   anupasampannāya   anupasampannasaññā   āpatti
dukkaṭassa.
     [216]     Anāpatti     atthapurekkhārāya     dhammapurekkhārāya
anusāsanīpurekkhārāya ummattikāya ādikammikāyāti.
                                  -------



             The Pali Tipitaka in Roman Character Volume 3 page 126-128. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2525              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2525              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=213&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=213              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11435              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]