ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Tuvaṭṭavaggassa dutiyasikkhāpadaṃ
     [261]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
dve   ekattharaṇapāpuraṇā   1-   tuvaṭṭenti   .  manussā  vihāracārikaṃ
āhiṇḍantā   passitvā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhuniyo     dve    ekattharaṇapāpuraṇā    tuvaṭṭessanti    seyyathāpi
gihiniyo   kāmabhoginiyoti   .   assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhuniyo    dve   ekattharaṇapāpuraṇā   tuvaṭṭessantīti   .pe.   saccaṃ
kira   bhikkhave   bhikkhuniyo   dve   ekattharaṇapāpuraṇā   tuvaṭṭentīti .
@Footnote: 1 Ma. Yu. ekattharaṇapāvuraṇā.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave bhikkhuniyo
dve   ekattharaṇapāpuraṇā   tuvaṭṭessanti   netaṃ   bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {261.1}  yā  pana  bhikkhuniyo  dve ekattharaṇapāpuraṇā tuvaṭṭeyyuṃ
pācittiyanti.
     [262]  Yā  panāti  yā  yādisā .pe. Bhikkhuniyoti upasampannāyo
vuccanti  .  dve  ekattharaṇapāpuraṇā  tuvaṭṭeyyunti  taññeva  attharitvā
taññeva pārupanti āpatti pācittiyassa.
     [263]   Ekattharaṇapāpuraṇe   ekattharaṇapāpuraṇasaññā   tuvaṭṭenti
āpatti   pācittiyassa   .   ekattharaṇapāpuraṇe   vematikā   tuvaṭṭenti
āpatti   pācittiyassa   .   ekattharaṇapāpuraṇe   nānattharaṇapāpuraṇasaññā
tuvaṭṭenti āpatti pācittiyassa.
     {263.1}  Ekattharaṇe  nānāpāpuraṇe  1-  āpatti  dukkaṭassa.
Nānattharaṇe  ekapāpuraṇe  2-  āpatti  dukkaṭassa . Nānattharaṇapāpuraṇe
ekattharaṇapāpuraṇasaññā    āpatti    dukkaṭassa   .   nānattharaṇapāpuraṇe
vematikā   āpatti  dukkaṭassa  .  nānattharaṇapāpuraṇe  nānattharaṇapāpuraṇa-
saññā anāpatti.
     [264]  Anāpatti  vatthānaṃ  3-  dassetvā  nipajjanti ummattikānaṃ
ādikammikānanti.
@Footnote: 1 Ma. Yu. nānāpāvuraṇasaññā. 2 Ma. ekapāvuraṇasaññā. Yu.
@ekattharaṇāpāvuraṇasaññā. 3 Yu. vavatthānaṃ.



             The Pali Tipitaka in Roman Character Volume 3 page 148-149. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2974              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2974              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=261&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=261              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11540              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11540              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]