ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa navamasikkhāpadaṃ
     [213]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
attano     bhaṇḍakaṃ    apassantiyo    caṇḍakāliṃ    bhikkhuniṃ    etadavocuṃ
apayye    amhākaṃ    bhaṇḍakaṃ    passeyyāsīti   .   caṇḍakālī   bhikkhunī
ujjhāyati     khīyati    vipāceti    ahameva    nūna    corī    ahameva
@Footnote: 1 Ma. Yu. uggahitena.

--------------------------------------------------------------------------------------------- page127.

Nūnālajjinī yā ayyā 1- attano bhaṇḍakaṃ apassantiyo tā maṃ evamāhaṃsu apayye amhākaṃ bhaṇḍakaṃ passeyyāsīti sacāhayye tumhākaṃ bhaṇḍakaṃ gaṇhāmi assamaṇī homi brahmacariyā cavāmi nirayaṃ upapajjāmi yā pana maṃ abhūtena evamāha sāpi assamaṇī hotu brahmacariyā cavatu nirayaṃ upapajjatūti. {213.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā caṇḍakālī attānaṃpi paraṃpi nirayenapi brahmacariyenapi abhisapissatīti .pe. saccaṃ kira bhikkhave caṇḍakālī bhikkhunī attānaṃpi paraṃpi nirayenapi brahmacariyenapi abhisapatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave caṇḍakālī bhikkhunī attānaṃpi paraṃpi nirayenapi brahmacariyenapi abhisapissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {213.2} yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya pācittiyanti. [214] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . attānanti paccattaṃ . paranti upasampannaṃ nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa. [215] Upasampannāya upasampannasaññā nirayena vā @Footnote: 1 Ma. ayyāyo.

--------------------------------------------------------------------------------------------- page128.

Brahmacariyena vā abhisapati āpatti pācittiyassa . upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa . upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa . tiracchānayoniyā vā pittivisayena vā manussadobhaggena vā abhisapati āpatti dukkaṭassa. Anupasampannaṃ abhisapati āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [216] Anāpatti atthapurekkhārāya dhammapurekkhārāya anusāsanīpurekkhārāya ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 126-128. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2525&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2525&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=213&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=213              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11435              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]