ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa paṭhamasikkhāpadaṃ
     [328]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhū   gāmakāvāse   ekacīvarā   cīvarakammaṃ   karonti   .   bhikkhuniyo
anāpucchā  ārāmaṃ  pavisitvā  yena  te  bhikkhū  tenupasaṅkamiṃsu  .  bhikkhū
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhuniyo  anāpucchā
ārāmaṃ    pavisissantīti    .pe.    saccaṃ    kira   bhikkhave   bhikkhuniyo
anāpucchā   ārāmaṃ   pavisantīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā  kathaṃ  hi  nāma  [1]-  bhikkhuniyo  anāpucchā  ārāmaṃ  pavisissanti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {328.1}   yā   pana   bhikkhunī   anāpucchā   ārāmaṃ  paviseyya
pācittiyanti.
     {328.2} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [329]  Tena  kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu.
Bhikkhuniyo   ayyā   pakkantāti  ārāmaṃ  nāgamaṃsu  .  athakho  te  bhikkhū
punadeva   taṃ   āvāsaṃ   paccāgacchiṃsu   .   bhikkhuniyo  ayyā  āgatāti
āpucchā    ārāmaṃ    pavisitvā    yena   te   bhikkhū   tenupasaṅkamiṃsu
upasaṅkamitvā   te  bhikkhū  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā  kho  tā  bhikkhuniyo  te  bhikkhū  etadavocuṃ  kissa  tumhe  bhaginiyo
ārāmaṃ neva sammajjittha na pānīyaṃ paribhojanīyaṃ upaṭṭhapitthāti.
     {329.1}  Bhagavatā  ayyā  sikkhāpadaṃ  paññattaṃ [2]- na anāpucchā
ārāmo   pavisitabboti   tena  mayaṃ  nāgamimhāti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {329.2}  yā  pana  bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya
pācittiyanti.
@Footnote: 1 Ma. Yu. etthantare bhikkhaveti ālapanapadaṃ dissati. 2 hotīti padaṃ dissati.
     {329.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [330]  Tena  kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā
punadeva   taṃ   āvāsaṃ   paccāgacchiṃsu   .  bhikkhuniyo  ayyā  pakkantāti
anāpucchā   ārāmaṃ   pavisiṃsu   .   tāsaṃ   kukkuccaṃ   ahosi   bhagavatā
sikkhāpadaṃ    paññattaṃ    na    santaṃ    bhikkhuṃ    anāpucchā    ārāmo
pavisitabboti   mayaṃ   ca   santaṃ   bhikkhuṃ   anāpucchā   ārāmaṃ  pavisimhā
kacci   nu   kho   mayaṃ   pācittiyaṃ   āpattiṃ   āpannāti   .  bhagavato
etamatthaṃ   ārocesuṃ  .  [1]-  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ
sikkhāpadaṃ uddisantu
     {330.1}   yā  pana  bhikkhunī  jānaṃ  sabhikkhukaṃ  ārāmaṃ  anāpucchā
paviseyya pācittiyanti.
     [331]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  jānaṃ  nāma  sāmaṃ  vā  jānāti
aññe   vā   tassā  ārocenti  te  vā  ārocenti  .  sabhikkhuko
nāma   ārāmo   yattha   bhikkhū   rukkhamūlepi   vasanti   .   anāpucchā
ārāmaṃ  paviseyyāti  bhikkhuṃ  vā  sāmaṇeraṃ  vā  ārāmikaṃ vā anāpucchā
parikkhittassa     ārāmassa     parikkhepaṃ     atikkamantiyā     āpatti
pācittiyassa    .   aparikkhittassa   ārāmassa   upacāraṃ   okkamantiyā
āpatti pācittiyassa.
     [332]  Sabhikkhuke  sabhikkhukasaññā  santaṃ  bhikkhuṃ  anāpucchā  ārāmaṃ
pavisati   āpatti   pācittiyassa   .   sabhikkhuke   vematikā  santaṃ  bhikkhuṃ
@Footnote: 1 Ma. etthantare athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
@katvā bhikkhū āmantesi iti dissati.
Anāpucchā    ārāmaṃ    pavisati    āpatti   dukkaṭassa   .   sabhikkhuke
abhikkhukasaññā   santaṃ   bhikkhuṃ   anāpucchā  ārāmaṃ  pavisati  anāpatti .
Abhikkhuke   sabhikkhukasaññā   āpatti   dukkaṭassa   .  abhikkhuke  vematikā
āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā anāpatti.
     [333]   Anāpatti   santaṃ  bhikkhuṃ  āpucchā  pavisati  asantaṃ  bhikkhuṃ
anāpucchā     pavisati     sīsānulokikā    gacchati    yattha    bhikkhuniyo
sannipatitā    honti    tattha    gacchati    ārāmena    maggo   hoti
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 178-181. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3596              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3596              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=328&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=328              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11668              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11668              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]