ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa tatiyasikkhāpadaṃ
     [338]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   bhaṇḍanakārikā   hoti   kalahakārikā   vivādakārikā  bhassakārikā
saṅghe    adhikaraṇakārikā    .    thullanandā   bhikkhunī   tassā   kamme
kayiramāne paṭikkosati.
     [339]   Tena   kho   pana   samayena  thullanandā  bhikkhunī  gāmakaṃ
agamāsi   kenacideva   karaṇīyena   .   athakho   bhikkhunīsaṅgho  thullanandā
bhikkhunī   pakkantāti   caṇḍakāliṃ  bhikkhuniṃ  āpattiyā  adassane  ukkhipi .
Thullanandā   bhikkhunī   gāmake   taṃ   karaṇīyaṃ  tīretvā  punadeva  sāvatthiṃ
paccāgacchi     .     caṇḍakālī     bhikkhunī    thullanandāya    bhikkhuniyā
āgacchantiyā    neva    āsanaṃ   paññāpesi   na   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ    upanikkhipi    na    paccuggantvā    pattacīvaraṃ   paṭiggahesi
na   pānīyena   āpucchi   .   thullanandā   bhikkhunī   caṇḍakāliṃ   bhikkhuniṃ
etadavoca   kissa   tvaṃ   ayye   mayi   āgacchantiyā   neva   āsanaṃ
paññāpesi    na    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ   upanikkhipi   na
paccuggantvā   pattacīvaraṃ   paṭiggahesi  na  pānīyena  āpucchīti  .  evaṃ
hetaṃ   ayye   hoti   yathātaṃ  anāthāyāti  .  kissa  pana  tvaṃ  ayye
anāthāti   .   imā   maṃ  ayye  bhikkhuniyo  ayaṃ  anāthā  appaññātā
Natthi   imissā   koci   pativattāti  āpattiyā  adassane  ukkhipiṃsūti .
Thullanandā  bhikkhunī  bālā  etā  abyattā  etā  netā  1- jānanti
kammaṃ    vā   kammadosaṃ   vā   kammavipattiṃ   vā   kammasampattiṃ   vāti
caṇḍīkatā  gaṇaṃ  paribhāsati  2-  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
caṇḍīkatā   gaṇaṃ   paribhāsissatīti   .pe.  saccaṃ  kira  bhikkhave  thullanandā
bhikkhunī caṇḍīkatā gaṇaṃ paribhāsatīti 3-. Saccaṃ bhagavāti.
     {339.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   caṇḍīkatā   gaṇaṃ   paribhāsissati  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {339.2}    yā   pana   bhikkhunī   caṇḍīkatā   gaṇaṃ   paribhāseyya
pācittiyanti.
     [340]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   caṇḍīkatā   nāma  kodhanā
vuccati   .   gaṇo   nāma   bhikkhunīsaṅgho   vuccati   .   paribhāseyyāti
bālā   etā   abyattā   etā   netā   4-  jānanti  kammaṃ  vā
kammadosaṃ    vā    kammavipattiṃ    vā   kammasampattiṃ   vāti   paribhāsati
āpatti   pācittiyassa   .   sambahulā   bhikkhuniyo  vā  ekabhikkhuniṃ  vā
anupasampannaṃ vā paribhāsati āpatti dukkaṭassa.
@Footnote: 1-4 Ma. Yu. neva. 2 Ma. Yu. paribhāsi. 3 paribhāsīti.
     [341]     Anāpatti     atthapurekkhārāya     dhammapurekkhārāya
anusāsanīpurekkhārāya ummattikāya ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 184-186. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3708              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3708              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=338&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=338              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11684              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]