ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Chattupāhanavaggassa tatiyasikkhāpadaṃ
     [454]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   aññatarissā   itthiyā   kulupikā   hoti  .  athakho  sā  itthī
taṃ    bhikkhuniṃ   etadavoca   handayye   imaṃ   saṅghāṇiṃ   amukāya   nāma
itthiyā   dehīti   .   athakho   sā   bhikkhunī  sacāhaṃ  pattena  ādāya
gacchāmi   vissaro   me   bhavissatīti   paṭimuñcitvā   agamāsi  .  tassā
rathiyāya   suttake   chinne   vippakiriyiṃsu  .  manussā  ujjhāyanti  khīyanti
vipācenti    kathaṃ    hi    nāma    bhikkhuniyo    saṅghāṇiṃ   dhāressanti
seyyathāpi gihiniyo kāmabhoginiyoti.
     {454.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ    vipācentānaṃ    .    yā    tā    bhikkhuniyo   appicchā
.pe.    tā    ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma
bhikkhunī    saṅghāṇiṃ    dhāressatīti    .pe.    saccaṃ    kira    bhikkhave

--------------------------------------------------------------------------------------------- page247.

Bhikkhunī saṅghāṇiṃ dhāretīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī saṅghāṇiṃ dhāressati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {454.2} yā pana bhikkhunī saṅghāṇiṃ dhāreyya pācittiyanti. [455] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . saṅghāṇi nāma yā kāci kaṭupagā. Dhāreyyāti sakiṃpi dhāreti āpatti pācittiyassa. [456] Anāpatti ābādhappaccayā kaṭisuttakaṃ dhāreti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 246-247. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4990&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4990&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=454&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=454              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11895              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11895              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]