ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa paṭhamasikkhāpadaṃ
     [220]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   aciravatiyā   nadiyā   vesiyāhi   saddhiṃ   naggā   ekatitthe
nahāyanti  .  vesiyā  tā  bhikkhuniyo  upphaṇḍesuṃ  1-  kinnu  kho  nāma
ayye   tumhākaṃ   daharānaṃ   brahmacariyaṃ   ciṇṇena   nanu   nāma  kāmā
@Footnote: 1 Ma. Yu. uppaṇḍesuṃ.
Paribhuñjitabbā    yathā   jiṇṇā   bhavissatha   tadā   brahmacariyaṃ   carissatha
evaṃ   tumhākaṃ   ubho   atthā   pariggahitā   bhavissantīti  .  bhikkhuniyo
vesiyāhi   upphaṇḍiyamānā   maṅkū   ahesuṃ   .   athakho  tā  bhikkhuniyo
upassayaṃ   gantvā   bhikkhunīnaṃ  etamatthaṃ  ārocesuṃ  .  bhikkhuniyo  bhikkhūnaṃ
etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ . Athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   tenahi   bhikkhave   bhikkhunīnaṃ   sikkhāpadaṃ  paññāpessāmi  dasa
atthavase    paṭicca    saṅghasuṭṭhutāya   .pe.   vinayānuggahāya   evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {220.1} yā pana bhikkhunī naggā nahāyeyya pācittiyanti.
     [221]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti   .  naggā  nahāyeyyāti  anivatthā  vā
apārutā   vā   nahāyati   payoge   dukkaṭaṃ  nahānapariyosāne  āpatti
pācittiyassa.
     [222]   Anāpatti   acchinnacīvarikāya   vā   naṭṭhacīvarikāya   vā
āpadāsu ummattikāya ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 129-130. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2587              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2587              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=220&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=220              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11455              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11455              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]