ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa chaṭṭhasikkhāpadaṃ
     [311]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī      naṭānaṃpi      naṭakānaṃpi     laṅghikānaṃpi     sokajjhāyikānaṃpi
kumbhathūnikānaṃpi   sahatthā   khādanīyaṃ   bhojanīyaṃ   deti  mayhaṃ  parisati  vaṇṇaṃ
bhāsathāti   .   naṭāpi   naṭakāpi  laṅghikāpi  sokajjhāyikāpi  kumbhathūnikāpi
thullanandāya   bhikkhuniyā   parisati   vaṇṇaṃ   bhāsanti   ayyā   thullanandā
bahussutā    bhāṇikā    visāradā   paṭṭhā   dhammiṃ   kathaṃ   kātuṃ   detha
ayyāya   karotha   ayyāyāti  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
āgārikassa   sahatthā   khādanīyaṃ   bhojanīyaṃ   dassatīti  .pe.  saccaṃ  kira
bhikkhave     thullanandā    bhikkhunī    āgārikassa    sahatthā    khādanīyaṃ
bhojanīyaṃ detīti. Saccaṃ bhagavāti.
     {311.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   āgārikassa   sahatthā  khādanīyaṃ  bhojanīyaṃ  dassati  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {311.2}   yā   pana   bhikkhunī   āgārikassa  vā  paribbājakassa
vā   paribbājikāya   vā  sahatthā  khādanīyaṃ  vā  bhojanīyaṃ  vā  dadeyya
pācittiyanti.
     [312]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  āgāriko  nāma  yo  koci
agāraṃ    ajjhāvasati   .   paribbājako   nāma   bhikkhuñca   sāmaṇerañca
ṭhapetvā   yo   koci   paribbājakasamāpanno   .   paribbājikā   nāma
bhikkhuniñca     sikkhamānañca     sāmaṇeriñca    ṭhapetvā    yā    kāci
paribbājikasamāpannā   .   khādanīyaṃ  nāma  pañca  bhojanāni  udakadantapoṇaṃ
ṭhapetvā   avasesaṃ   khādanīyaṃ  nāma  .  bhojanīyaṃ  nāma  pañca  bhojanāni
odano   kummāso   sattu   maccho   maṃsaṃ  .  dadeyyāti  kāyena  vā
kāyapaṭibaddhena   vā   nissaggiyena  vā  deti  āpatti  pācittiyassa .
Udakadantapoṇaṃ deti āpatti dukkaṭassa.
     [313]   Anāpatti   dāpeti   na   deti   upanikkhipitvā   deti
Bāhiralepaṃ deti ummattikāya ādikammikāyāti.
                                   -------



             The Pali Tipitaka in Roman Character Volume 3 page 171-173. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3448              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3448              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=311&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=311              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11638              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11638              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]