ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa aṭṭhamasikkhāpadaṃ
     [355]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  chabbaggiyā bhikkhū bhikkhunūpassayaṃ
upasaṅkamitvā    chabbaggiyā    bhikkhuniyo    ovadanti    .    bhikkhuniyo
chabbaggiyā   bhikkhuniyo   etadavocuṃ   ethayye  ovādaṃ  gamissāmāti .
Yaṃpi  1-  mayaṃ  ayye  gaccheyyāma  ovādassa  kāraṇā ayyā chabbaggiyā
idheva  āgantvā  amhe  ovadantīti  .  yā  tā  bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhuniyo  ovādaṃ  na  gacchissantīti  .pe.  saccaṃ  kira bhikkhave chabbaggiyā
bhikkhuniyo  ovādaṃ  na  gacchantīti  .  saccaṃ bhagavāti. Vigarahi buddho bhagavā
kathaṃ   hi   nāma  bhikkhave  chabbaggiyā  bhikkhuniyo  ovādaṃ  na  gacchissanti
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {355.1}  yā  pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya
pācittiyanti.
     [356]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
@Footnote: 1 Yu. Ma. yaṃ hi.

--------------------------------------------------------------------------------------------- page193.

Imasmiṃ atthe adhippetā bhikkhunīti . ovādo nāma aṭṭha garudhammā . saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā . Ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [357] Anāpatti sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 192-193. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3880&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3880&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=355&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=355              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11716              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11716              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]