ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa aṭṭhamasikkhāpadaṃ
     [318]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkāmi  .  tena  kho  pana
samayena    thullanandāya   bhikkhuniyā   āvasatho   dayhati   .   bhikkhuniyo
evamāhaṃsu   handayye   bhaṇḍakaṃ  nīharāmāti  .  ekaccā  evamāhaṃsu  na
mayaṃ   ayye  nīharissāma  yaṅkiñci  naṭṭhaṃ  sabbaṃ  amhe  abhiyuñjissatīti .
Thullanandā     bhikkhunī     punadeva     taṃ     āvasathaṃ    paccāgantvā
bhikkhuniyo   pucchi   apayye   bhaṇḍakaṃ   nīharitthāti   .   na  mayaṃ  ayye
Nīharimhāti   .   thullanandā   bhikkhunī   ujjhāyati   khīyati  vipāceti  kathaṃ
hi nāma bhikkhuniyo āvasathe dayhamāne bhaṇḍakaṃ na nīharissantīti.
     {318.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā thullanandā āvasathaṃ anissajjitvā
cārikaṃ   pakkamissatīti   .pe.   saccaṃ   kira  bhikkhave  thullanandā  bhikkhunī
āvasathaṃ anissajjitvā cārikaṃ pakkamatīti 1-. Saccaṃ bhagavāti.
     {318.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkamissati   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {318.3}   yā   pana   bhikkhunī   āvasathaṃ   anissajjitvā  cārikaṃ
pakkameyya pācittiyanti.
     [319]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  āvasatho  nāma  kavāṭabaddho
vuccati  .  anissajjitvā  cārikaṃ  pakkameyyāti  bhikkhuniyā vā sikkhamānāya
vā   sāmaṇeriyā  vā  anissajjitvā  parikkhittassa  āvasathassa  parikkhepaṃ
atikkamantiyā     2-    āpatti    pācittiyassa    .    aparikkhittassa
āvasathassa upacāraṃ atikkamantiyā āpatti pācittiyassa.
     [320]    Anissajjite    anissajjitasaññā    pakkamati    āpatti
pācittiyassa   anissajjite   vematikā  pakkamati  āpatti  pācittiyassa .
@Footnote: 1 Ma. Yu. pakkāmeti .  2 atikkāmentiyā evaṃ sabbattha ñātabbaṃ.
Anissajjite    nissajjitasaññā    pakkamati    āpatti   pācittiyassa  .
Akavāṭabaddhaṃ     anissajjitvā    pakkamati    āpatti    dukkaṭassa   .
Nissajjite    anissajjitasaññā    āpatti    dukkaṭassa   .   nissajjite
vematikā    āpatti    dukkaṭassa    .    nissajjite    nissajjitasaññā
anāpatti.
     [321]    Anāpatti    nissajjitvā   pakkamati   sati   antarāye
pariyesitvā     na     labhati     gilānāya    āpadāsu    ummattikāya
ādikammikāyāti.
                                  --------



             The Pali Tipitaka in Roman Character Volume 3 page 174-176. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3510              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3510              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=318&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=318              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11650              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11650              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]