ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Gabbhinīvaggassa chaṭṭhasikkhāpadaṃ
     [384]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpenti   .   tā   bālā   honti  abyattā  na  jānanti  kappiyaṃ
vā   akappiyaṃ   vā   .   yā   tā  bhikkhuniyo  appicchā  .pe.  tā

--------------------------------------------------------------------------------------------- page208.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo pariputhaṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti 1- netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammatiṃ dātuṃ . evañca pana bhikkhave dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {384.1} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu @Footnote: 1 Ma. Yu. vuṭaṭhāpessanti.

--------------------------------------------------------------------------------------------- page209.

Dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti. {384.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammatiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {384.3} Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammati . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {384.4} Sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā pāṇātipātā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi .pe. vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmīti . athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {384.5} yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiyanti. [385] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . paripuṇṇadvādasavassā nāma pattadvādasavassā . gihigatā nāma purisantaragatā vuccati . dve

--------------------------------------------------------------------------------------------- page210.

Vassānīti dve saṃvaccharāni . asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā sikkhā kupitā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [386] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . Adhammakamme dhammakammasaññā [1]- āpatti dukkaṭassa . adhammakamme vematikā [2]- āpatti dukkaṭassa . adhammakamme adhammakammasaññā [3]- Āpatti dukkaṭassa. [387] Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 207-210. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4197&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4197&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=384&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=384              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11766              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11766              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]