ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa tatiyasikkhāpadaṃ
     [227]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  aññatarissā
bhikkhuniyā   mahagghe   cīvaradusse   cīvaraṃ   dukkataṃ   hoti   dussibbitaṃ .
Thullanandā   bhikkhunī   taṃ   bhikkhuniṃ   etadavoca   sundaraṃ   kho   idante
ayye   cīvaradussaṃ   cīvarañca   kho   dukkataṃ   dussibbitanti  .  visibbemi
ayye   sibbessasīti   .   āmayye   sibbessāmīti   .   athakho  sā
bhikkhunī   taṃ   cīvaraṃ   visibbetvā   thullanandāya   bhikkhuniyā   adāsi .
Thullanandā   bhikkhunī   sibbessāmi   sibbessāmīti   neva   sibbeti   na

--------------------------------------------------------------------------------------------- page133.

Sibbāpanāya ussukkaṃ karoti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati na sibbāpanāya ussukkaṃ karissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbati 1- na sibbāpanāya ussukkaṃ karotīti . Saccaṃ bhagavāti. {227.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati na sibbāpanāya ussukkaṃ karissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {227.2} yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā pācittiyanti. [228] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ . Visibbetvāti sayaṃ visibbetvā . visibbāpetvāti aññaṃ visibbāpetvā . sā pacchā anantarāyikinīti asati antarāye . Neva sibbeyyāti na sayaṃ sibbeyya . na sibbāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya . aññatra catūhapañcāhāti @Footnote: 1 Ma. Yu. sibbeti.

--------------------------------------------------------------------------------------------- page134.

Ṭhapetvā catūhapañcāhaṃ . neva sibbissāmi na sibbāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [229] Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa . upasampannāya vematikā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa . upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa. {229.1} Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti dukkaṭassa . Anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page135.

[230] Anāpatti sati antarāye pariyesitvā na labhati karontī catūhapañcāhaṃ atikkāmeti gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 132-135. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2646&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2646&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=227&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=227              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11469              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11469              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]