ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Gabbhinīvaggassa tatiyasikkhāpadaṃ
     [372]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
dve   vassāni   chasu   dhammesu  asikkhitasikkhaṃ  sikkhamānaṃ  vuṭṭhāpenti .
Tā   bālā   honti   abyattā   na   jānanti   kappiyaṃ  vā  akappiyaṃ
vā   .   yā   tā   bhikkhuniyo   appicchā   .pe.   tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   dve  vassāni  chasu
dhammesu    asikkhitasikkhaṃ    sikkhamānaṃ    vuṭṭhāpessantīti   .pe.   saccaṃ
kira   bhikkhave   bhikkhuniyo   dve   vassāni   chasu  dhammesu  asikkhitasikkhaṃ
sikkhamānaṃ   vuṭṭhāpentīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
Kathaṃ   hi   nāma   bhikkhave   bhikkhuniyo   dve   vassāni   chasu  dhammesu
asikkhitasikkhaṃ   sikkhamānaṃ   vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ
vā    pasādāya    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi   anujānāmi   bhikkhave   sikkhamānāya   dve   vassāni   chasu
dhammesu   sikkhāsammatiṃ   dātuṃ   .  evañca  pana  bhikkhave  dātabbā .
Tāya   sikkhamānāya   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
bhikkhunīnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā
evamassa   vacanīyo   ahaṃ   ayye   itthannāmā  itthannāmāya  ayyāya
sikkhamānā   saṅghaṃ   dve   vassāni   chasu   dhammesu   sikkhāsammatiṃ  1-
yācāmīti   .   dutiyampi   yācitabbā  tatiyampi  yācitabbā  .  byattāya
bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {372.1}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   sikkhamānā   saṅghaṃ   dve  vassāni  chasu  dhammesu  sikkhāsammatiṃ
yācati   .   yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmāya  sikkhamānāya
dve vassāni chasu dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti.
     {372.2}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   sikkhamānā   saṅghaṃ   dve  vassāni  chasu  dhammesu  sikkhāsammatiṃ
yācati  .  saṅgho  itthannāmāya  sikkhamānāya  dve  vassāni chasu dhammesu
sikkhāsammatiṃ  deti  .  yassā  ayyāya  khamati  itthannāmāya  sikkhamānāya
dve   vassāni   chasu   dhammesu   sikkhāsammatiyā   dānaṃ   sā  tuṇhassa
@Footnote: 1 Ma. Yu. sikkhāsammutiṃ sabbattha evameva dissati.
Yassā nakkhamati sā bhāseyya.
     {372.3}   Dinnā   saṅghena   itthannāmāya   sikkhamānāya  dve
vassāni  chasu  dhammesu  sikkhāsammati  .  khamati  saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     {372.4}  Sā  sikkhamānā  evaṃ  vadehīti  vattabbā pāṇātipātā
veramaṇiṃ  dve  vassāni  avītikkamasamādānaṃ  1-  samādiyāmi  adinnādānā
veramaṇiṃ   dve   vassāni   avītikkamasamādānaṃ   samādiyāmi  abrahmacariyā
veramaṇiṃ  dve  vassāni  avītikkamasamādānaṃ  samādiyāmi  musāvādā veramaṇiṃ
dve   vassāni  avītikkamasamādānaṃ  samādiyāmi  surāmerayamajjapamādaṭṭhānā
veramaṇiṃ  dve  vassāni  avītikkamasamādānaṃ samādiyāmi vikālabhojanā veramaṇiṃ
dve vassāni avītikkamasamādānaṃ samādiyāmīti.
     {372.5}  Athakho  bhagavā  tā bhikkhuniyo anekapariyāyena vigarahitvā
dubbharatāya  .pe.  evañca  pana  bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
yā   pana   bhikkhunī  dve  vassāni  chasu  dhammesu  asikkhitasikkhaṃ  sikkhamānaṃ
vuṭṭhāpeyya pācittiyanti.
     [373]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  dve vassānīti dve saṃvaccharāni.
Asikkhitasikkhā   nāma   sikkhā   vā   na   dinnā   hoti   dinnā  vā
sikkhā   kupitā   .  vuṭṭhāpeyyāti  upasampādeyya  .  vuṭṭhāpessāmīti
gaṇaṃ   vā   ācariniṃ   vā   pattaṃ   vā   cīvaraṃ   vā   pariyesati  sīmaṃ
vā    sammannati    āpatti    dukkaṭassa    ñattiyā    dukkaṭaṃ    dvīhi
@Footnote: 1 Ma. Yu. avītikkamma samādānaṃ sabbattha evameva dissati.
Kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [374]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
pācittiyassa     .    dhammakamme    vematikā    vuṭṭhāpeti    āpatti
pācittiyassa    .   dhammakamme   adhammakammasaññā   vuṭṭhāpeti   āpatti
pācittiyassa   .   adhammakamme   dhammakammasaññā   āpatti  dukkaṭassa .
Adhammakamme     vematikā    āpatti    dukkaṭassa    .    adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
     [375]  Anāpatti  dve  vassāni  chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpeti ummattikāya ādikammikāyāti.
                               ---------



             The Pali Tipitaka in Roman Character Volume 3 page 199-202. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4027              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4027              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=372&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11747              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]