ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page150.

Tuvaṭṭavaggassa tatiyasikkhāpadaṃ [265] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ . bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā . manussā ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti . thullanandā bhikkhunī issāpakatā imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantīti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti uddisatipi uddisāpetipi sajjhāyampi karoti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti. Saccaṃ bhagavāti. {265.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati netaṃ bhikkhave appasannānaṃ

--------------------------------------------------------------------------------------------- page151.

Vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {265.2} yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya pācittiyanti. [266] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā . Sañciccāti jānantī sañjānantī cecca abhivitaritvā vītikkamo . Aphāsuṃ kareyyāti iminā imissā aphāsuṃ bhavissatīti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti āpatti pācittiyassa. [267] Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti āpatti pācittiyassa . upasampannāya vematikā sañcicca aphāsuṃ karoti āpatti pācittiyassa . upasampannāya anupasampannasaññā sañcicca aphāsuṃ karoti āpatti pācittiyassa . anupasampannāya 1- upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [268] Anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti ummattikāya ādikammikāyāti. @Footnote: 1 Ma. Yu. etthantare anupasampannāya sañcicca aphāsuṃ karoti āpatti dukkaṭassa iti @ime pāṭhā dissanti.


             The Pali Tipitaka in Roman Character Volume 3 page 150-151. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3008&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3008&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=265&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=265              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11548              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11548              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]