ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Kumārībhūtavaggassa paṭhamasikkhāpadaṃ
     [401]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpenti   .  tā  akkhamā  honti  sītassa
uṇhassa      jighacchāya     pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
anadhivāsakajātikā   honti   .   yā   tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpessantīti   .pe.   saccaṃ  kira  bhikkhave
bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentīti. Saccaṃ bhagavāti.
     {401.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpessanti  ūnavīsativassā  hi  1-  bhikkhave
kumārībhūtā    akkhamā    hoti   sītassa   uṇhassa   .pe.   pāṇaharānaṃ
anadhivāsakajātikā   hoti  vīsativassā  ca  kho  bhikkhave  kumārībhūtā  khamā
hoti   sītassa   uṇhassa   .pe.   pāṇaharānaṃ   adhivāsakajātikā   hoti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave    bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā   pana   bhikkhunī
@Footnote: 1 Ma. Yu. hisaddo na hoti.
Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpeyya pācittiyanti.
     [402]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe  adhippetā  bhikkhunīti  .  ūnavīsativassā  nāma  appattavīsativassā.
Kumārībhūtā  nāma  sāmaṇerī  vuccati  .  vuṭṭhāpeyyāti  upasampādeyya.
Vuṭṭhāpessāmīti  gaṇaṃ  vā  ācariniṃ  vā  pattaṃ  vā  cīvaraṃ  vā pariyesati
sīmaṃ    vā   sammannati   āpatti   dukkaṭassa   ñattiyā   dukkaṭaṃ   dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [403]   Ūnavīsativassāya   ūnavīsativassasaññā   vuṭṭhāpeti  āpatti
pācittiyassa    .    ūnavīsativassāya    vematikā   vuṭṭhāpeti   āpatti
dukkaṭassa      .      ūnavīsativassāya     paripuṇṇasaññā     vuṭṭhāpeti
anāpatti     .     paripuṇṇavīsativassāya    ūnavīsativassasaññā    āpatti
dukkaṭassa   .   paripuṇṇavīsativassāya   vematikā   āpatti   dukkaṭassa .
Paripuṇṇavīsativassāya paripuṇṇasaññā anāpatti.
     [404]    Anāpatti    ūnavīsativassaṃ    paripuṇṇasaññā   vuṭṭhāpeti
paripuṇṇavīsativassaṃ       paripuṇṇasaññā       vuṭṭhāpeti      ummattikāya
ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 218-219. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4410              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4410              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=401&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=401              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11793              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11793              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]