ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Chattupāhanavaggassa paṭhamasikkhāpadaṃ
     [444]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo  chattupāhanaṃ  dhārenti  .  manussā  ujjhāyanti khīyanti vipācenti
@Footnote: 1 Yu. ekasaṃvaccharaṃ. 2 Ma. Yu. ayaṃ pāṭho na hoti.
Kathaṃ    hi    nāma    bhikkhuniyo   chattupāhanaṃ   dhāressanti   seyyathāpi
gihiniyo   kāmabhoginiyoti   .   assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā   bhikkhuniyo   chattupāhanaṃ   dhāressantīti   .pe.   saccaṃ  kira
bhikkhave chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārentīti. Saccaṃ bhagavāti.
     {444.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   chattupāhanaṃ   dhāressanti   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {444.2}  yā  pana  bhikkhunī  chattupāhanaṃ  dhāreyya  pācittiyanti.
Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [445]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  gilānā
hoti    tassā   vinā   chattupāhanaṃ   na   phāsu   hoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .pe.  anujānāmi  bhikkhave  gilānāya  bhikkhuniyā
chattupāhanaṃ   .   evañca   pana   bhikkhave   bhikkhuniyo   imaṃ   sikkhāpadaṃ
uddisantu
     {445.1}   yā   pana   bhikkhunī   agilānā  chattupāhanaṃ  dhāreyya
pācittiyanti.
     [446]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   agilānā   nāma   yassā
vinā   chattupāhanaṃ   phāsu   hoti   .   gilānā   nāma   yassā  vinā
Chattupāhanaṃ   na   phāsu  hoti  .  chattaṃ  nāma  tīṇi  chattāni  setacchattaṃ
kilañjacchattaṃ   paṇṇacchattaṃ   maṇḍalabandhaṃ   [1]-   .   dhāreyyāti  sakiṃpi
dhāreti āpatti pācittiyassa.
     [447]   Agilānā   agilānasaññā   chattupāhanaṃ  dhāreti  āpatti
pācittiyassa   .   agilānā   vematikā   chattupāhanaṃ   dhāreti  āpatti
pācittiyassa   .   agilānā   gilānasaññā  chattupāhanaṃ  dhāreti  āpatti
pācittiyassa   .   chattaṃ   dhāreti   na  upāhanaṃ  āpatti  dukkaṭassa .
Upāhanaṃ    dhāreti    na    chattaṃ   āpatti   dukkaṭassa   .   gilānā
agilānasaññā     āpatti     dukkaṭassa     .    gilānā    vematikā
āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.
     [448]   Anāpatti   gilānāya  ārāme  ārāmupacāre  dhāreti
āpadāsu ummattikāya ādikammikāyāti.
                                    ------



             The Pali Tipitaka in Roman Character Volume 3 page 242-244. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4915              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4915              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=444&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=444              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11882              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11882              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]