ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa dutiyasikkhāpadaṃ
     [334]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmato  upālissa
upajjhāyo   āyasmā   kappitako   susāne  viharati  .  tena  kho  pana
samayena  chabbaggiyānaṃ  bhikkhunīnaṃ  mahattarā  bhikkhunī  kālakatā  1-  hoti.
Chabbaggiyā   bhikkhuniyo   taṃ   bhikkhuniṃ   nīharitvā   āyasmato  kappitakassa
vihārassa  avidūre  taṃ  2-  jhāpetvā  thūpaṃ  katvā  gantvā  tasmiṃ thūpe
rodanti   .  athakho  āyasmā  kappitako  tena  saddena  ubbāḷho  taṃ
thūpaṃ bhinditvā vippakiresi 3-.
     {334.1}     Chabbaggiyā     bhikkhuniyo     iminā    kappitakena
amhākaṃ     ayyāya     thūpo     bhinno    handa    naṃ    ghātemāti
@Footnote: 1 Ma. Yu. kālaṃkatāti dissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pakiresi.
Mantesuṃ    .    aññatarā   bhikkhunī   āyasmato   upālissa   etamatthaṃ
ārocesi   .   āyasmā   upāli   āyasmato   kappitakassa  etamatthaṃ
ārocesi    .   athakho   āyasmā   kappitako   vihārā   nikkhamitvā
nilīno    acchi    .    athakho   chabbaggiyā   bhikkhuniyo   yenāyasmato
kappitakassa     vihāro     tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmato
kappitakassa    vihāraṃ   pāsāṇehi   ca   leḍḍūhi   ca   ottharāpetvā
mato kappitakoti pakkamiṃsu.
     {334.2}  Athakho  āyasmā  kappitako  tassā  rattiyā  accayena
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    vesāliṃ    piṇḍāya
pāvisi   .   addasaṃsu   kho   chabbaggiyā  bhikkhuniyo  āyasmantaṃ  kappitakaṃ
piṇḍāya  carantaṃ  disvāna  evamāhaṃsu  ayaṃ  kappitako  jīvati  ko  nu  kho
amhākaṃ  mantaṃ  saṃharatīti  .  assosuṃ  kho  chabbaggiyā  bhikkhuniyo  ayyena
kira   upālinā   amhākaṃ   manto  saṃhaṭoti  .  tā  āyasmantaṃ  upāliṃ
akkosiṃsu   kathaṃ   hi   nāma   ayaṃ   kasāvaṭo   malamajjano   nihīnajacco
amhākaṃ   mantaṃ   saṃharissatīti   .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhuniyo   ayyaṃ   upāliṃ   akkosissantīti   .pe.  saccaṃ  kira  bhikkhave
chabbaggiyā bhikkhuniyo upāliṃ akkosantīti. Saccaṃ bhagavāti.
     {334.3}   Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave
chabbaggiyā     bhikkhuniyo    upāliṃ    akkosissanti    netaṃ    bhikkhave
appasannānaṃ      vā      pasādāya      .pe.     evañca     pana
Bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {334.4}  yā  pana  bhikkhunī  bhikkhuṃ  akkoseyya  vā  paribhāseyya
vā pācittiyanti.
     [335]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   bhikkhunīti   upasampannaṃ  .
Akkoseyya   vāti   dasahi   vā  akkosavatthūhi  akkosati  etesaṃ  vā
aññatarena    āpatti    pācittiyassa    .   paribhāseyya   vāti   bhayaṃ
upadaṃseti āpatti pācittiyassa.
     [336]   Upasampanne   upasampannasaññā  akkosati  vā  paribhāsati
vā    āpatti   pācittiyassa   .   upasampanne   vematikā   akkosati
vā  paribhāsati  vā  āpatti  pācittiyassa  .  upasampanne  anupasampanna-
saññā   akkosati   vā   paribhāsati   vā   āpatti   pācittiyassa .
Anupasampannaṃ   akkosati   vā   paribhāsati   vā   āpatti  dukkaṭassa .
Anupasampanne      upasampannasaññā      āpatti      dukkaṭassa    .
Anupasampanne    vematikā    āpatti    dukkaṭassa    .   anupasampanne
anupasampannasaññā āpatti dukkaṭassa.
     [337]     Anāpatti     atthapurekkhārāya     dhammapurekkhārāya
anusāsanīpurekkhārāya ummattikāya ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 181-183. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3656              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3656              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=334&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=334              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11678              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11678              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]