ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page19.

Catutthapārājikaṃ [26] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo [1]- avassutassa purisapuggalassa hatthagahaṇaṃpi sādiyanti saṅghāṭikaṇṇagahaṇaṃpi sādiyanti santiṭṭhantipi sallapantipi saṅketaṃpi gacchanti purisassapi abbhāgamanaṃ sādiyanti channaṃpi anupavisanti kāyaṃpi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya. {26.1} Yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇaṃpi sādiyissanti saṅghāṭikaṇṇagahaṇaṃpi sādiyissanti santiṭṭhissantipi 2- sallapissantipi saṅketaṃpi gacchissanti purisassapi abbhāgamanaṃ sādiyissanti channaṃpi anupavisissanti kāyaṃpi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāyāti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇaṃpi sādiyanti saṅghāṭikaṇṇagahaṇaṃpi sādiyanti santiṭṭhantipi sallapantipi saṅketaṃpi gacchanti purisassapi abbhāgamanaṃ sādiyanti channaṃpi anupavisanti kāyaṃpi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāyāti . saccaṃ bhagavāti . @Footnote: 1 Ma. avassutā . 2 saṇṭhassantipīti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page20.

Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇaṃpi sādiyissanti saṅghāṭikaṇṇagahaṇaṃpi sādiyissanti santiṭṭhissantipi sallapissantipi saṅketaṃpi gacchanti purisassapi abbhāgamanaṃ sādiyissanti channaṃpi anupavisissanti kāyaṃpi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāya netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {26.2} yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaṃ vā sādiyeyya saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṅketaṃ vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya channaṃ vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukāti. [27] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . avassutā nāma sārattā apekkhavatī 1- paṭibaddhacittā . avassuto nāma sāratto apekkhavā paṭibaddhacitto . purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ . @Footnote: 1 Ma. Yu. apekkhavā.

--------------------------------------------------------------------------------------------- page21.

Hatthagahaṇaṃ vā sādiyeyyāti hattho nāma kappuraṃ upādāya yāva agganakhā . etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa . Saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyyāti etassa asaddhammassa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati āpatti thullaccayassa. {27.1} Santiṭṭheyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse tiṭṭhati āpatti thullaccayassa . sallapeyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā sallapati āpatti thullaccayassa . saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena itthannāmaṃ okāsaṃ āgacchāti vuttā gacchati pade pade āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa . purisassa vā abbhāgamanaṃ sādiyeyyāti etassa asaddhammassa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati āpatti dukkaṭassa hatthapāsaṃ okkantamatte āpatti thullaccayassa . channaṃ vā anupaviseyyāti etassa asaddhammassa paṭisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa . kāyaṃ vā tadatthāya upasaṃhareyyāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati āpatti thullaccayassa. [28] Ayampīti purimāyo upādāya vuccati . pārājikā hotīti

--------------------------------------------------------------------------------------------- page22.

Seyyathāpi nāma tālo matthakacchinno abhabbo punaviruḷhiyā evameva bhikkhunī aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti . asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti. [29] Anāpatti asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Catutthapārājikaṃ niṭṭhitaṃ. --------- [30] Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājikā hoti asaṃvāsā . Tatthayyāyo pucchāmi kaccittha parisuddhā . dutiyampi pucchāmi kaccittha parisuddhā . tatiyampi pucchāmi kaccittha parisuddhā . Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti. Pārājikakaṇḍaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 3 page 19-22. https://84000.org/tipitaka/read/roman_read.php?B=3&A=340&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=340&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=26&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10810              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10810              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]